पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ कारिकावला रासभे सत्वाद नच TTT दादशांवोध्यताश्रयत्वेन च द्वितीयान्यथासिद्धलक्षणस्व रासमऽतिव्याप्तः । नच तादृशज्ञानार्यावशेष्यताया देशकालानवच्छिन्नन्यविशेषणदानान्न पूर्वोक्तातिव्याप्तिरिति वाच्यम् । तथापि दण्डवान् रासभः घटपू- व वृत्तिरियादिगमादाय तादृशज्ञानीयदेशकालानवाच्छन्नतादृश विशेष्यताश्रयत्वस्य तिव्याप्तवारत्वात् । ग्रहपदस्य प्रमापरत्वस्वीकारण तरकार्यनिरूपितनियतपूर्ववृत्ति वश्कारक- प्रमीयविशपताश्रयत्वस्व लक्षणत्वलाभन ताशाविशेष्यताया रासभेऽसत्त्वानातिव्याप्तिरिति वाच्यम् । तथापि दण्डिरास मान्यतरदनियतपूर्व वृत्तीत्यादिप्रमामादाय तादृशभमानिरूपतावशेष्यताया रासभे सत्त्वा- दतिव्याप्तदुवारयात् । यदि येन रूपेण रासभस्यान्ययासिद्धत्वमनुमतं तपेतरानवच्छिन्नत्वमपि प्रमी- यविंशष्यतायां निवेश्य दण्डिरासमान्यतरद्धदनियतपतत्यादिनमायविशे यतावारणं मन्यते तदा स्वतन्त्रा- मञ्जूषा. पतपर्वधातः कृलालकर संयुक्तदण्डो घटनियतपूर्ववृत्तिरित्यादिप्रतीतिविशष्यत्वस्य तत एव च तत्कार्य- कारणानिनियतपूर्ववत्तितायाश्च तल सत्वात् । दण्डरूपाद्यसंग्रहण कार्यान्वयव्यतिरेकप्रयोजकान्वय. व्यतिर कवर वरूपनियतपूर्वतित्वनिवेशासंभवात् तस्मात्स्वतन्त्रान्वयव्यतिरकशून्यत्वपिशेषणेनेव दण्डादे - चारणीयतया तटक प्रयोजकत्वं साक्षात्परम्परासाधारणमेव वाच्यमिति वंशदळजन्यताविशेषे दण्ड- निष्टेऽव्याक्तिवाव । किञ्च दण्ड यो संयोगानुकूलदक्रियायाः क्रियात्वावच्छिन्न समवाथिकारणतावच्छेद- कीभूतं दान, मूतत्वात्मक या परिच्छिन्नपारमाण या जन्यत्वावाच्छन्नं प्रांत सभवारिकारणतावच्छे- दकाभूतद्रव्यत्वादि तपामन्वयच्यातरंकावपि परम्परया घटान्वयव्यतिरेक प्रयोज काविति तवाव्याप्ति एवं नि. मित्तकारणीभूतं यद्दण्डादि तपादन्यथासिद्धयुपपादपि कपालरूपादे अन्यथासिद्धपपादनं घट प्रति दुष्कर निगद्रव्यारम्भानुगुणकिया । कारण पारम्भ संयोगानुकूल का पालकियानुकूलकपालम्पादेवयन्य. तितरकयो ५ परम्पर या घटान्वयव्याक प्रयोजकत्वात् । ननु कारणवृत्तीन्यावतोsi५ धान नयवान्यथा- सिद्धचा बायप्यामीति न निबन्धः किन्तु यावत्खयमन्यथासिद्धिः संभाव्यते तावतामनेनानुगतरूपेण गद कारणताशरार निवशयिप्यामि शषास्तु पञ्चमेनव लक्षणेन वारणाया इति चेत्सत्यं तथा- पादं दुनिय लक्षणमिति वदामः । तथाहि दण्डरूप सत्तायाः कुतो न घटसत्ताप्रयोजकत्वं कुतो वा तदमावस्य न तदभावप्रयोजकत्वं दण्डापेक्षया दण्डरूपस्य गुरुत्वादिति चेत्तर कपालापेक्षया गुरोः कपालसंयोगस्य चकापेक्षया गुश्चक्रममणादेषि यान्वयव्यतिरको तयो प्रयोजकत्वापत्तिः अथ संस्थापि कपाले कपालमा विम्ब घटपिळम्बः सत्यपि चक भ्रमणावळम्बे घटविळम्बः अतस्तयोरन्वयव्यतिरको तथा चत्ता मत कपालसंथा कपालविदम्बात् घटाकळम्बः सति नकच- मणे न चक्रविक्रम्बात् घटविलम्ब इति कपालचक्रवोरन्वयव्यतिरेकावपि तथा न स्याताम् । नच कपालचकयोः स्वतन्त्रान्वयव्यतिरेकशन्यत्वेऽपि तत्कार्यकारणावच्छिन्नेत्यादिविशेषणेन तयोरन्यथासि- द्विचारणं संभवतीति प्रत्याशा कर्तव्या दण्डवचक्र घटनियतपूर्ववृत्ति चक्रवान् कपालो घटानियत- पूर्ववत्तिरित्यादिप्रतीत्या तद्विशेषणस्यापि तय सत्त्वात् । अथ कारणान्वयव्यतिरेकयोः कार्यान्वयव्यतिरेकप्र- योजकतया कपालचक्रान्वयव्यतिरेक्यास्तथास्वमिप्यत इति चेत्तहि दण्डरूपस्य कारणत्वाभावमनिचित्य कथं तद्न्वयव्यतिरेकयोरप्रयोजकतानिश्चिनुमः । उक्तान्यथासिद्धत्वादेव हि तन्न कारणत्वाभावो निश्चयः स्यादिति परस्पराश्रयता अथ यत्र द्वारकतर स्यान्वयव्यतिरकः प्रयोजकतयोपपतिः लघोरेन सानाक्रियते न गुरोरता न दण्डरूपान्वयव्यतिरकयोः प्रयोजकतानिश्चय इति चदेवमपि चक्र. कपालयोः कारणतामानिश्चित्य तदन्वयव्यतिरेकयोः प्रयोजकता दुनिश्रेया तामनिश्चित्य योः कारणतेति परस्पराश्रयता यदि तु घटत्वाद्यवच्छिन्नं प्रति कपालसंयोगत्वादिना न हेतुसा किन्तु जन्यद्रव्यत्वावच्छिन्नं प्रांत निजातीयसंयोगत्वेन जावं च व्यारम्भनिखिलसंयोगसाधारणमे । - च