पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ कारिकावली पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ।। १५ ॥ प्रभा. यायकत्वेनाभावप्रतियोगिताबा छेदक-बार माप संगोगमंबन्धावक्छिन तादृशाभावस्य केवलान्वयित्वेन व्यादिष्यतिव्याप्तता नग्न आर ॥ तासामानाधिकरणत्वमिति ॥ यत्संबन्धावच्छिला सामान्य निमययतातिरूपताधिकरणका समस्या बनल तसंवन्यावच्छ सामान्यनिष्ट प्रतियोगिताकाभावव- स्वमित्यर्थः । तथाच समया पसंद वात्रटन व अनियरिता निवेशनीयामिति मायः । अत्र क- पालसमवेतानि पदार्थविभाजकोषाधमत्वं विशेषादीनां साधा समवेतात्तिपदार्थविभाजकोपाधिसत्त्वं समवायाभावगोसाधम्र्य भायं अमावस्य तु भावभिन्न वरूपसाधम्यस्य स्फुटत्वान्नाभिहितामिति । पा- सजूपा. मान्यनिम्पितकालिकसंवन्धानवछिन्नविकरणत शुन्यत्वभिह लक्षणमतो न कोऽपि दोषगन्धः । प्रमेय त्वगगनाभावादिनिरूपितस्वरूप संवन्धावस्टिनाधिकरणतामादायाप्रसिद्धिवारणाय सामान्य निरूपितत्वांशसा. धक्यम् यद्यपि सामान्य नियममय यान्छिनप्रतियोगिताकाभावस्य लक्षणत्वं युकं तथापि सामान्य त्वघटकवृनिवांशस्यैव तत्पतियोगितालच्छेद्रकतया तत्र लक्षणघटक त्यसंभवातू इतारांशवैयगिति तत्यार्थस्यसंपादनाचायगावलः । तत्र वृतियांशमात्रनिदेशे प्रमेअत्याधिकरणतामादाय दोष उक्त एव । नच तत्रापि सामान्य वस्टकसमवेतत्वांगमात्रनिवेशव अमेयत्वाद्यधिकरणतामादाय दोषवार. शासंभवान् इनाशयायीमति बान्द्रयम् तावना गुरपि निशयोऽध्यवसायकर इति न्यायेन सामा- न्यत्य घटककारी मानिस यययंपादन क्षम्यवायवीय वाद्विपश्ताया अधिकरणतानियामकत्वपक्ष ज्ञनात्मकममल नपत्तावपस्त संबन्ध छिनाधिवरणात मादायासंभववारणाय तद्धटकानेकांशसार्थ. कस्यापि कथञ्चिदुपातुं शक्य त्याच । अग्भावारणास्तु सामान्यपरिहीना इत्यनेन सामान्या. भाववत्त्वमेव लक्षण शिप्रेतम् सामान्य नाविका यावा युक्तिनु येन संवन्धन सामान्याधिकरणत्वं द्रव्यादिषु नि वति तसंवन्धावच्छिन्ननासाच्या उपनिय गिताकाभायो लक्षणमिति स्फोरणाय सच सं- वन्धः रामवाय ए। दुः । अन्ये तु भगवायसवन्त्रापच्छिन्नाधिकरणताशुन्यत्वं अनुयोगितासंबन्धे न समयाथाभाववत्वं वा लदाणा महा भरत ल बवान । समान्य पम्हिीना इत्यनेन च एतदेव सू. च्यते सामान्य हि समवासनंबन्धन बनते सत- पायतन तल रामवावापाच्छना धकरणतास्ति न त्य हुः ॥ वाइनु योगिता संबन्धेन गमवन्य: एलदेव भिमाच सामान्यानाधिकरणत्वमित्युक्तं तत्राधिकरण. तायां सामान्यनिरूपितत्वाभिधानं समवायगंयन्याच्छिमाधिकरणतालाभाय समवायानुयोगित्वलाभायैव मूले पारिवाण्डत्यति ॥ परितो मण्डल परिमण्डलं मण्डलशब्दश्च लोके वर्तुलत्वविशिष्ट प्रयुज्यते मण्ड. लाकारा अपि लोके व्यक्तय एकैनात्यां दिशि अस्थितानां पुरुषाणां कतिपयावयबमात्रावच्छेदन इन्द्रियस. निकृष्टास्तवयवावच्छेदन दीर्घा उपलक्ष्यन्त परमाणुस्तु सर्वास्वपि दिक्ष्ववस्थितानां मण्डलाकार एव दिनकरीयम्. चष्टे ॥ सामान्यानधिकरणत्वमिति ॥ तथा च सामान्यनिरूपिताधिकरणता न सामान्यादी एकार्थसमवायस्याधिकरण तानियामकरवाभावादिति भावः । अप्रसिद्धत्यापारिमाण्डल्यपदार्थ निर्वक्ति । रामरुद्रीयम् अधिकरणतानियामकत्वाभावादिति ॥ यद्यप्येवं सति सामान्यादौ भावस्यवत्वमपि न स्या- तु सामानाधिकरण्यसम्बन्धेन सत्ताधिकरणवसादायैव तत्र भावत्वाधिकरणताथा उपपादनीयत्वात् तथा- पि सत्तासमवाय सामानाधिकरण्यान्यतरस्यैव भावत्यरूपत्वमिति भावः । वस्तुतस्तु समवापसम्बन्धा. वच्छिन्न प्रतियोगिताकसामान्यामाचत्य साधम्र्यत्वे न तोऽपि दोष इति ध्येयम् । तच न सम्भ- बतीत्यत्र चकारो न समुच्चयार्थकः परमाणुपरिमाणस्य नित्यतया कालविध माइतीन्द्रियतया प्रत्यक्षे विष. यविधया च कारणत्वासम्भवेन कार्यान्तरं प्रति कारणवस्य समुच्चयासम्भवादतस्तस्य तुकारार्थक-