पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बनवायी तिनका प्रभा. शागिठम-मवायिकारणत्वाभावेन न तन्नाशात् पटनाशापत्तिरित्यन्यत्र विस्तर इत्याहुः । वस्तुतस्तु अपेक्षावु- दण्डमंधेपन दियजन्यस्वप्रतियोगिसमवायिद्वयसमवेतत्वकालिकविशेषणत्वैतदुभयसंबन्धेन नाशत्वेन हेतुत्वं कपालद्वय- अन्यत्वात. निष्ठद्वित्वनाशात् घटनाशापत्तिवारणाय स्वप्रतियोगिनि अपेक्षाबुद्धरजन्यत्वं निवेशितम् । नच कपाल- । सवैजसो द्वयविभागनाशस्य निरुक्तोभयसंबन्धेन घटे सत्त्वात् घटोत्पत्तिक्षणे घटनाशापत्तिरिति वाच्यं कि- सात कियाध्वंसांनाइयत्वस्यापि स्वप्रतियोगिनि निवेशनीयत्वात् विभागमात्रस्य क्रियाध्वंसनाश्यत्वेनोक्तदोषाभा- हुधा का वात् । तथाच क्रियाध्वंसानाश्यत्वापेक्षाबुद्धद्यजन्यत्वोभयविशिष्टो यः स्वप्रतियोगीतत्समवाथिद्वयसमवेत- नवाधिका- त्वकालिकाविशेषणत्योभयसंबन्धन नाशस्य हेतुत्वमिात फलितमिति न काप्यनुपपत्तिरिति : तिभाति ॥ लाइव वेगादीनामित्यादिना स्पर्शपारग्रहः ॥ अभिघातादीत्यादिना पाकपरिग्रहः ॥ नानादी- मञ्जूषा. या लाघवेन घटनासत्वाद्यवच्छिन्नं प्रति स्वप्रतियोग्युपहितत्वसंवन्धेन कपालसंयोगनाशत्वादिना का- रणतेत्येवं विशिष्यैव कारणताया वक्तव्यतया दर्शितरीत्या सामान्यकार्यकारणभावाश्रयणस्य कारणता- | वच्छेदकसंबन्धकोटौ असमवाधिकारणताप्रवेशस्य च यापत्तेरिति । तुरीतन्तुसंयोगस्यः पटा- समवायिकारणतास्वीकारेऽपि पटनाशं प्रति तुरीतन्तुसंयोगनाशस्य कारणतानीकारेणेव तुरीतन्तुसंयो- गस्य पटासमवाधिकारणत्वे तुरीतन्तुसंयोगनाशात्पटनाशापत्तिरिति पूर्वोपदार्शतदोषस्य वारणसंभवेन प्र. क्रमविरोधस्य दुरित्वात् । एतेन कार्यसमवायीतरासमवेतवृत्तित्वेन कारणताविशेषणान्न तुरीतन्तुसंयोगा- दिनाशात्पटनाशापत्तिः तनिष्टकारणतायाः कार्यसमवायीतरतुर्याद्यसमवेतवृत्तित्वाभावात् । नच तुर्यादे- रपि तनिष्ठरूयाद्यात्मककार्यसमवायित्वात् तदितरत्वं गुणादीनामेव तदसमवेतत्वं तुरीतन्तुसंयोगस्याक्ष- इमार तं तत्तत्कार्यसमवायीतरेत्युक्तौ चाननुगमतादवस्थ्यमिति वाच्यम् । स्वप्रतियोगिनिष्ठा या स्वनिरूपि. दिनकरीयम् रीतन्तुसंयोगस्य पटं प्रति कारणतव न सम्भवति किंतु तुर्थे। संयोगसम्बन्धेन तन्तुनिष्ठा सती प. दजनिति तत्रातिप्रसङ्गाभावात् । एवं च विशेषलक्षणेषु तुरीतन्तुसंयोगादिभेदानामनिवेशेन ला- घरमपीति केचित् वस्तुतस्तु स्वप्रतियोगिनियासमवाधिकारणतानिरूपितफलोपधानात्मकजन्यत्वस- म्बन्धेन नाशत्येन हेतुता तुरीतन्तुसंयोगस्त निमित्तं न त्वसमवायोति न तन्नाशेन पटनाश इत्यन्यत्र विस्तरः । गादीनाभिलादिना स्पर्शसङ्ग्रहः । अभिधातादीत्यादिना नोदनपरिप्रहः । ज्ञानादीत्यादिना इच्छापरिप्रहः । इच्छादीत्यादिना प्रवृत्तेः परिग्रहः । तन्तु समतत्वे सति तुरीतन्तुसंयोगाद्यन्यत्वे सति पटका. रामरुद्रीयम्. पि घटनाशापत्तितादवस्थ्यमतस्तथा न विवक्षितमेवेति ध्येयम् ॥ अतिप्रसङ्गाभावादिति ॥ तुरीतन्तुसंयोगस्य पदजनकत्वाभावादिति भावः । नन्वेवं तुरीतन्तुसंयोगस्य पदं प्रत्यकारणत्ये तत्र पटासमवायिकारणलक्षणातिव्याप्तिविरहेण तलक्षणे तुरीतन्तुसंयोगभिन्नत्वविशेषणस्य ग्रन्थकदुपात्तस्य वैय- प्रसङ्ग इत्याशङ्कायाभेवमप्यस्माकं लाघवमेवेति नोपादेयमेव तदित्साह ॥ एवं चेति । अत्राहु, रिल्यादि केचिदित्यन्तं अन्धकाराननुयायिनो मतमिति बोध्यम् । स्वयमाह ॥ वस्तुतस्त्विति ॥ जन्यत्वसम्बन्धेनेति ॥ अत्रापि माविनाशमादाय घढादेः क्षणिकत्वापत्तिवारणाय कालिकसम्बन्धोऽपि प्रवेशनीयः एतल्लाभाथैवान्यत्र विस्तर इत्युक्तमिति ध्येयम् ॥ नोदनति शब्दजनकसंयोगोऽभिधाता स्तद्भिन्नसंयोगो नोदनं अभिघाते विलक्षणवेगस्य तद्भिन्नसंयोगे च क्रियाया असमवायिकारणत्वापत्तिरिति भावः । अत्र यद्यपि तयोरसमवायिकारणत्वेऽपि न तन्नाशादाभिघातादिनाशापत्तिः व्यनाशं प्रत्येष असमवाथिकारणनाशस्य हेतुत्वादितीयापत्तिः सम्भवति तथाप्यसमाथिकारणमन्तरा क्षणत्रयं कार्य- स्थितेरनिष्टतया तदापत्तिरवाजेष्ठापत्तिबाधिकेति मन्तव्यम् । बानादेरिच्छाद्यसमवायिकारणत्वे तु आत्म. मनि