पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता। रममहत्परिमाणमतीन्द्रियसामान्यं विशेषाश्च बोध्याः । इदमपि योगिप्रत्यक्षे विषय- प्रभा. पालपरिमाणनिष्ठमहत्त्वत्त्वरूपसाजालविशिष्टं कपालपरिमाणावधिकोत्कषांश्रयश्च भवति तथा श्यणुकप- रिमाणस्य द्वयणुकगताणुपरिमाणासमवायिकारणत्वे द्वषणुकपरिमाणनिष्ठाणुत्वत्वरूपसाजात्यवत्त्वस्य द्वषणु. कपरिमाणावधिकोत्कर्षवत्त्वस्य चापत्तेः व्याप्यसत्त्वे व्यापकसत्ताया आवश्यकत्वात् इष्टापत्तौ त्रुटेरचा. सुषत्वप्रसङ्गात् । एवं च द्वयणुकपरिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणासमवायिकारणत्वासंभवेन ता. दृशं यद्यत्स्वं तत्तद्वयक्तिभेदकूटविशिष्टपरिमाणत्वरूपलिङ्गेन व्यापकवद्भेदपर्यवसितेन स्वाश्रयारब्धद्रव्य- परिमाणासमवायिकारणत्वाभावे व्याप्याभावपर्यवसिते अनुमिते सति तादृशासमवायिकारणत्वहेतोः स्व. रूपासिद्धत्वेन कारणत्वसामान्यसाधकप्रमाणाभावात् कारणत्वसामान्याभावसाधकप्रमाणाभावरूपहेतोः न खरूपासिद्धत्वं बाधितत्वं चेति समुदायार्थ इति भावः । ननु अणुत्वभिन्नत्वरूपलक्ष्यतावच्छेदका. भ्रयेषु परममहत्त्वपरिमाणातीन्द्रियसामान्यविशेषेषु कारणत्वरूपलक्षणासंभवात् अव्याप्तिरित्याशङ्कामलक्ष्य- त्वोपपादनेन परिहरति ॥ एवमिति ॥ बोध्या इति ॥ अलक्ष्यत्वेन ज्ञेया इत्यर्थः । तथाचा- गुत्वभेदस्येव परममहत्त्वादिभेदत्रयस्यापि लक्ष्यतावच्छेदककोटिप्रवेशात् पारिमाण्डल्यादिचतुर्णा तारश- लक्ष्यतावच्छेदकानाक्रान्ततया तत्र लक्षणासंभवेऽपि नाव्याप्तिरिति भावः । ननु योगिनत्यक्षे विष- यस्य कारणस्वमते ज्ञायमानसामान्यस्य प्रत्यासत्तित्वमते ज्ञायमानलिङ्गस्यानुमितिकारणत्वमते च वि. षयविधया प्रत्यासत्तिविधया लिझविधया चतुर्णा कारणत्वादिदं पारिमाण्डल्यादिष्वतिव्याप्तमित्यत आह ॥ इदमिति ॥ चतुर्णा अकारणत्वमित्यर्थः । एवार्थकोऽपिशब्दः अभिप्नायेणेत्युत्तरं योज्यः अभिप्रा- मजूषा. मित्यादिव्यवहारेण यथाणुत्वत्वव्याप्यावुत्कर्षापकर्षों एवं द्वयणुकपरिमाणात् त्रसरेणुपरिमाणमुत्कृष्टं त्रसरेणुप- रिमाणात् द्वयणुकपरिमाणमपकृष्टमिति व्यवहारेण परिमाणत्वव्याप्यो महत्त्वागुत्वयोरुत्कर्षापकर्षों स्यातामे- व । नचैव द्वथणुकात्तदवयवयवोऽणुतर इतिवत् घणुकास्त्रसरेणुमहत्तर इति व्यवहारोऽपि स्यादिति वाच्यं अर्थबाधात् । तथाहि द्वयणुकात्तदवयवोऽणुतर इति वाक्यात द्यणुकानिष्ठाणुत्वावधिकोत्कर्षाश्रयाणुत्ववान् त- दवयव इति प्रतीयते तर वर्थोत्कर्षान्वय्यवधित्वार्थकपञ्चमीप्रकृतिपदस्य स्वार्थनिष्टो यस्समभिव्याहृतंतरप्र- त्ययप्रकृत्यर्थतावच्छेदकधर्मः तलाक्षाणिकतायाः तादृशपञ्चम्या एव वा स्वार्थान्वितोत्कर्षबोधकतर प्रत्ययप्र- कृत्यर्थतावच्छेदकीभूतो यो धर्मस्तानिष्ठावधित्वलाक्षणिकताया व्युत्पा द्धत्वात तथाच द्यणुकात्त्रसरेणुमह- तर इति वाक्यात् य गुकनिष्ठमहत्त्वावधिकोत्कर्षाश्रयमहत्त्ववान् त्रसरेणुरित्यर्थो बोध्येत सच बाधित इति नानुपपत्तिः। नचैवं सजातीययोरेवोत्कर्षापकर्षावधित्वमिति प्रवादी भज्यतेति वाच्यम् यद्धर्मविशिष्टस्य उत्कर्षा- प्रयतथा भानं तद्धर्मविशिष्टस्यैवोत्कर्षावधित्वमित्येवं प्रवादार्थतया प्रकृते तादृशपरिमाणत्वेन साजात्यसत्त्वात् । न चास्त्वेवं यथाकथाश्चयुक्तिगवेधणं तथापि नायं पक्षो ग्रन्थकृतां सम्मत इति वाच्यम् विश्वनाथस्य सम्मत- त्वात् तथाहि मूर्तत्वमपकृष्टपरिमाणवा वमिति वक्ष्यति तच भवतां परमाणावव्याप्तं स्यात्तत्परिमाणस्य कुतोऽ- प्यपकृष्टत्वाभावात् ममतु परमाणुपरिमाणं त्रसरेणुपरिमाणादपकृष्टमिति व्यवहारेण तत्परिमाणेऽप्यपकर्षस- दिनकरीयम् इत्यर्थः । ऐन्द्रियिकयोमहत्वसामान्ययोः स्वविषयकलौकिकप्रत्यक्षे हेतुत्वात्परमत्वातीन्द्रियत्वे इह विशेषणे । ननु योगिप्रत्यक्षे पारिमाण्डल्यस्यापि बिषयविधया कारणत्वात् पारिमाण्डल्यभिन्नानामित्ययुकमत आ. ॥ इदमपीति ॥ यथा योगजधर्मेणातीतानागतविषयकं प्रत्यक्ष तथा विद्यमानविषयकमात्य रामरुद्रीयम्. सर्थः ॥ इति ॥ महत्वसामान्ययोरियर्थः । ननु योगिप्रत्यक्षे विषयस्य कारणत्वाभाने का युक्तिरियत आई ॥ यथेति । तथाच योगिप्रत्योऽपि विषयस्य कारणले तेषामतीतानागतविषयक समस्यादिति कौकिन