पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ कारिकावली स्य न कारणत्वं ज्ञायमानं सामान्य न प्रत्यासत्तिः ज्ञायमानं लिङ्गं नानुमितिक- रणमित्यभिप्रायेणोक्तम् । आत्ममानसप्रत्यक्षे आत्मपरममहत्त्वस्य कारणत्वात्परममहत्प- प्रभा. येणवेत्यर्थः । तथाच योगिप्रत्यक्षे विषयस्य कारणत्वे अतीतादिविषयकप्रत्यक्षानुपपत्त्या ज्ञायमानसा. मान्यस्य प्रत्यासत्तित्वे अतीतघटादिरूपसामान्यज्ञानाधानालौकिकप्रत्यक्षानुपपत्त्या ज्ञायमानलिङ्गस्यानुमिति- हेतुत्वे अतीतादिलिङ्गज्ञानाधानानुमित्यनुपपन्या च तत्तत्कार्य प्रति नैतेषां कारणत्वमिति नातिव्या- प्तिरिति भावः । आत्ममानसेति ॥ टीकाकृन्मते आत्मगतमहत्त्वैकत्वयोः अप्रत्यक्षत्वात् स्वप्र- मञ्जूषा. त्वान्नाव्याप्तिः । यद्यप्यत्र महादेवेन अपकृष्टेति अविभुपरिमाणवत्त्वमित्यर्थः तेन परमाणौ नाध्याप्तिरिति लि. खितं दृश्यते तथापि न तन्मुक्ताबाळ ग्रन्थस्वरससिद्धम् । तथाहि किमिदमविभुपारमाणपत्वं विभुस- मवेतपरिमाणवाद्भिनत्वं विभुसमवेतपरिमाणभिन्नवत्वं विभुसमवेतभिमपरिमाणवावं विभुभिन्नसमवेतपरिमा- णवत्त्वं वा । नाद्यः गुणादावतिच्याप्तेः विभुभिन्नत्वस्यैव सम्यक्त्वेन विमोविभुसमवेतपरिमाणवत्त्वेन भेदप्र- तियोगितचा लक्षणे प्रवेशत्य शिरोवेष्टनेन नासिकासनतुल्यत्वात् । न द्वितीयः समयादिकमादाय गगनादौ सत्तादिकमादाय गुणादौ चातिव्याप्तेः । न तृतीयः अपकृष्टपदस्य विभुसमवेत्ताभिन्नार्थकत्वे अप- कृष्टसंख्यावस्वम कृष्टसंयोगवत्वमित्यादिरीत्यापि लक्षणकरणसंभवेनापकृष्टगुणवत्त्वमिति सामान्यतो गुण- खेन निवेशनसंभवेन च विशिष्य परिमाणत्वेन निवेशनस्वरसविरोधात् । चतुर्थतु यद्यपि संख्यासंयो- गादिकमादाय गगनादावतिव्याप्तिवारकतया विशिष्य परिमाणत्वेन निवेशनं भवति सार्थक तथा- पि यथोक्तलक्षणे गगनादावतिव्याप्तिवारकस्य तचैतेषामेव गगनादिपरिमाणस्य कुतोऽप्यपकृष्टत्वाभावात् इत्युत्तरमुक्तावळी ग्रन्थस्य विरोधो दुर्चार एव । तत्रहि अपकृष्टत्वाभावादित्यस्य विभुभिन्नसमवेतत्वा- भावादित्यर्थेऽपकर्षावधित्ववोधकं कुतोऽपीयेतदनन्वितार्थ स्यात् अत एव च ज्ञायते परमाणुपरिमा- णस्य सजातीयद्यणुकपरिमाणापेक्षयोऽपकृष्टत्वाभावेऽपि विजातीयत्रसरेणुपरिमाणापेक्षयापकृष्टत्वात्तत्र ल. क्षणसमन्वयः । गगनपरिमाणन्तु सजातीयाद्विजातीयादा कुतोऽपि नापकृष्टमिति ने ततातिव्याप्तिरि- ति । अथ मास्तु अपकृष्टपरिमाणवत्त्वमित्यस्य महादेवोकार्थता किन्त्वपकर्षाश्रयपरिमाणवत्त्वमिति यथाश्रुतार्थकत्वमेवास्तु तेन कुतोऽप्य पकृष्टत्याभावादिति प्रन्यस्य विरोधः परमाणावव्यालिस्तु अपकृष्टपरिमाणवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्वमिति विवक्षया वार्यताम् । नवं जातिघटितलक्षणे गगना- दावतिव्याप्त्यप्रसतर्गगनादिपरिमाणस्थेति ग्रन्थविरोध इति वाच्यम् यथाश्रुतलक्षणाभिप्रायेण तथाभि- धानात् जातिघटनामान्तु गगनादीत्यादिपदग्राह्यात्मन्यतिव्याप्तिवारकतयैव तादशग्रन्थसार्थक्यादिति चेन्न परापरत्वमूर्तत्वक्रियावेगाश्रया अभी इत्येकवाक्योकेषु पञ्चसु लक्षणेषु पूर्वयोरुत्तरयोश्च लक्षणयोर्जाति कण्ठतो घटयित्वा मध्यमलक्षणे कण्ठतस्तामघटयतो विश्वनाथस्य तत्रापि जातिघटनाभिप्राये सन्दर्भनि। रोधापत्तेः भवन्मते मनःपरिमाणस्यापि कुतोऽप्यपकृष्टत्वाभावेन मनस्यव्याप्तेढुंवारत्वाच । तस्मात्प- रमाणुत्वस्य महत्त्वापेक्षया अपकृष्ठत्वमेव अन्थकृदभिमतं अनुरुन्द्धे चेममेवार्थमुत्तरमुक्तावळीग्रन्थस्वरसः दिनकरीयम्. थः । ननु ज्ञायमानसामान्यस्य प्रत्यासत्तित्वेन कायमानहेतोश्चानुमित्तिकर गत्वेन पारिमाण्डल्यस्य सा. मान्यलक्षणाजन्यज्ञानेऽनुमिती च कारणत्वात् पारिमाण्डल्यभिमानामिति मूलमसातमत आह ! - यमानमिति ॥ आत्ममानसेति ॥ विषयतया द्रव्यलौकिक प्रत्यक्षे समवायेन महत्वस्य हेतुत्वा- दिति भावः । यद्यपि स्वप्रत्यक्ष इत्येव बक्समुचितं तथापि दोकाकृन्मते आकत्वमहत्त्व रामरुद्रीयम्. कप्रत्यक्ष एक विषयस्य कारणत्वमङ्गीकार्य योगजधर्मस्त्वलौकिकमभिकर्ष एवेति भावः ॥ स्वप्रत्यक्ष इति । न