पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली ( प्रभा. थं कार्यकारणभाव इति चेदत्राहु: नव्याः प्रतियोगितासंबन्धेन द्रव्यनाशं प्रति स्वप्रतियोगिसम- वायिसमवेतत्वस्वप्रतियोगिजन्यत्वकालिक विशेषणत्यतात्त्रितथसंवन्धेन नाशत्वेन हेतुतेति दण्डसंयोगना- शात् घटनाशापत्तिवारणाय समवेतत्वदलं कपालपवनसंयोगनाशात् घटनाशापत्तिवारणाय जन्यत्वान्त- दलं भाविकबालद्वयसंयोगनाशमादाय पटनाशापत्तिवारणाय कालिकविशेषणत्वदलम् । नवमपि तुरीतन्तुसंयोगनाशात् पटनाशापत्तिदुवीरेति वाच्य तुरीतन्तुसंयोगस्य पटकारणत्वानङ्गीकारात् कि- न्तु संयोगसंवन्धेन तुर्या एव कारणत्यमिति तन तथा सति तुरीतन्तुसंयोगस्याकारणत्वे तुर्याः क- रणत्वानुपपत्तेः व्यापारबत्कारणस्यैव करगत्वात् । केचित्तु वस्तुतस्तु स्वप्रतियोगिनिष्ठासमवायिकार- तानिरूपितफलोपधानात्मकजन्यत्वसंवन्धेन नासवन हेतुत्यमत्रापि भाविकपालद्वयसंयोगनाशमादाये- दानी घटनाशापत्तिवारणाय कालिकाविशेपणत्वमपि संसर्गकोटी निवेशनीयं तुरीतन्तुसंयोगस्थ पटास- मजूपा. तानिरूपितफलोपधानात्मकजन्यतासंबन्धन नाशत्वेन हेतुता तुरीतन्तुसंयोगस्तु निमित्त नत्वसमवायी- ति न तन्नाशेन पटनाश इत्याचष्ट । अत विचार्यते कारणतावच्छेदकसंवन्धघटकासमाथिकारणत्वं कीदृशं न तावत्समवायसंबन्धावच्छिन्न कार्यतानिपतसमवायसंवन्धावच्छिन्न कारणतारूयं तुरीतन्तुसंयो- गनाशात्पटनाशापत्तेढुंवारत्वात् समवायन पटं प्रति तुरीतन्तुसंयोगस्य समवायेनैव हेतुत्वात् नच संबन्धघटककारणतायां तु तन्तुसंयोगमिन्नवृत्तित्वं निवेश्यत इति वाच्यम् । तथापि हस्ततन्तुसंयो- गनाशामतन्तुसंयोगनाशाच पटनाशापत्तः । नच तन्तुभिन्नसमवेतान्यवृत्तित्वमेव तत्र कारणताविशे- पणमिति वाच्य तथासति कपालथानाशात् घटनाक्षानुपपत्तेः कपालसंयोगस्य तन्तुभित्रकपालस- मवेतत्वात् । नच तन्तुततिरिच भयतनयेतान्यतित्वमेव तत्र विशेषणनिति वाच्यम् । एवमपि कपालहस्तसंयोगनाशात् घटनाशापत्तेः । न च कपालततिरिकामयसमवेतान्यवृत्तित्वमपि तत्र विशेषणामिति चाच्यम् । एतादृशानन्तावयवान् तादप्यमादाय तत्तदतिरिक्तोभयान्यवृत्तित्वकूटस्य एकत्र निवेशे तेषां विशेषणविशेष्यभावे पिनिगमनाविरहणानन्तका कारणभावप्रसक्त्या कारणतावच्छेदकारवेण च तदपेक्षा दिनकरीयम्. कारणनाशयोरसमानाधिकरणयोः कथं हनुमद्राः इति वदत्राहुः प्रतियोगितया द्रव्यमाशत्वाव- च्छिन्नं प्रति स्वप्रतियोगिसमवास्थितनतत्वकालिक विशेषणतोभय सम्बन्धन नाशत्वेन हेतुतेति । इह कालिकसम्बन्धस्य कारणतावच्छेदनासम्बन्धवे घटादः क्षणिकत्यापत्तिरतः स्वप्रतियोगिसमवाथिसमवे. तत्वनिवेशः । खप्रतियोगिजन्यत्वसम्बन्यत्र दनाशात् घटनाशापतेरुपेक्षितः । भाविनाशमादाया- तिप्रसङ्गवारपाय कालिकसम्बन्धनिवेशः । यदि तु कपालपवनसंयोगनाशात् घटनाशापत्तिवमपि दु. परिवेति विभाव्यते तदा स्वप्रतियोगिजन्यत्ववप्रतियोगिसमवाथिसमवेतत्वकालिकविशेषणतेतत्रितय- सम्बन्धेन नाशत्वेन हेतुता बोध्या । न चैवमपि तुरीतन्तुसंयोगनाशात्पटनाशापत्तिरिति वाच्यं तु- रामरुद्रीयम्. पणतया व्यासमवाय कारणप्रतियोगिकनाशत्वेन कारणत्वे यत्र यत्किञ्चित्तन्तुसंयोगनाशात्सहसतन्तु कपटनाशः तत्र तन्तुसंयोगनाशानधिकरणतन्तुष्वपि पटनाशोत्पत्त्या न्यभिचारांपत्तिः ध्वंसप्रागभावयोः प्रतियोगिसमचाथिदेशमात्रवृत्तित्वादिसभिप्रायेण शइते ॥ अथेति ॥ हेतुतेति ॥ तावच्छेदकलाघवनपीति भावः ॥ क्षणिकत्वापत्तिरिति ॥ उत्पत्तिक्षणमारभ्यैव घटादौ यत्किंचि- नाशसत्वादिति भावः । ननु क्षणिकत्ववारणाय स्वप्रतियोगिसमवायिसमवेतत्वस्थाने स्वप्रतियोगिजन्यत्वमेव कुतो न निवेश्यत इत्याशङ्कायामाह ॥ स्वप्रतियोगीति ॥ अतिप्रसङ्गवारणायेति ॥ द्विती. यक्षण एव घटादौ नाशोत्पत्तिप्रसङ्गवारणायेत्यर्थः ॥ इति विभाव्यत इति ॥ स्वप्रतियोगिसमवान थियावत्समवतत्वोच्चका नेयमापत्तिः सम्भवतीति सूचनाय यदि स्वित्युक्त तथोकावपि कपालरूपनाशाद- तथा च कारण