पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली यथा बहवः यथा दण्डरूपम । तृतीयमाह || अन्यं प्रतीति । अन्यं प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्य प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत्कार्यं प्रत्यन्यथासिद्धत्वम् । घटादिकं प्रत्याकाशस्य तस्य हि घटादिकं प्रति कारणत्वमाकाशत्वेनैव स्यात्ताद्ध शब्दसमवायिकारणत्वम । एवं च तस्य शब्द प्रति कारणत्वं गृहीत्वैव घटादिकं प्रनि जनकत्वं ग्राह्यमतस्तदन्यथासिद्धम् । ननु शब्दाश्रयत्वेन तस्य कारणत्वे का. ऽन्यथासिद्धिरिति चन् पञ्चमीति गृहाण | नन्वाकाशस्य शब्द प्रति जनकत्वे कि- प्रभा. काघटककारणपदनोपस्थित कार्यजनकमेवान्यपदार्थैक देशभेदप्रतियोगितया निवश्यते । एवंचान्य प्रति इत्या- दिकारिकायाः प्रकृत कार्य जनकातिरिक्तं प्रात इत्यथा लभ्यत अन्यत्सर्व पूर्वोक्तादशाऽवस यम् । एवं जनक प्रतात्यादम्पलाप प्रकृतकार्यजनकनिरूपिनियतपूवत्तित्वाटतत्यादिपूर्वोक्तार्थशब्दादेव लभ्यत इत्ये. तादृशमूलकारतात्पर्य मविज्ञाय नृतायचधयोः एक्यमाशङ्कय फलाननुगुणत्वाविशेषण दानेन तयारक्यान सकरणं कंषांचित बुद्धिजाट्यप्रयुक्तमिति व्याचख्युः ॥ कान्यथासिद्धिरिति ॥ घटत्वान्यधर्मावच्छि- मजूरा. अन्यं प्रतीति पान्त सच पाठदछन्दोमहादपेक्ष्यः अत्राम्यपदं प्रकृतकार्यकारणादन्य- परं कारण मादायति पूर्ववाक्ये कारणपदेन तस्य उपस्थितत्वादित्यम्मद्गुरुचरणा: अत्रेदं बोध्यं कि- चित्रकापतानयतपूर्व वृत्तित्वप्रहाधान प्रकृतकायानरूपेतपूर्ववृत्तित्वग्रहविषयत्वमेव वक्ष्यमाणार्थपर्यवसन आका- शकुलालापतृमाधारणमनुगतं कारणताशरीरनिविष्टभेदप्रतियोगितावच्छेदकमन्यथासिद्धलक्षणं । तत्र पूर्ववृत्ति नानिरूपकाकश्चित्पदार्थ प्रकृतकार्य कारणान्यत्वतत्कारणत्वे तु तत्परिचायकतया तृतीय चतुर्धलक्षणयो. निविष्रे न तु कारणताशरारनिविभेदप्रतियोगितावच्छदककोटी तयोनिदेशः आत्माश्रयप्रसजात् प्रकृतकार्यकारणत्वपदेन प्रकृतकार्यानयतपूर्वात्तत्त्रमात्रनिशे घटं प्रति शब्दस्यापि स्वाभयसंयोगका- लिकविशेषणतादिसंबन्धन नियतपूर्ववृत्तित्वात् तृतीयलक्षणासंभवस्य चतुर्थलक्षणातिव्याप्तेश्च प्रसा- दिनकरीयम निष्ठतत्कायर्यानरूपितानयतपूर्वयात्तत्वग्रहविशप्यताकं यत्तत्तत्कार्य प्रत्यन्यथासिमित्यर्थः कपालसयोगो घटपूर्व तात्यादिपूर्ववृत्तित्वग्रहविशेष्यतायाः कपालसंयोगानटायाः कपालावच्छिन्नत्वाकपालसंयोगेऽतिव्याप्तिवारणा- न मन्यन्तम । दण्डत्यादिवारणाय विशष्यामति । अत्रेतरान्वयव्यतिरेक प्रयुक्ताचयव्यतिरेकशालिवमित्युक्ती प्रथमद्वितीयान्यधापियोः सहेऽपि भेदेना यथागिनिद्वय प्रदशनं शिष्यबुद्धिवेशद्यार्थमिति बोध्यम् ॥ अन्यं प्रतीति ॥ फलागनुगुणमन्यं प्रतीत्यर्थः । तेन न कुलालजनके चतुर्थान्यथामिद्धयाश्रयेऽतिव्याप्तिः । शकते । शब्दाश्रयत्वनेति ॥ अन्यं प्रतीत्यादिनृतीयान्यथामिद्धयभावादिति भावः॥ पञ्चमीति॥ अवश्य क्लप्तनियतपूर्ववर्तिन इत्यादिकेत्यर्थः । यपि शब्दो द्रव्यजन्यो जन्यगुणत्वादित्यनुमित्यात्मक कार्यकार- णभावमयानुकूलतर्कसह कृतनैव शब्दो द्रव्याधितो गुणत्वादित्यनुमानेन शब्दाश्रयत्वं गगने गृही- रामद्रीयम्. मूलानुरोधास्वभित्रान्वयव्यतिरेक शालिग्रहाधीनपूर्ववर्तिवग्रहावशेष्यत्वस्य विशेष्य दलत्वे दण्डस्वस्यापि द्विती, यान्यथा गिद्धत्वापत्तिः दण्डत्व पूर्ववर्तित्वग्रहस्यापि दण्डग्रहाधीनत्वादिति तत्परित्यागः । ननु प्रथमान्यथा- सिद्धिलक्षणे विशेषणं द्वितीयान्यश्रामिद्धिलक्षणे च विशेष्य दलं परित्यज्य उभयमाघारणमेकमेवान्यधासिद्धि- लक्षणं कुतो न कृतमित्याशङ्कय समाधत्ते ॥ अत्रेतरेति ॥ इत्यनुमित्यात्मकेति । इत्यादिन्यायप्रयोग प्रयोज्यानुमित्यात्म केत्यर्थः ॥ कार्यकारणभावग्रहरूपेति ॥ कार्यकारणभावग्रहेण रूपं स्वरूपं यस्ये त्यर्थः । तेन शब्दो यदि द्रव्याश्रितो स्यात् तर्हि व्यजन्यो स्यादित्यनुकूलत- %3 न न