पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरूद्रीयसमन्विता । २१७ मवच्छेदकमिति चेत् कवत्वादिकं विशेषपदार्थो वेति । चतुर्थमन्यथासिद्धमाह ॥ प्रभा. भनिरूपितपूर्ववृत्तित्वघटितधर्मावच्छिन्नघटस्वावच्छिन्ननिरूपितपूर्ववृत्तितानाश्रयत्वादिति भावः । ननु विनि- मञ्जूपा. दिति । ननु उक्तधर्मस्यागुगतत्वं न संभवाते तथाहि किचिनिरूपितनियतपूर्वात्तत्वग्रहाधीनत्वं तादृशग्रह जन्यत्वं तत्र अन्यत्वस्य कारणतानिरूपकन्वरूपरवे आत्माश्रयः नियतोत्तरवृत्तित्वरूपत्वे या- दृशचरमतन्तुसंयोगव्यक्तः तत्पटानयतपूर्ववृत्तित्वं कांतपयरव पुरुषैः गृह्यमाणं तत्संयोगप्रत्यक्षश्वंसा- दिकं प्रति अन्ततस्तदुत्तरभाविपयनपरमाणुसंयोगादिकं प्रांत चा नियतपूर्ववृत्तित्वं गृहीत्वैव गृह्यते तद्र्यचस्तत्पटं प्रति अन्यथासिद्ध्यापत्तः । किच घटारम्भकसंयोगजनककपालो घनियतपूर्ववृत्तिश्च- कभ्रमणजनकदण्डो घटानयतपूर्ववृत्तिः घटनियतपूर्ववृत्तिकपालो घटनियतपूर्ववृत्तिरित्यादिग्रहविशेष्यता- मादायातिव्याप्तिदुबारा । तच . किचिनिरूपितनियतपूर्वत्तित्वग्रहानुत्तरनियतपूर्ववृत्तित्वग्रहविशेष्य भिन्न- त्वं विवक्ष्यतामात कपाल दण्डयो: कपालो घटानयतपूचात्तः दण्डो घटनियतपूर्वत्तिरित्याकारकता- दृशग्रहविशेष्यत्वान्न दोष दात वाच्यम् । तथापि पूर्वापदाशततन्तुसंयोगव्यक्तावतिव्याप्तरवारणात् शब्दाश्रयो घनियतपूर्ववृत्तिः कुलालापता घटानयतपूर्ववृत्तिारात प्रहविशेष्ययो: आकाशकुलालपित्रोरसङ्ग- हाचेति चेदुच्यते कारणताशरोरानावष्टं यायनपूर्वत्तित्वं तत्काव्यिवहितग्राक्क्षणावच्छेदन कार्याधि- करणवृत्त्यभावप्रतियोगितानबच्छदकधर्मवत्त्वं तत्र धर्म पूर्ववृत्तित्वघाटतभिन्नत्वं विशेषणमित्यत्रानयोस्तृती- यचतुर्थलक्षणयोस्तात्पर्यम् । एवंच कलालस्य कुलालापेतृत्वनय दण्डादेश्वभ्रमणजनकत्वादिनापि न कारणत्व- माकाशस्य तु शब्दाश्रयत्वेनापि न कारणत्वं पञ्चमान्यथासिद्धारति सर्व मुस्थम् ॥ मुक्तावळ्या कवत्वा. दिनकरीयम्. त्वा तेन रूपेण घटपूर्ववनित्वं ग्राह्यं तथा च शब्दपूर्वात्तत्वं गृहीत्वैव गगनस्य घटपूर्ववृत्तित्व- प्रहात्तृतीयैवान्यथामिद्धिः सम्भवति तथाप्यन्यं प्रतीत्यस्य यथावतार्थकत्वेऽपूर्व प्रति यागस्यान्य- थासिद्धिः स्यात् स्वर्ग प्रति पूर्ववृतित्वं गृहीत्वैव गृहीतकारणत्वान्यथानुपपत्त्या यागव्यापारत्वेनापूर्व- कल्पनादतोऽन्यं प्रति पूर्ववृत्तित्वघटितरूपेण यस्य यजनकत्वं तस्य तेन रूपेण तं प्रत्यन्यथासिद्धत्व- मित्येतावत्पर्यन्तं विवक्षणमावश्यकम् । यागस्य स्वर्गपूर्वात्तत्वघटितस्वर्गजनकत्वेनापूर्व प्रत्यन्यथासि- द्वत्वेऽपि यागत्वेन हेतुत्वेऽन्यधासिद्धयभावात् । एवं च शब्दपूर्ववृत्तित्वघदितशब्दजनकत्वेन गगन स्यान्यथासिद्धत्वेऽपि तदघटित शब्दाश्रयत्वेन हेतुत्वे तृतीयान्यथासिद्धयसम्भव इत्यभिप्रायः । शब्दा- श्रयत्वाष्टदच्यातिरिक्तद्रव्यत्वादिना गगनस्य घटं प्रति हेतुत्वेऽपि तृतीयैवान्यथासिद्धिः अन्य प्रति पूर्ववृत्तित्वानुपपादकं यं प्रति यस्य पूर्ववृत्तित्वं गृह्यत इत्यर्थान्नापूर्व प्रति यागस्यान्यथासिद्धिरित्यपि केचित् ॥ कवत्वादिकमिति ॥ विनियमकाभावेन बहनां वर्णानां कारणतावच्छेद करवे गौरवात् रामरुद्रीयम्. कस्य कार्यकारणभावग्रहानात्मकत्वेऽपि न क्षतिः ॥ सहकतेनैवेति ॥ अन्यथा गुणत्वमस्तु द्रव्या- श्रिा मास्तु दखप्रयोजकत्वशङ्कया गुणत्वेन द्रव्याश्रितत्यसिद्धयसम्भवादिति भावः ।। स्वर्ग प्रतीति ॥ स्वर्गकामो यजेतेति विधिनेलादिः । प्रन्थकाराननुराधना केषांचिन्मतमुत्थापयति ॥ शब्दाश्रयत्वेति ।। अष्टद्रव्येति ॥ पृथिव्यादिचतुष्टयं कालादिचतुष्टयं चेत्यष्टौ द्रव्याणि । अन्ये प्रतीत्यादेः अन्यं प्रति- पूर्ववर्तित्वं गृहीत्ववेत्यादिः । गृह्यत इत्यनन्तरं तं प्रति तदन्यथासिद्धमिति पूरणीयम् । पूर्ववृत्ति त्यानुपपादकमित्यत्र पूर्ववृत्तित्वं स्वनिष्ठत्वेन विशेषणीयम् । अन्यथा शब्दजनककण्ठादिव्यापार प्रति शब्दकारणत्वेन मगनस्य अन्यथासिद्धत्वं न स्यात् । तस्य कृतिनिष्ठशब्दपूर्ववर्तित्वघटकत्वात् । स्वनिष्ठत्वोक्तौ च उक्तल्यापारस्य कृतिनिःशब्दपूर्ववर्तित्वोपपादकत्वेऽपि आकाशनिष्टशब्दपूर्ववर्तित्वानु- पपादकत्वात् तं प्रत्यपि भवति गगनमन्यथासिद्धमिति ध्येयम् ॥ बहूनां वर्णानामिति ॥ ननु 28