पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । १७९ - पारिमाण्डल्येति ॥ पारिमाण्डवं परमाणुपरिमाणम् । कारणत्वं तद्भिन्नाना- मित्यर्थः । अणुपरिमाणं तु न कस्यापि कारणम् । तद्धि स्वाश्रयारब्धद्रव्यपरिमा- णारम्भकं भवेत् । तच्च न सम्भवति । परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमा- प्रभा. रिमाण्डल्यभिन्नानामिति मूलेन परमाणुस्वरूपपरिमाणमित्रानामेव कारणत्वरूपलक्षणप्राप्त्या लक्ष्यताव- |च्छेदकाक्रान्तब्यणुकपरिमाणे तादृशलक्षणाभावादशातिरित्याशङ्का तस्याप्यलक्ष्यत्वं प्रतिपाद्य परिहरति ॥ अणुपरिमाणमिति ॥ तथाच पारिमाण्इल्य शब्दस्य अजहत्स्वार्थलक्षणया द्वयणुकपरिमाणसाधारणा- गुत्वावच्छिमबोधकत्व मिति तस्थाप्यलक्ष्यतया नाव्याप्तिरिति भावः । अलक्ष्येऽतिव्यार्ति वारयति ॥ अणुपरिमाणमिति ॥ कस्यापि कारणं नलित योजना । कस्यापीति ॥ किंचिद्धा- वच्छिनत्यापीत्यर्थः । अपिशब्देन कार्यत्वावांच्छनास्य र मुनयः ॥ तु अवधारणे ॥ नस्विति ॥ न भ. वत्येवेत्यर्थः । एवकारेणाणुपरिमाणत्वावच्छदेन कात्याजावो लम्वते तथाचाणुपरिनाणसामान्य का. | रणत्वाभाववदिलर्थः फलितः । अत्र प्रमाणामाचादिति हेतुः पूरणीयः । ननु कारणताविशपलिङ्गेन | कारणत्वसामान्य साधनसंभवात् उक्तहेतोत्रूवरूपासिद वाधितत्वं वेलाशको परिहरति ॥ तहीति ॥ अणुपरिमाणमित्यनुवर्तते तत्स्थादित्यर्थः कारणत्व वस्त्रादिति यावत् ॥ भवेदिति ॥ यदि तदेति | शेषः । तथाचाशुपरिमाणं स्वाश्रयारलद्रव्यपरिमाणारमा भवेति तदा कारणत्वसामान्य वत्स्यादिति फलितार्थः ॥ तच्चेति ॥ च अवधारणे तसर्थः । खाश्रयारब्धद्रव्यपरिमाणारम्भकमेवेति यावत् । न संभवतीति ॥ न भवतीत्यर्थः । तथाचा परिमाण निरुक्तपरिमाणासमवाधिकारणत्वरूपलिमा- भावात् कारणत्वसामान्यसाधनासंभवेन नोक्तहेतोः बाधितत्वं स्वरूपासिद्धत्वं चेति भावः । तत्र है- तुमाह ॥ परिमाणस्येति ॥ परिमाणासमवायिकारणपरिमाणसात्रस्येत्यर्थः । स्वसमानजातीयेति। मजूषा. मनसा संभाव्यते नतु किश्चिदवयवायच्छेदेन दीघों वक्रो वा अवयवाभावासदिदमुच्यते परिमण्डलः परमा- | गुरिति यद्यपि मण्डलत्वमप्यवयवसं योगनिशेषाधीनमेव तथापि दीर्घत्वत्ववकत्ववाद्यभावसामान्यात प. रिशब्दसमभिव्याहृतो मण्डल शब्दो निरवदे परम सूक्ष्मे वस्तुनि गोण्या वृत्या उपचर्यते ततश्च परि- मण्डल; प्रकृष्टाणुत्ववानिति फलितोऽर्थः । तस्य भावः पारिमाण्डल्यं प्रकृष्ठाणुत्वं परमाणुत्वमिति या- वत् तदेतदभिप्रेत्याह ॥ मुकावळ्यां पारिमाण्डल्यं परमाणुपरिमाणमिति ॥ तद्भिन्नानां परमाणुपरिमाणाभिनानां ॥ अणुपरिमाणमिति ॥ परमाणुपरिमाणमित्यर्थः । क्वचित्तथैव पाठः ॥ न कस्या- पीति ॥ अतीन्द्रियवान स्वप्रत्यक्षकारणं महत्वाभवत्त्वान्न स्वाथयादिप्रत्यक्षे नियत्वाच न स्वध्वंसे कारण मित्यर्थः। ननु तथापि परमाणुपरिमाणं अणुकपरिमाणे कारणमास्तिवत्यत आह् ॥ तशीति।। परमाणुपरिमाणं हीत्यर्थः ॥ स्वाश्रयेति ॥ स्वं परमाणुपरिमाणं तदाथयारब्धद्रव्य द्यणुकं तत्परिमा णारम्भकं भवेत् कदाचित् संभाव्यतेत्यर्थः ॥ तच्चेति ॥ स्वाथयारब्धव्यपरिमाणारम्भ कीभवनञ्चेत्यर्थः ॥ न संभवतीति ॥ कुत इत्सत माह ॥ परिमाणस्थति ॥ नन्वेतावता यत्र परियाणत्वं दिनकरीयम् पारिमाण्डल्यमिति ॥ तद्भिन्नानामिति ॥ पारिमाण्डल्यभिन्नानाम् । ननु धणुकपरिमाणस्य कारण त्वाभावात्तत्राव्यातिरतः पारमाण्डल्यपदं द्वथाकपारमाणस्याप्युपलक्षकम् तेन तस्यापि अलक्ष्यत्वामि- त्यभिप्रेसाह ॥ अणुपरिमाणं त्विति ॥ परमाणुध्यणुकसाधारणमगुपरिमाणो स्वित्यर्थः । पारिमाण्डल्यस्य कारणवे बाधकमाइ ॥ तद्धीति ॥ अशुपरिमाणं हीत्यर्थः । तञ्चेति ॥ सुस्त्वर्थ । तत्र हेतुमाह । रामद्रीयम्. स्वमाह ॥ त्वर्थ इति ॥ ननु द्वषणुकपरिमाणमपि परिमाणत्वेन अणुपरिमाणस जातोयं अणुपरिमा --