पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली येन सह पूर्वभावः कारणमादाय वा यस्य । अन्यं प्रति पूर्वभार ज्ञाते यत्पूर्वभावविज्ञानम् ॥ १९ ॥ इदानीमन्यथामिद्धत्वमेव व्याक्रियते ॥ यनेति ॥ यत्कार्य प्रति कारणस्य पूर्ववृ- त्तिता येन रूपण गृह्यते सत्कार्य प्रति तद्रूपमन्यथासिद्धमित्यर्थः । यथा घटं प्र- प्रसा. असहमनिमभिलाह ॥ इदानीमिति ॥ कारणत्वनिरूपणानन्तरमित्यर्थः । अन्यथासिद्धत्व- मन्यथासिद्धि किया कांतविधा इति शिष्यजिज्ञासायामिति शेषः ॥ तदाहेति ॥ पक्षविधेसाहे. वर्थः ॥ यत्कार्य प्रतीति ॥ यद्धमी बच्छिन्नं प्रतीत्यर्थः । अत्र कारणस्येति स्वरूपकीर्तनं नत्वन्यथा. सिद्धिप्रविष्टं प्रयोजनाभावात् ॥ पूर्ववृत्तिता येन रूपेण ॥ यद्धर्मावच्छिन्ना पर्वत्तिता पूर्ववृत्तिता. चच्छेदको यो धर्म इति चावत् । तथाच तद्धर्मावच्छिन्ननिरूपितनियतपूर्ववृत्तितावच्छेदकत्वं तद्ध- सम्पा. तयक्ति वाच्छिमप्रतियोगिताकमेटचत्वमसमवाय कारणताभिन्नत्वमिति यद्यपि शक्यते वक्तं तथा- प्यसमाथिकारणाव्यक्तीनां परिचायकस्वाभाचे तडग्रहम् । यदि चात्र समवायिकारणासमवाधिकारण. पास निमित्तकारणस्वाति लक्षणं वचाव्य नियभिनिवेशस्तदा समवाय कारणतामिनासमवायिकारणता- मितकरणला वरवं सामान्यलक्षणं असमचाथिकारणताभिनत्वन्नु स्वाश्रय समवेतत्वसंवन्धावच्छिन्न कारणता- मिनधनानं शपवैवान् घणुककारगतामादाय परमाणुवतिव्याप्तिवारणाय समवाधिकारणताभिन्नत्यनिवे. शः । परवाणू,तहास्य परमायाधिकरणकमहत्वाभावप्रत्यक्ष निमित्तकार णत्वेऽपि परमात्र नुद्भूतरूपस्य तदनपरीयोः तदेकत्वादीनाद काचिदपि निमित्त कार णत्वाभावात् तलातिव्याप्तिवारणाय स्वाश्यसम- तत्वसंबन्धावच्छिन्न कारणतामिन-निवेशः । संघु जन्यप्वन्द्रियकेषु च स्वध्वंसप्रत्यक्षकारणते- चान्त नस्तादशी प्रसिध्यति एवं दिकालादिष्वपि यथासंभवमूहमायम् । एवं जन्यमात्रस्य कालो- पार्थित्वानकारपक्षे तन्तुभिनाये सति तन्तुसंयोगभिनले सति पटकारणत्वं पटनिमित्तकारणस्य लक्षणं तदाकारे तु तन्तुन्वावच्छिनकारणतामिनतन्तुसंयोगवावच्छिन्न कारणताभिन्नपटकारणतावत्त्वं तथा । एक्सात्माभिन्नत्वे सति आत्ममनस्संयोगभिन्नले सति इच्छाकारणत्वमिच्छानिमित्तकारणत्वामि- खादिरीत्या तत्र वक्तव्यसनिमित्त च न ध्वंसकारणत्वमेवेति ॥ १८ ॥ ।। मूले यन सहति ॥ कारणस्येत्यध्याहिपते गृचत इत्युपरितनमाकृष्यते तधाच पूर्वतता यन यह गृह्यत इत्यन्वयः । साहित्यमाच्छन्नविशेष्यताकत्वं तदाह ॥ मुक्तावळ्यां यत्कार्य प्रतीति ॥ अब तद्धनविच्छिन्ननिरूपितनियतपूर्ववृत्तित्वग्रहविशेष्यतावच्छेदकत्वे सति तद्धर्मावच्छिन्नं प्रति स्वतन्त्रान्वयव्यतिरेकशून्यत्वं तद्धर्मावच्छिनं प्रत्यन्यथासिद्धत्वं द्वितीयान्यथासिद्ध दण्डरूपादिवारणाय दिनकरीयम्. यत्कार्य प्रतीति ॥ यद्धावच्छि प्रतीत्यर्थः ॥ येन रूपणेति ॥ यदपावच्छेदेनेत्यर्थः । इत्थं च तद्धर्मावच्छिन्ननिरूपितनियतपूर्ववृत्तित्वग्रहायशेष्यतावच्छेदकल्वे सत्ति तद्धर्मावच्छिन्नं प्रति स्व. रामरूद्रीयम्. यत्कार्य प्रतीत्यादेः यथाश्रुतार्थकत्वे तव्यक्तित्वेन घटादिविषयकप्रत्यक्षव्यक्ति प्रति पूर्ववृत्तित्वग्रहविशे. ध्यतावच्छेदकस्यापि तद्वयक्तित्वस्य स्वविषयकप्रत्यक्षत्वावच्छिन्नतब्यक्तिनिष्ठकार्यतानिरूपिता विषयविध- या या कारणता तद्वत्वेन स्वविषयकप्रत्यक्षत्वावच्छिन्नं प्रत्यापि तया िकत्वमन्यधासिद्धं स्यादित्यशङ्का- निरासाय तदर्थमाह ॥ यद्धर्मावच्छिन्नमिति । तथा च तद्व्यक्तित्वस्य तव्यफिविषयकप्रत्यक्षत्वा. वच्छिन्नपूर्वत्तित्वग्रहविशेष्यतावच्छेदकत्वेऽपि तब्यतित्वविषयकप्रत्यक्षत्वावच्छिन्नपूर्ववृत्तित्वहीवशष्यतान. कारणस्य