पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामद्रीयसमन्विता । २०३ टस्तेन सह कपालरूपस्यैकस्मिन् कपाले प्रत्यासत्तिरस्ति । तथाच क्वचित्तमबा- यसम्बन्धेन क्वचित्स्वसमवायिसमवेतत्वसम्बन्धेनेति फलितोऽर्थः । इत्थं च कार्य- प्रभा. मेव निवेशनीयं नतु ज्ञानत्वाद्यवच्छिनभेदवत्वं गौरवादिति हृदयम् । तथाचेति ॥ प्रत्यासत्तिये- ऽपीत्यर्थः ॥ फलितार्थ इति ॥ कचित् समवायसंबन्धावच्छिन्नकार्यतानिरूपितसमवाय संबन्धाव- च्छिन्न कारणत्वं कचित्समवायसंबन्धावच्छिन्नकार्यतानिरूपितसमवायदयघटितसामानाधिकरण्यसंबन्धावच्छि, नकारणत्वमसमवायिकारणत्वमिति फलितार्थ इत्यर्थः । नन्वेवं कारणतावच्छेदकसंवन्धभेदेनासमवा- सिकारणत्वानां भिन्नत्वेनाननुगतं लक्षणमत आह ॥ इत्थं चेति । तथाच समवाय संबन्धावच्छिन्नकार्य- मजूपा. णलक्ष्य एवेति न दोष इति भावः ॥ भूले आभ्यामिति ॥ समवाथिकारणताभिन्ना असमावनिकारणता. भिन्ना च या कारणता सा निमित्तकारणता । तत्र कारणतायां समवाथिकारणताभिन्नत्वं समवायसंवन्धान-- च्छिन्न कार्यतानिरूपिततादात्म्य संबन्धावाच्छन्न कारणतामित्रत्वं असमवाथिकारणताभिनत्वं च अभदुपदसि- तलक्षणाक्रान्तकारणताभिन्नत्वमेव न तु विश्वनाथायुक्त रीतिमनुसृत्य विदिदसमचाथिका र गतामिल निर्वक्तुं शक्यमिति प्रमदितव्यं असंभवात् । तथाहि समवाधिकारणभिन्न असमचाथिकारणमिम च कारण निमित्त कारणमिति यथाश्रुतमूलादवगम्यते तच्च न संभवाति घटनिमित्तकारणस्य दण्डादेः स्वीवरून प्रति समबायिकारणत्वात् तनिमित्तकारणस्यैव घटकुलालकरसंयोग प्रति कपालकुलालकरसंपोगत्यासमवाषि- कारणत्वात् । अथ नेदं सामान्यलक्षणं किन्तु कार्यदिशेपनियन्त्रितं मिनं भिन्नम् । तथाच तत्कार्यसमाथि कारण भिन्नं तत्कार्यासमवायिकारणभिन्नं यत् तत्कार्यकारणं तत्नकार्यनिमित्तकारणं इदंच भावकार्यस्थले । ध्वंसस्थले तु ध्वंसकारणत्वमेव ध्वसनिमित्तत्वमिति वक्तव्यं अतो नाप्रसिद्धिरिति चेदेवर्मा कपालस्य तत्संयोगस्य च घटं प्रति कालविधया निमित्तकारणत्वानुपपत्तेः संयोगासमवायिकारणस्य कर्मणः कालविधवा निमित्तकारणत्वानुपपत्तेः प्रत्यक्षसमवायिकारणस्यात्मनः तन्त्र विषयविधया निमित्तकारणत्वानुवाच । नच तद्धर्मावच्छिन्नकार्यतानिरूपितसभवानिकारणताश्रयभिन्नं तद्धर्मावच्छिन्नकार्यतानिरूपितासमवाधिकारण- दिनकरीयम्. म् ॥ तथा चेति ॥ द्विविधप्रत्यासत्तिविवक्षणे चेयर्थः ॥ फलितोऽर्थ इति ॥ द्विविधाला- सत्त्योरिति शेषः । पर्यवसितमसमवाधिकारणलक्षणमाह ।। इत्थं चेति ॥ कार्य का प्रत्यासक्तिः समवायसम्बन्धः कारण कार्थप्रत्यासत्तिः स्वसमवाथिसमवेतत्वसम्बन्धः तथा च समवायत्वसमया- रामरुद्रीयम्. तन्न मनोरमम् । उपवेिच्छां प्रति फलेच्छायाः कारगत्वेन विशेषलक्षणेऽपि इच्छामेदनि शस्थाव- श्यकत्वादिति विभावनीयम् ॥ इत्थं चेतीति ॥ ननु तथाचेयादिना घटादि के प्रति कमाला- दिसंयोगस्य समवायन घटरूपादिकं प्रति कपालरूपादेः स्वसभवाथिसमयतत्वसम्बन्धेन कारणाम- मिधाय इत्थंचयादिना असमवाथिकारणलक्षणघटककारणतायां कार्यकार्थप्रसासतिकारीका प्रयास- त्यन्यतरावच्छिन्नत्वकथनं सन्दर्भविरुद्ध कार्यकार्थप्रत्यासत्तेः प्रकृतकार्यसमवायनुयोगिकसभवायरूपत्वात लाघवेन केवलसमवायस्यैव कारणतावच्छेदकत्वात् कारणकार्यप्रत्यासत्तेः प्रकृतका कारणसभवाम्यनुयो- गिकसमवायरूपायास्तु कारणतावच्छेदकत्वस्यैवासम्भवात् तेन सम्बन्धेन कपालरूपादेः घटादिरूपाधि- करणे असत्त्वादित्याशङ्का निरसितुं तदर्थमाह ॥ कार्यकार्थेति ॥ तथा च समवाये प्रकृतकार्यसन. वाम्यनुयोगिकत्वनदर्शने कार्यकारणयोरैकाधिकरण्यलाभायैव प्रदर्शितम् । न तु समवायरस तेन रूपे। ण कारणतावच्छेदकसम्बन्धत्वलाभायेति भावः । एवं द्वितीयेऽपि कारणपदस्य प्रकृतकार्यकारणघ. रितार्थकतया प्रकृतकार्यकारणेन सहकस्मिन्नथे कारणघटिता स्वसमवाथिसमयतत्वरूपा प्रसासतिरिल.