पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आकाशत्व मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । वादिक द्रव्यत्वादिकं वा गुणवदवृत्ति कर्मवदवृत्ति वा किं तु गुणत्वादिकं तथा । आकाशत्वादिकं तु न पदार्थविभाजकोपाधिः ॥ १४ ॥ प्रभा. स्थानाभिषिकस्य निरुपसर्गस्याभावार्थकल्ले आयक्षणे घटादावतिव्याप्त्यापत्त्या निरुपसर्गस्य विरोध्यर्थ- कत्वं निरुपसर्गसमभिव्याहृतगुणपदस्य वा विरोधिधर्मवदर्थकरवं वाच्यं एवंच गुणावरोधिधर्मः गुण- वदतिधर्म एवेति शब्दत एव तदर्थलाभात् तथैवाह तथापीते । गुणवदवृत्तिधर्मवत्त्वमित्यत्र गुण- वत्वं समवायेन तेन गुणादेः कालिकेन गुणवत्त्वमादाय नाव्याप्तिः । वृत्तिन्वं धर्मवत्वं च स्व- रूप संबन्धेन बोध्यं नातस्संबन्धभेदनिबन्धनो दोषः गुणत्वादिप्रकारकप्रमाविशेष्यत्वादिकमादाय लक्षण- समन्वयश्च । एवं निष्क्रिय इत्यत्राप्यों ज्ञेयः । अत्रापि धर्मपदमतिव्याप्तिवारणाय रूपताशधर्ममादायातिव्याप्तिवारणाय धर्मे पदार्थावभाजकापाधित्वं निवशयति ॥ आकाशत्वादिक- मिति ॥ कर्मवत्त्वं कृतित्वं च समवायेन बोध्यं नातस्संवन्धभेदनियन्धनो दोषः । उपाधिमत्ता च सर्चा धारताप्रयोजकभिन्नसंबन्धेन तेन समवायेनोपाधिमत्त्वाववक्षण सामान्यादावव्याप्तिः स्वरूप संबन्धेन तद्व- स्वविवक्षणे गुणकर्मणोरव्याप्तिः संबन्धसामान्येन तद्वत्वविवक्षण महाकाले चातिव्याप्तिः इति दृषणस्य नाव- काशः । नित्यानित्यभावावृत्तिपदार्थविभाजकोपाधिमत्त्वं कर्मप्रभृतिसर्वपदार्थानां साधयं बोध्यम् ॥ १४ ॥ मञ्जूषा. दर्शिताधत्वविशिष्टपरं द्वितीयाद्यपदं तु स्वघटितविभागवाक्यघटकपदोत्तरपदानुसरं यन्स्वघांटतीवभागवायय- घटकपदोत्तरपदं तत्प्रतिपाद्यत्वविशिष्टपरं तृतीयन्तु स्वघटितविभागवाक्यघटकपदोत्तरपदोत्तरपदानुत्तरं यत्स्व- घटितविभागवाक्यघटकपदोत्तरपदोत्तरपदं तत्प्रतिपाद्यत्वविशिष्टपरंततम्सरूपैकशेषः पदार्थतावच्छदकभेदस्थ ले सरूपैकशेषस्य नैयायिकैरभ्युपगमात् । अथवा नेह सरूपैकशेषः किन्तु एकमवाद्यपदं स्वघाटताच भागवाक्य घटकपदोत्तरपदोत्तरपदानुत्तरपदप्रतिपाद्यत्वात्मकेनैकनैव रूपेण त्रयाणां बोधक एतादृशाद्यस्वनात्पर्य ग्राहकञ्च त्रय इति पदम् ॥ गुणादिरिति ॥ इह गुण आदिर्यस्यत्ति विग्रहः । गुण आदित्वञ्च न प्रद- र्शितं स्वघटितविभागवाक्यघटकपदानुत्तरपदप्रतिपाद्यत्वरूपं प्रथमपठितत्वं गुणे तस्य बाधात किंव- न्यथा वाच्यं तथाहि यस्येति पठश्यों बोधकत्वं आदिवंच विभागवाव्यघटकपदानुत्तरपदप्रति- पाद्यत्वं अनुत्तरत्वप्रतियोगिनिविष्टपदे बोधकत्वान्वयः तथाच गुणो विभागवाक्य घटकय द्वाधकपदानु- त्तरपदप्रतिपाद्य इत्यर्थः । समासाथस्तु गुणप्रतिपादकपदनिष्ठोत्तरन्वनिरूपकभिन्न विभागवाक्य घटकपद बोध्यत्वविशिष्ट इति । एषा च रीतिद्रव्यादयः पञ्च भावा इत्यादावाप संभवतीति बाध्यम् ॥ मुक्तावळ्यां गुणवदवृत्तीति ॥ अवृत्तित्वं स्वरूपसंबन्धेन चेद्दव्यत्वमादायातव्याप्तः स्वरूपसं- दिनकरीयम्. कसम्बन्धेन गुणवद्गुणवृत्तेर्गुणत्वादेरसमहेऽपि न क्षतिः । गुणवदवृत्तित्वं तादृशधर्मवत्त्वं च वायस्वरूपान्यतरसम्बन्धेन । तेन समवायेन गुणवदात्तत्वाभिधाने तादृशस्य द्रव्यत्वप्रकारकप्रमावि. शेष्यत्वस्य द्रव्ये सत्त्वादातव्याप्तिः अतस्तेनैव तद्वत्त्वं वाच्यं तदा सामान्यादायव्याप्तिरिति परा स्तम् । पदार्थविभाजकपदस्य कृत्य माह ॥ आकाशत्वादिकं विति ॥ कर्मवदवृत्त्याकाशत्वर- पोषाधिमत्याकाशेऽतिव्याप्तिवारणाय तत्पदमिति भावः रामरुद्रीयम्. एव घटादिचाक्षुषमिति भावः ॥ अन्यतरसंबन्धेनेति ॥ एतचापाततः । लाघवेन गुणवदवृत्ति स्वस्य गुणवदवृत्तिधर्मवत्त्वस्य च दैशिकस्वरूपसंबन्धेनैव वक्तृमुचितत्वात् गुणादौ गुणत्वप्रकारकप्रमाविशे- ध्यत्वादिकमादायैव साधोपपादनसंभवात् परंतु कर्मवदवृत्तिपदार्थविभाजकोपाधिमत्त्वमिति द्वितीयसाध- यंनिरुकावेवोकरीत्यान्यतरसंबन्धनिवेशनमावश्यकं गुणादौ गुणत्वादिरूपपदार्थविभाजकोपाधेः स्वरूपसं. बन्धेनासत्यादिति मन्तव्यम् ॥ १४ ॥ सम. -- |॥ १४ ॥