पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । ति दण्डत्वमिति । द्वितीयमन्यथासिद्धमाह । कारणमिति ॥ यस्य स्वातन्त्र्येणा- न्वयव्यतिरेको न स्तः किं तु कारणमादायवान्वयव्यतिरेको गृह्यत तदन्यथासिद्धम । प्रभा. प्रत्यभावात् निरवच्छिन्नावच्छेदकत्वाभावाच शब्दं प्रति करत्वादेरन्यथा सिद्धत्वानापत्तरिति ॥ मूलं कारणमादाय वेति ॥ अत्रापि पूर्वभाव इत्यनुवर्तते कारणमादायवेत्यर्थः । कारणघटितधर्मेणवति यावत् । एक्कारण कारणाघटितधर्मावच्छिनपूर्ववृत्तित्वाभावो लभ्यते । इममेवाथ प्रकाशयति ॥ मुक्ताव. ळ्यां यस्येति ॥ स्वातन्त्र्येणेति ।। कारणाघटितधर्मणेत्यर्थः ॥ कारणमादायैवेति ॥ कारणघटितध- मेणवेत्यर्थः । अन्धयन्यतिरेको गृह्यते इति ॥ तथाच येन रूपेणान्वयव्यतिरेकग्रहः तपस्यैव माणिकः व्यवयिते घटकारणतया च न व्यवष्ट्रियते तादृशं यद्दण्डत्वचकत्वादि तत्तद्वर्या तत्वावच्छि- नप्रतियोगिताकभेदकूटवत्वे सति घटनियतपूर्ववृत्तित्वं घटकारणत्वमिति रीया लक्षण वाच्यम् । तत्र घटकारणताशरीरे कपालभेदाप्रवेशात्तत्परिचयो मा भूदिति घटकारणतया च न व्यवाहियते इत्युक- मेतावदेव यद्यपि पर्याप्तं सर्वान्यथासिद्धसाधारणंच तथापि शिष्यबुद्धिवेशद्याय कारणतावच्छेदकरवा- दिकमपि परिचायकशरीरे प्रवेशितमिति बोध्यम् । अनेन लक्षणेन कारणतावच्छेदकीभूताः कारणता. शरीरनिविष्टभेदप्रतियोगिन्यो व्यक्तयः परिचिताः कारणतावर कातिरिकानां कारणवृत्तियमांगा द. डरूपादीनां परिचयाय लक्षणान्तरमाह ॥ मुले कारणमादाय वेति ॥ अन्न वाकारः पूर्वलक्षणे दानास्थासू- चकः ततरिचितानामप्यननैव परिचयसंभवात् पर्वेण स्य चरितार्थता तु न युज्यत दण्डरूपायस जहान अव पूर्वभाव इत्युनुवर्तते गृह्यत इत्याकृष्य तथाच यस्य कार्यनियतपूर अस्तित्वं कारणमादाय गृह्यते तदन्यथा- सिद्धमित्यर्थः । एतावता कपालसंयोगस्याप्य न्यथासिद्धत्वं प्रसज्यते खाशयाश्रयत्वसंबन्धेन घटं प्रति स्वाथ याश्रयत्वसंबन्धेन कपालसंयोगस्य नियतपूर्ववृत्तित्वसत्वात् स्वाश्रयाश्रयत्वस्य च घटकारणकपालघटितवा- दतोऽत्र कारणमादायेति सावधारणं वाच्यम् । तेन समवायन घटं प्रति तत्कारणाघटितसमवायसंबन्धे- नापि कपालसंयोगस्य नियतपूर्ववृत्तित्वसत्त्वान्न दोष इति अभिप्रायेणाह ॥ मुक्तावळ्यां यस्येति ॥ स्वातन्त्र्यण कारणान्तराघाटितसंबन्धेन कारणमादाय कार अघटितसंबन्धेन तथाच तत्कार्य कारणाघटित- संवन्धावच्छिन्नीनयतपूर्ववत्तिताशन्यत्वे सति नियतपूर्ववृत्तित्वं लब्धं घटं प्रत्यनियतपदार्थानां कारणता. घटकनियतत्वविशेषणे व वारणसंभवात् न तस्यान्यथासिद्धत्वरूपपरिचार कधर्मवत्वमावश्यकमतोऽत्र निय- तपूर्ववृत्तित्वनियशः अत्राप्यनुगतमिदं निर्धकुमशक्यं तथाहि समवायेन घर्ट प्रति स्वसंयुक्त संयोग- संबन्धेन नियतपूर्ववृत्तौ दण्डेऽतिव्याप्तिः संयोगेन घटं प्रति संयोगेन दण्डस्य पूर्ववृत्तितास्वीकार- दिनकरयिम्. कत्वात्तत्रातिव्याप्तिवारणाय विशेष्यम् ॥ किं तु कारणमिति ॥ कारणत्वं बात्र पृथगन्वयव्यतिरकशा- लित्वं तेन नात्माश्रयः । स्वातन्त्र्येण तत्कार्यनिरूपितान्वयव्यतिरेकशून्यत्वे सति तत्कार्यकारयाविच्छिन्न स्व- रामरुद्रीयम्. वारणायेत्यर्थः ॥ मूले कारणमादायेति ॥ खभिन्न कारणं गृहीत्ववेत्यर्थः । ननु अनन्यथासिद्धत्वश- गरे स्वभिनकारणस्य कारणत्वेन प्रवेश कारणत्वस्यानन्यवासिद्धिधर्ति तत्वेन भवत्यात्मात्रय इलत आह ।। कारणत्वं चात्रेति ॥ पृथगिति ॥ स्वाश्रयाघटितसम्बन्धेनेत्यर्थः । दण्डादेरन्यथा सिद्धत्ववारणाय नार. शामादायेत्यस्य तत्कार्यकारणावच्छिन्नपूर्ववृत्तित्वाहविशेष्यत्वार्थकताया अग्रे वक्ष्यमाणतया तन्त्र च कारण- पदस्य नियतान्वयन्यतिरेकशाल्यर्थकतथा दण्डत्वस्यापि स्वाश्रयाश्रयत्वसम्बन्धेन तथाविधतया दण्डस्य द- ण्डत्वावच्छिन्नघटपूर्ववर्तित्वग्रहविशेष्यत्वादिति पृथगित्युक्तम् । पृथगित्युक्तौ च दण्डत्वस्य दण्डघटितपरम्परा- सम्बन्धेनवान्वयव्यतिरेकशालिवान दण्डादेन्यथासिद्धत्वमिति पयम् ॥ सत्कार्थकारणति ॥ यथा 1