पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-गमरुद्रीयसमन्विता । २१५ प्रभा. - न्वव्यतिरकशुन्यत्वविशेषणवैयर्खापत्ते: येन रूपेणाऽन्यथासिद्धत्वं प्रामाणिकानुमतं तद्रूपवत्त्वस्यैव लक्षण स्वसंभवे शेपवैयापत्तेः इष्टापत्तौ कारणमादायति मूलपरिकाररूपत्वाभावेन मूलविरोधापत्तेश्चेति दिक । अ- न्यं प्रति पूर्ववृत्तित्वं गृहीत्वैवेलेवकारघटिनवाक्यात अन्यपूर्ववृत्तित्वज्ञानप्रकृतकार्यपत्रवृत्ति-वज्ञानयोः अन्वय- व्यतिरेकलाभेनान्यपूर्ववृत्तित्वज्ञानस्य प्रकुन्तकारी पूर्व युत्तित्वज्ञानकार णत्वं लब्धम् । तच्चान्यपूर्व वृत्तित्वस्यैतत्पूर्व- त्तितावच्छेदकत्वमन्तरा न निर्वहतीति । एतत्पूवृत्तित्वज्ञाने तदवच्छेदकधर्मज्ञानस्यैव हेतुत्वस्य कुल स्वात् । तथाचान्यपूर्ववृत्तित्वम्यैतत्पूर्वत्तितावच्छेदकत्वसिद्धी तद्धर्मान्यधर्मादच्छिन्न तद्धर्माबाच्छन्नाननुगुण- निरूपितपूर्वमित्वघटितधर्मावच्छिन्नतद्धर्मावच्छिन्ननिरूपितपूर्ववृत्तिताश्रयत्वं तद्धर्मावच्छिन्ननिरूपितान्यथा सिद्धत्वामात अन्यं प्रतीत्यादिग्रन्थनिलितार्थः । तद्धर्मान्यधमावच्छिन्ने तद्धर्मावच्छिन्नाननुगुणत्वानवशा- त् कुलालजनके चतुर्थान्यथासिद्धयाश्रये नातिव्याप्तिरित ध्येयम् । अस्मद्गुरुचरणास्तु अन्यं प्रति पूर्वभाव इत्यादिकारिकाघटकान्यशब्दस्य ससम्बन्धिकतया प्रतियोग्याकाङ्कायां कारणमादाय बात पूर्वकारि- मञ्जूषा. कमेव तन्त्वादिषु घटाभावे कपालभेद एव प्रयोजकः एवं घटत्वावच्छिन्नं प्रति चक्रभ्रमणत्वने हेतुत्वाङ्गीकारे चक्रावन पृथकारणता न स्वीक्रियते प्रयोजनाभावादिति विभाव्यते तदास्तु कारण- तावच्छेदकतत्प्रयोजकातिरिक्तानामन्यथासिद्धानां कार्यान्वयव्यातरेकप्रयोजकान्वयव्यतिरेकशून्यत्वेनानुगत - रूपेण कारणताशरीरे निविष्टभदप्रतियोगितया निवेशः । यदिच कारणतावच्छेदकान्वयव्यतिरेकयोर्न कार्यान्वयव्यतिरप्रयोजकता स्वीक्रियते कारणान्वयव्यतिग्कयोस्तत्त्वाकारमालेण उपपतारेति विभा- व्यते तदा तादृशान्वयव्यतिरेकान्यत्वेन रूपेण सर्वेषामन्यथासिद्धानां यद्यपि संग्रहस्संभवति तथापि तादृशान्वयव्यतिरेकशून्य भिन्नत्वं तादृशान्वयव्यतिरेकवत्वरूपं लक्षणातरमेव नत्वनन्यवासद्धानियत पूर्ववत्ति- त्वरूपप्रकृतलक्षणे प्रवेशमहीत नियतपूर्ववृत्तित्वांशस्यावश्यकुप्तेत्यायन्यथासिद्धिनिर्वचनस्य च वैयाप- त्तिः तम्मारस्वरूपसंबन्धविशेषरूप प्रयोजकत्वटितलक्षणं न विश्वनाथाभिप्रेतं यदपीतराग्वयव्यतिरेकप्र- युक्तान्वयव्यतिरेकशालित्वं दण्डत्वदण्टरूपसाधारणमनुगतमन्यथासिद्धत्वं भवतीति महादेवेनीतं तत्र यदितरान्वयव्यतिरेकप्रयुक्तत्वं तद्वचाप्यत्वं तदा दण्डान्वयव्यतिरेकयोः दण्डावयवान्वग्रव्यतिरकव्याप्यत्वा- दृण्डेऽतिव्याप्तिः स्वाश्रयसमवेतत्वसंवन्धन नोलान्वयव्यतिरेकयोः समवेतत्वसंबन्धेन नीलविशिष्टान्वय- व्यतिरेकच्याप्यत्वानीलेऽतिव्याप्तिश्चात एव ने व्यापकत्वमपि दण्डनीलयोरतिव्याप्तितादवस्थ्यात् । स्मादयमभिप्रायो विश्वनाथस्य वाच्यः तद्धर्मावच्छिन्न कार्यतानिरूपितकारणताव्यवहारविषयपदार्थघटित- | संबन्धेनैव यस्य तद्धर्मावच्छिन्नं प्रति तजनकसंभावितब्यापार प्रति न | तेषां तत्तद्वयक्तित्वेन यथासंभवमनुगतैवा काश्रद्धौः भेदस्तद्धमावच्छिन्नकारणतालक्षणशरीरे प्रवेशनीयः । तथाहि दण्डत्वदण्डरूपादीनां दण्डनिष्टानां सर्वेषामपि धर्माणां समवायेन पटं प्रति न कालिकस- बन्धेन कारणता युक्ता अव्यावर्तकत्वान्नापि चक्रभ्रमणं प्रति तथा किन्तु दण्डटितसंबन्धेनैवात उक्तधर्मपरिचितानां दण्डत्व दण्डरूपादीनां तत्तव्यक्तित्वेन दण्डवृत्तिधमत्वन वा भेदो घटकारण ताशरीरे प्रवेशनीयः घटं प्रति चक्रस्यापि कारणतां स्वीकृत्य संयुक्तासंयोगसंबन्धन दण्डस्य घटकारणतास्वीकारे दण्डस्य बटं प्रति तादृशत्वेऽपि चक्रभ्रमणं प्रत्यतादृशत्वान्न दण्डस्य परिचायकधर्माकान्तता । नील प्रति नीलस्य नीलविशिष्टघटित्तसंबन्धेन कारणत्वेऽपि न नीलविशिष्टघटकारणताव्यवहारविषय इति न दोषः कारणताघटितोक्तधर्मस्य परिचायकत्वानात्माश्रयः । अथ समवेतत्व संबन्धेन नीलविशिष्टस्यैव हेतुता कुतो नाङ्गीक्रियत इति चेत् नालव्यक्तीनां कारणतावच्छेदकत्वे गौरवादित्यवेहि धर्मगौरवा- ॥ पेक्षया संबन्धगौरवस्यैव व्याप्यत्वादिति । एतच्च परिचायकं नियतपूर्ववृत्तिसाधारणमेवेत्सनियतपूर्व- वृत्तिव्यक्तिव्यावर्तकं कारणताशरीरानाविष्टनियतपूर्ववत्तित्वदछं सार्थकगवेति । मूले अन्य त्रति पारस्थाने कारणता वक्तव्या