पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मजूषा-दिनकरीय-रामरुद्रोयसमान्विता । मञ्जूषा. कि कारणतावच्छेदकत्वमिति नियतपूर्ववृत्तितावच्छदकत्वमिति चेटुक्तो दोपः। अन्यथासिद्धधनवच्छे. दकत्वे सति नियतपूर्ववृत्तितावच्छेदकत्वं तथेति चेदन्यथासिद्धिरेव हादानी निवाच्या तत्र कथम- न्यथासिदिमन्तर्भावयसि कथं वा दण्डरूपादेः द निष्टान्यथासियवच्छेदकत्वमुपपादयास । अथ स्वाव- न्छिनतद्वयापारतर याबनियतपूर्ववृत्तितावच्छेदकावच्छिन्न समधानकालीनकार्याभावसमानाधिकरणाभावन तियोगितावच्छेदकस्व रामानाधिकरणधर्मान्तरनिष्टलाघचानवधित्वे सति स्वावच्छिन्नतद्यापारतरयावन्नियतपू. वृत्तितावच्छेदकाबाच्छन्नसमवधानकालीन कार्याभावसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वे सात स्व. तन्त्रान्वयव्यतिरेकशून्यत्वं समुदितलक्षणार्थः दनुरूपत्वविशिष्टवारणाय प्रथमसत्यन्तं तथासति स्वं दण्डत्वं तदवच्छिन्नो दण्डः तद्यापारश्चभ्रमणकपालसंयोगादिः तदितराणि नियतपूर्ववृत्तितावच्छद कावच्छिन्नानि चक्रकपालादीनि तत्समवधान कालीनो यो घटाभावः तत्मभानाधिकारणामावप्रतियोगितावच्छेदकमन्यवासि- द्वत्वेनाभिमतदाउरूपसभागाधिकरणं च दण्डन्वं तनिटलापवावधित्वमेव दण्डरूपत्वविशिष्ट वर्तत तस्य ब- हुपदार्थघटितत्वादिति तद्युदासः । कपालसंयोगत्वं यद्यपि संयोगत्वापेक्षया गुरु तथापि संयोगत्वं नैताद. शं स्वं तथाहि स्व संयोगत्वं तदवान्छिन्नस्संयोगः तयापारः संयोगध्वंसादिः तदितरेषु चककपालादिषु सत्सु यद्यपि कदाचिद्धटाभावो भवति तथापि संयोगत्वावच्छिन्नाभावस्तदा न संभवति अन्ततो गगन- संयोगस्यापि सत्चात् । इदंच गुरुधर्मस्य प्रतियोगिताचच्छेदकत्वस्वीकारपक्षे । तदस्वीकारेतु द्वि- तीयदळेनैव दण्डरूपत्वविशिष्टवारणसंभवात् प्रथमसत्यन्तं न देयमेव । रूपद्रव्यत्वधिीत्वादिवारणाय द्वितीयदलं. तथासति खं रूपद्रव्यत्वादि तदवच्छिनं दण्डादि तस्मात्तयापारादतगणि यानि निय. तपूर्ववृत्तितावच्छेदकावच्छिमानि भगवक यादीनि तेषां तत्तनिष्टकारणतावच्छेदकत्वाभिमतोपादान- नाख्यविषयितासंबन्धन यत्र द्रव्ये समवधानं तत्र यद्यपि दण्डायभावे घटाभावो वर्तते तथापि न तत्र रूपाचवच्छिन्नाभावस्संभवति अन्ततः परमाणूनामव संभवात् उत्पन्नविनष्टद्रव्य तु गुणादाविव न भगव-कृतेः उपदानता याद तु कपालादावुत्पत्तिकालावच्छदन संयोगादिसंबन्धेन रूपाधवच्छिन्नाभाव. स्सुलभ इति बिमाध्यते तदा स्वावच्छिनतच्यापारतस्यावन्नियतपूर्ववृत्तितावच्छदकावच्छिन्नसमवधानकाला- नस्वावच्छिन्नसत्ताव्यापककार्यसत्ताकत्वं द्वितीयदळाथ । नहि भगवत्कृत्यादिसमवधानदशायां रूपाद्यांच्छन्नस. तायामवश्यं घटसत्तास्ति अतो न तनातिव्याप्तः अत्र का प्रथमदळमावश्यकमव द्वितीयदळ तु दव्यत्व- पृथिवीत्यादिवाणायैव । रूपत्वावशिष्टस्य त्वखण्डदण्डत्वनिष्टलाधवाधित्वादेव वारणसंभवाद्दण्डेऽतिव्याप्ति- वारणाय विशेष्य दळम् । तत्र हि स्वं दण्डः तदवार छनो दण्डावयवः तद्वयापारो दण्डचक्रनमादिः तदि- तरेपु चकादिपु रात्सु दण्डाव गवसत्त्वेऽच झ्यं घटसत्त्वादतिव्याप्तिरिति चन्न संवन्धसामान्यन स्वावच्छि- नत्वनिवेशेन चक्रकपालभगवत्कृत्यादीनां सर्वेषामेव नियतपूर्ववृत्तितावच्छेदकावच्छिन्नानां कालिकविशेष णताविषयतादिसंबन्धन दण्डत्वावच्छिन्नतया तदितरस्य नियतपूर्ववृत्तितावच्छेदकावच्छिन्नस्याग्रसिद्धः । कञ्चिदीश्वरादेस्तादशस्य प्रसिद्धावपि तत्समवधानकाले दण्डत्वावच्छिन्नसत्त्वे घटसत्तानियमाभावात् । यत्किञ्चित्संबन्धनिवेश तु विधेयतासंबन्धन द्रव्यत्वविशिष्टा या द्रव्यत्वानुमितिः यश्च तद्व्यापारी द्रपत्वानुमातपंसादिः तांदतरेषु दण्डवक्रादिषु सत्सु द्रव्यत्वानुमितिसत्त्वेऽपि घटसत्त्वादृव्यत्वेऽ. तिव्याप्तेदुवीरत्वादिति । अथोच्यते स्वावच्छिन्नतद्वयापारतरयान्नियतपूर्ववृतितावच्छेदकावच्छिन्नसमवधा- नकालीनस्वावच्छिन्नसत्ताव्यापककार्यसत्ताकत्वे सति स्वावच्छिन्नतद्धापारतरयावन्नियतपूर्ववृत्तितावच्छेद- कावच्छिन्नसमवधानकालीनस्वावच्छिन्नाभावव्यापककार्याभावकत्वे सति स्वतन्त्रान्वयव्यातरकशून्यत्वं वि. यक्षितम् । सर्वल स्वावच्छिन्नत्वं यत्किञ्चिदेकसंवन्धन बोध्यम् । विधयतासंवन्धेन द्रव्यत्वविशिष्टामि- यभावे घटाभावविरहान द्रव्यत्वेऽतिव्याप्तिः गुरुधर्मस्याभावप्रतियोगितावच्छेदकत्वे पूर्वोपदार्शतधर्मा- न्तरनिष्ठलाघवानवामित्वमपि देयम् । तेन दण्टरूपत्वविशिष्ट नातिव्याप्तिः चकादिषु सत्म दण्डाय- 27