पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामद्रीयसमन्विता । २०७ प्रभा. - मविच्छिन्ननिरूपितान्यथासिद्धत्यमिति फलितार्थः अत्र गृयत इति दण्डस्य घटपूर्ववृत्तितायां प्रमा- गोपन्यासाय ननु तस्यापि अन्यथासाद्धप्रविष्टत्वं प्रयोजनाभावादिति हृदयम् । नच कापालसंयोगस्य घटपूर्ववृत्तिताग्रहात् कपालसंयोगत्यस्य घटपूर्णवात्ततावच्छेदकत्वे सिद्ध तटककपालस्यापि पूर्वत्तिनाद. च्छेदकत्वेन कपालस्य घटं प्रांत अन्ययासियापत्ति रति वाच्यं स्वतन्त्रान्वयन्यतिरेक शून्यत्वेनापि विशेषणीयत्वात् साक्षात्संबन्धघटितान्वयव्यतिरेकशून्यत्वं तदर्थः । एवंच कपालस्य तादात्म्थसंव- न्धेनैव घटानयतपूर्ववृत्तिवमहात् घटं प्रति अन्वयव्यतिरेका नया साक्षात्संवन्धघाटतान्वयव्यतिरकशु- न्यत्वाभावेन घटं प्रति कपालस्यान्यथासिदत्वापत्तरभावात् । एवंच तद्धर्मावच्छिन्ननियतपूर्ववृत्तिता- बच्छेदकत्वे सांत तद्धर्मावाच्छन्ननिरूापतसाक्षात्संबन्धघटितान्वयव्यतिरेकशून्यत्वं तद्धर्मावच्छिन्ननिरूपि. तान्यथासिद्धत्वमिति समुदायार्थः । केचित्तु येन रूपेणेति यदपावच्छेदनेत्यर्थः । इत्थं च तद्धर्मा वच्छिन्ननिरूपितनियतपूर्ववृत्तित्वग्रहविशेष्यतावच्छेदकत्व सति तद्धर्मावच्छिन्नं प्रति वतन्त्रान्वयव्यतिरेक- शून्यत्वं तद्धमावच्छिन्नं प्रति अन्यथासिद्धत्वामित्यर्थः । द्वितीयान्यथासिद्ध दण्डपादिवारणाय सत्यन्तं कपाल. संयोग घटपूर्ववृत्तित्वादिग्रह तादृशावेशंध्यतावच्छेदकत्वात् तत्रातिव्याप्तिवारणाय विशेष्यमित्याहुः तदसत् मञ्जूषा. सत्यन्तं कपालसंयोगो घटपूर्वत्तिरित्यादिप्रहे कपालग्यापि तादृशविशध्यतावाच्छेदकत्वात्तत्रातिव्या- प्तिवारणाय विशेष्यामिति महादेवः । अत्र दण्डत्वादकमादमामत्याद्याश्रममूलानुरोधेन कार णतावन्छे. दकत्वाभिमता धर्मा अस्य लक्षणम्य लक्ष्याः कारणतावच्छेदकातिरिक्ताः कारण वृत्तिधास्तु द्वितीय लक्षणस्योत विवेकः । इदंतु विचार्यते दण्डरूपवान घटनियतपूर्ववृत्तिरिति ग्रह विशेष्यतावच्छेद कत्वाद- ण्डरूपस्य कथं तवातिव्याप्तिवारणं । नच तद्धावांच्छन निरूपितानयतपूर्ववत्तितावच्छेदकधर्मान्तरघट- तधर्मानवच्छिन्नविशेष्यतावच्छेदकत्वं विवक्षित मुक्तविशेष्यतावच्छेदेककोटी ताशदण्डत्वस्थापि घरकत्वा- न दोष इति वाच्यं एवमपि रूपवान् घटनियतपूर्ववृत्तिः द्रव्यं घटानयतपूर्व वृत्तीलादि ग्रहावशे- ध्यतावच्छेदकाभूतरूपद्रव्यत्व दावोतव्याप्तेदुवीरत्वात् । नच तदमावच्छिन्ननियतपूर्ववृत्तितावच्छेदकधर्म- | निटन्यूनवृत्तिता निरूपकांगनवे सतीति विशेषणानायं दोषः रूपत्वावशिष्टस्य द्रव्यत्वम्च शदण्डत्वनिष्ठन्यूनवृतितानिरूपकत्वादिति वाच्यं फलानुपधायकदण्डसाधारणस्य दण्डत्वस्य च्छिन्ननिरूपितनियतपूर्व वृत्तितावच्छेदकीभूतं यत्फलोपधायकदण्डमात्रवृत्तितावदन्यतमत्वादि तन्निष्टन्यून. त्तितानिरूपकत्यादव्याप्ते?ारत्वात् । नच स्वावधिकौरवशून्यत्वं नियतपूर्ववृत्तितावच्छेदकधर्मविशेषणं तावदन्यतमत्वस्प दण्डत्वापेक्षया गुरुत्वान्न दोष इति वाच्यं एवमपि कपालसंगोगत्वे अव्याप्तः क- पालसंयोगो घटनियतपूर्व वृत्तिरित्याकारक महाविशेष्यताया घटत्वावच्छिन्ननिरूपितपूर्ववृत्तितावच्छेदका भूतक- पालवघटितधर्मावच्छिन्नत्वात् । नच व समानाधिकरणनियतपूर्ववृत्तितावच्छेदकीभूतधर्मान्तरघटितधर्मा- दिनकरीयम्. तन्त्रान्वयव्यतिरेकशून्यत्वं तदुर्मावच्छिन्नं प्रति अन्यथासिद्धत्वं प्रथममित्यर्थः । द्वितीयान्यथासिद्धद- ण्डरूपादिवारणाय सत्यन्तम् । कपालसंयोगो घटपूर्ववर्तीत्यादिग्रहे कपालस्यापि तादृशविशेष्यतावच्छेद. रामरुद्रीयम्. वच्छेदकतयक्तित्वस्य स्वविश्यकप्रत्यक्षे नान्यथासिद्धत्वप्रसङ्ग इति भावः ॥ स्वतन्नेति । अ- न्वयः स्वाधिकरणे कार्यसत्त्वम् व्यतिरेकः स्वाभावाधिकरणे कार्यासत्त्वम् । अन्वयव्यतिरेकयोः स्वा- तन्त्र्यं स्वभिन्नप्रकृतकार्य कारणान्वयव्यतिरे का प्रयुक्तत्वं दण्डत्वदण्डारूपयोरन्वयव्यतिरेको स्वभिन्नदण्डरूपका- रणान्वयव्यतिरेकप्रयुक्तौ स्वाश्रयाश्रयत्वसम्बन्धन दण्डत्वादिसत्त्वस्य दण्ठसत्त्वाधीनत्वात् । तयोरन्य- थासिद्धत्वमिति भावः ॥ तत्रातिव्याप्तिवारणायेति कपाले प्रथमान्यथासिद्धत्वस्यातिव्याप्ति- ताद- घटत्वाव-