पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. तानिरूपितसमवायसंबन्धावच्छिन्न कारणत्वसमवायसंबन्धावच्छिन्न कार्यतानिरूपितसमवायद्वयबाट तसामानाधि- करण्यसंबन्धावच्छिन्न कारणत्व-एतदन्यतरवत्वे सात आत्मत्वाभाववद्वतित्वं सामान्यतोऽसमवाधिकारण. मम्जूपा. ताश्रयाभिन्नं यत्तद्धर्मावच्छिन्नं प्रति कारणं तत्तद्यमावच्छिन्नं प्रति निमित्तकारणनित्युच्यते । स्थलेषु निमित्तकारणतानिरूपित कार्यतावच्छेदकधर्मागां तत्तनिष्टसमवाधिकारणत्वासमवाधिकारणत्वनिरू- पितकार्यतावच्छेदकभिन्नत्वान्नानुप पत्तिरिति वाच्यम् एकमपि कार्यत्वावच्छिन्ने द्रव्यविधया समवायि. कारणस्य कालस्य तन्न कालविधया निमित्तकारणत्वानुपपत्तः यदि तु समवाथिकारण निरूपकतावच्छेदक ध्वंसुव्यावृतं जन्यसत्त्वं सत्त्वमेव वा निमित्तकारणतानिहपकतावच्छेदकं तु तत्साधारणजन्य त्वमेवेल. स्ति कार्यतावच्छेदकयों द इति मन्यते जन्यत्वावच्छिन्नकार्यतानिरूपितयोस्समवाधिकारणत्वा समवाधिकारणत्वयोरप्रसिद्धया कायवावच्छिन्नं प्रति कालत्यादृष्टत्वकृतित्वादिना निमित्तकारणत्वानुपपत्तिः तत्त. प्रत्यक्षव्यकित्वावच्छिन्नं प्रति तत्तद्विषयव्यस्ततव्यक्तित्वेन निमित्तकारणत्यानुपपत्तिथ तत्तत्प्रत्यक्षव्य. फित्वावच्छिन्ननिरूपितयोस्समवाधिकारणत्वासमवाचिकारणत्वयोरप्रसिद्धस्तत्तदात्मव्यक्तित्वावच्छिन्नसमवाथि- कारणतानिरूपित कार्यतायामपि तत्तदात्मव्यक्तिसमवेत सत्त्वस्यवाव छदकत्येन तत्तयक्तित्वस्यातयात्वात् । दिनकरीयम्. विसमवेतत्वान्यतरसम्बन्धन कारणले सत्यात्मविशेषगुणान्यत्वं सामान्यतोऽसमवाधिकार णत्वमित्यर्थः । अन्न पटासमवायिकारणस्य तन्तुसंयोगस्य पदरूपःसमवाधिकारणस्य तन्नुरूपस्य च सडग्रहाय रामवा- यस्वसमवाथिसमवेतत्वयोः प्रवेशः । घटरू प्रति घटस्थासमवाधिकारणतावारणाय तादृशान्यतरण. त्यासत्त्या समवाथिकारणे प्रत्यासनत्ये सति कारणत्वं परित्यज्य तादृशान्यतरप्रत्यासत्या कारणत्वप यन्तानुधावनम् । आत्मविशेषगुणान् वारयितुं विशेष्यभागः । यत्तु कार्यनारा जनकनाशप्रतियोगित्व तत्त्वमिति तन्न । द्वित्वनाशप्रयोजकनाशप्रतियोगिन्य मपेक्षायुद्धातिव्याप्तरिति । अवयवमात्रसंयोगत्वं रामरुद्रीय. वार्थः । तत्रापि कारणघटितप्रवासत्ता प्रकृतकार्य कारणसमवाय्यनुयांशिकत्व कार्यकारणयोकाधिकरण्य- लाभाव प्रदर्शितमिति भावः । न च स्वसमवापिसमवेतत्वं स्वसभवाव्यानुसोगिकसमवायप्रतियोगित्वमेव तम कारन घटेन घटितमिति वाच्यम् । स्वरूप सम्बन्धामिकायाः प्रतियोगिताया घटाउनतिरिक्तवा. दिति ध्येयम् ॥ आत्मविशेषति ॥ आत्मनाबलमवेतान्यत्वमित्यर्थः । पूर्व तथवाभिधानात् । ननु तलासनं जनकमिति मूलेन स्वरसादन्वत बन्धन समवायिकारणप्रयासन्नवे सति कारणत्वस्व असमवाधिकारणलक्षणघटकता युक्ता नतु निरुक्तान्यतरप्रत्यासत्यवाच्छिन्न कारणताया मूलतस्तदलाभादि. त्याशङ्कामपनतं यथाश्रुतार्थपरित्याग्रे वीजमाह ॥ घटरूपमिति ॥ घटस्येति ॥ रूपसमवाथि- कारणे घटे स्वस मवाथिसमवेतत्वसम्बन्धेन घटस्य प्रत्यासन्नत्वात् रूपं प्रति समवायिकारणत्वाचेति भावः ।। अपेक्षायुद्धातिव्याप्तेरिति । अथात्र कार्य नाशनिष्टजन्यतायां नाशनिष्टजनकतायां वादेशिकविशेषणता- सम्बन्धावच्छिन्नत्वनिवेशे नैष दोषः अपेक्षायुद्धिनाशस्य पैसिकविशेषणात्तया तेन सम्बन्धन द्वित्वना- शाधिकरणे घटादावसन्चन दैशिकविशेषणतया तयोः कार्यकारणभावासम्भवात् कालिकाविशेषणतथैव तयोः कार्यकारणभावस्थानीकरणीयत्वात् दैशिकविशेषणतासम्बन्धावच्छिन्नत्वनिवेश आवश्यक एवान्य- था घटादिनाशं प्रति कालत्वेन जनकस्य धादिनाशस्य प्रतियोगिनि घटादाब अतिव्याप्तरिति चेन्न । दैशिकवियोषणतया पटादिनाशं प्रति तन्तुसंयोगादिनाशस्य तेन सम्बन्धेन कारणत्वे सहस्रतन्तकपटस्थ- ले पूर्व व्यभिचारस्य प्रदर्शितत्वेन प्रतियोगितया द्रव्यनाशं प्रति पूर्वोचत्रितयसम्बन्धेन नाशवेनैव कारणताया वाच्यतया कार्यत्वकारणत्वयोदेशिकविशेषणता संवन्धानवच्छिन्नत्वात् । इदमुपलक्षणम् । रूपना-