पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-राररुद्रीयसमन्विता आत्म- रिमाणमाकाशादेोध्यम् । तस्यापि न कारणत्वमित्याचार्याणामाशय इत्यन्ये । न. प्रभा. त्यक्ष इत्यपहायात्ममानसेत्युक्तम् ॥ आकाशादेवाध्यमिति ॥ शब्दप्रत्यक्षे सामानाधिकरण्यसंबन्थेन गगननिष्टमहत्त्वस्य कारणत्वात् अतगुणसंविज्ञानव हुव्रीहिमाश्रल कालादेोध्यमित्यर्थोऽवसेयः । कार- णत्वमन्यत्र पारिमाण्डल्यादिभ्य इति सूत्रस्थाऽऽदिपदात् भाष्ये परममहत्वं गृह्णतामाचार्याणां गतमहत्त्वस्यापि न कुत्रचित् कारणत्वमित्याशयो लभ्यत इति अकाशादेबोध्यमित्यनेन परममहत्त्व शब्दस्य विशेषपरत्वे प्रमाणाभाव इति वदतां मतमुपन्यस्यति ॥ तस्यापीति ॥ आत्मगतमहत्त्व- मञ्जूषा. परममहत्त्वत्वं जातिविशेषः अपकर्षानाश्रयपरिमाणत्वं वेति । यद्यप्यत्रापकर्षानाश्रयमहत्परिमाणत्वमिति विवक्षितं महादेवेन तथापि न तत्स्वारासिकं एवंच अणुकपरिमाणस्य लसरेणुपारिमाणजनकतावारणाय स्वसजातीयपदं एतच परिमाणं मुकावळ्यां स्पटमुक्तं द्वयणुकस्याणपरिमाणन्तु परमाणुत्वापेक्षया नोत्कृष्ट त्रसरेणुपरिमाणन्तु न समानजातीयमिति स्यादेतत् पर्यन्तसंयुक्तावयवद्वयजन्यावयविसमवेतहस्वत्वजनके तदवयवस्वत्वे संपुटितावयवद्वयजन्यावयविसमवेतदीर्घत्वजनके तदवयवदीर्घत्वे च दर्शितनियमो व्य- भिचरति तत्रावयवहस्वत्वदीर्घत्वापेक्षयाऽवयविह्रस्वत्वदीर्घत्वयोरुत्कृष्टत्वाभावात् । अत्र वदन्ति तलावय विह्रस्वत्वपित्वयोनीवयवस्वत्वदीर्वत्वासमवाथिकारणकत्वं किन्त्ववयव संयोगविशेषासमबायिकारणकत्वमेच एवंच तत्र परिमाण जनकत्वरूपव्याप्यस्याभावान व्यभिचार इति । नच तथापि पारिमाण्डल्यभिन्न योर्हस्व- त्वदीर्घत्वयोर्शतपरिमाणयोः कारणत्वरूपलक्षणम्व्याप्तमिति वाच्यं तयोरपि स्वध्वंसप्रत्यक्षादिकं प्रति का- रणताया निर्वाधत्वात् एतेन सुखदुःखादावव्याप्तिरपि परास्ता तस्यापि स्वध्वंसप्रत्यक्षादिकं प्रति करणत्वात् अजनितावयविरूपादिकस्य पाकनष्टंपरमाणुरूपादेस्तु फलोपधायकताविरहेऽपि स्वरूपयोग्यत्वात्स्वध्वंसकारण. त्वाच नाव्याप्तिः । अल महादेवः । तद्भिन्नानां पारिमाण्डल्यभिन्नानां । ननु द्वयणुकपरिमाणस्यापि कारणत्वाभा- वात् तत्राव्याप्तिरतः पारिमाण्डल्यपदं द्वयणुकपरिमाणस्याप्युपलक्षणं तेन तस्याप्यलक्ष्य चमित्यभिप्रायेणाह अणुपरिमाणन्त्विति परमाणुद्वयणुकसाधारणभणुपरिमाणन्त्वित्यर्थ इति व्याचख्यौ । तत्र विचार्यते द्वयणुकपरि- मायस्यापि स्वध्वंसं प्रति कारणत्वात् कथं तत्राव्याप्तिशङ्कया तस्य लक्ष्य बहिर्भावः । नच भावकार्यनिरूपित- कारणत्वस्यैवात्र लक्षणत्वमित्यभिप्रायेणाव्याप्तिशङ्केति वाच्यम् । मूले सामान्यश्रुतेन कारणत्वपदेन कारणतायाः द्वयणुकपरिमाणाव्याप्तिमात्रसंपादकेन पूर्वानुपस्थितेन भावकार्यनिरूपितत्वाकारेणोपस्थिति परिकल्प्य तत्राव्या- प्तिशङ्कायां तदङ्गीकृत्य तस्यालक्ष्यत्वप्रतिपादनेन समाधाने द्रव्यात्मककार्थनिरूगितत्वाकारेणाप्युपस्थिति परिकल्प्य रूपादावव्याप्तिशङ्कायां तदगीकृत्य समाधानोपेक्षायां बीजाभावप्रसङ्गात् । अपिच कारणत्वमुदा. हृतमित्यस कारणत्वपदेन स्वरसतो भावकार्यनिरूपितकारणत्वस्यैव उपस्थिती अन्यथासिद्धिशून्यस्येत्या- दिना तदेव निर्वचनीयं स्यात् । किंचाणुपरिमाणं न कस्यापि कारणमिति कार्यसामान्यनिरूपि. तकारणत्वव्यवच्छेदस्तद्धीत्यादिना स्वाश्रयारब्धव्यपरिमाणैककारणत्व संभावना च विरुध्येयाताम् । नच त्व- मते अशुपरिमाणं न कस्यापीत्यत्र व्यणुकपरिमाणसाधारणरूपेणोपादानं विरुद्धमिति वाच्यं सामा. दिनकरीयम् योर योग्यत्वात्प्रत्यक्षं न सम्भवति इत्यात्ममानसेत्युक्तम् । केचित्तु कारणत्वं चान्यत्र पारिमाण्ड- ल्यादिभ्य इत्यत्र भाष्ये आदिग्रहणात्परममहत्त्वं गृह्यत इति वदतामाचार्याणामात्मपरिमाणमपि न कस्यचित्कारणमित्याशयो लभ्यते न च तत्र परममहत्पदमात्मपरिमाणातिरिक्त परममहत्परिमाण- परामिति वाच्यं मानाभावादिति बदन्ति । तन्मतं दूषयितुमुपन्यस्यति ॥ तस्यापीति ॥ आ- रामरुन्द्रीयम्. आत्मगतमहत्त्वप्रत्यक्षे स्वस्थ विषयविधया कारणत्वादिति भावः ॥ अयोग्यत्वादिति ॥ अन्यथाऽऽस्म-