पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ कारिकावली 10 जनके प्रति पूर्ववृत्तितामपरिज्ञाय यस्य गृह्यते । अतिरिक्तमथापि यद्भवेन्नियतावश्यकपूर्वभाविनः ॥ २० पने पञ्चान्यथासिद्धा दण्डत्वादिकमादिमम् । घटादौ दण्डरूपादि द्वितीयमपि दर्शितम् ॥ २१ ।। तृप्यं तु भवेद्वयोम कुलालजनकोऽपरः । पञ्चमो रासभादिः स्यादेनेष्वावश्यकस्त्वसौ ॥ २२ ॥ जनकं प्रतीति ।। यत्कार्यजनकं प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्य प्रति पूर्ववर्तित्वं गृह्यते तस्य तत्कार्य प्रत्यन्यथासिद्धत्वम् । यथा कुलालपितुर्घटे प्रति तम्य हि कुलालपितृत्वेन घटं प्रति जनकत्वेऽन्यथासिद्धिः कुलालत्वेन रूपेण ज- नक्रत्वे त्विष्टापत्तिः कुलालमात्रस्य घटं प्रति जनकत्वात् । पञ्चममन्यथासिद्धमाह ॥ अतिरिक्तमिति ॥ अवश्यक्लानियतपूर्ववर्तिन एव कार्यसम्भवे तद्भिनमन्यथा- प्रभा. गमनाविरहेण बहुनां वर्णानां कारणतावच्छेदकत्वे गौरवान्नतेषां अवच्छेदकत्वं संभवतीत्यत आह ॥ विशे. पो वेति ॥ जनकं प्रति पूर्ववृत्तित्वं गृहीत्वैवेति । अत्रापि पूर्वोक्तार्थ एव पर्यवस्यति । परन्तु तद्धर्मा न्यधर्मावच्छिन्ने तद्धर्मावच्छिन्नाननुगुणत्वं निवे३१ तद्धटितलक्षणकरणन भेदो द्रष्टव्यः ।। अवश्यकृति ॥ लघुरमविच्छिन्नेत्यर्थः ॥ नियतपूर्षवृत्तीति ॥ प्रकृतकार्यनिरूपित्तांनयतपूर्ववृत्तीत्यर्थः । तथाच प्रकृतका. यनिरूपितलधुधर्मावच्छिन्ननियतपूर्ववृत्तित्वद्भिन्नत्वं प्रकृतकार्यनिरूपितान्यधासिद्धत्वमिति लक्षणं बोयम् । मञ्जूषा. दिकमिति ॥ नन्वाकाशस्य कवत्वं खत्वव्यापकशब्दत्वावच्छिन्नसमवायिकारणतावच्छेदकीभूतकवत्वा. देवेत्यात्माश्रय इत्यत आह ॥ विशेषपदार्थों वेति ॥ एतदर्थमेव तत्र विशेषः स्वीक्रियत इति दिनकरीयम्. वर्णानामसार्वकालिकत्वाच्चाह ॥ विशेषपदार्थो वेति ॥ यत्कार्यजनकं प्रतीति ॥ अत्रापि अन्यं प्रतीत्याभिधाने तृतीयचतुर्थान्यथासिद्धयोः संग्रहेऽपि फलाननुगुणत्वतदनुगुणत्वयोर्वि. शेषणयोरुपादानेन तयोर्भेदेनाभिधाने प्रयोजनाभावस्तथापि शिष्यबुद्धिवेशद्याय तथोक्तमिति ॥ अ. वश्यक्लनेति ॥ गन्धत्वावच्छिन्नं प्रत्यवश्यक्लप्तगन्धप्रागभावेनैव गन्धोत्पत्तिसम्भवे तत्सद्दभूतरूप. रामरुद्रीयम्. विशेषस्य कारणतावच्छेदकत्वेऽपि प्रत्येक कवत्वादिकमादाय विनिगमनाविरहो दुर्वार एवेत्यस्वरसादाह ॥ वर्णानामिति ॥ कारणतावच्छेदकविशिष्ट कारणसत्त्वस्यैव कार्योत्पत्तिप्रयोजकत्वेन मगने ककारासच. दशायां शब्दान्तरस्याप्युत्पत्तिर्न स्यादिति भावः । कारणतावच्छेदकोपलक्षितकारणसत्तायाः कार्योत्पा- दप्रयोजकत्वे तु नैतषणमपीति मन्तव्यम् । यद्यपि शब्दत्वावच्छिन्नं प्रति शब्दकारणत्वेन गग नस्य कारणत्वेऽपि नान्यथासिद्धिः शब्दस्य शब्दभिन्नत्वाभावात् तथापि स्वस्य स्वावच्छेदकत्वे आ- रमाश्रयापत्तिः कारणतावच्छेदकज्ञानस्य कारणताप्रहहेतुत्वादिति कवत्वादेः कारणतावच्छेदकत्वानुधावनः म् । अथ गगनत्वस्य अव्यवहितप्राक्क्षणावच्छेदेन घटाधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकत्वरूपनि- यतपूर्ववार्ततावच्छेदकत्वमेव न संभवति गगनस्यावृत्तित्वेन घटाधिकरणे संयोगादिना तदभावसत्त्वा- दिति गगनस्य कारणतावारणायान्यधासिद्धयुपपादनमनर्थकामिति चन्न । अवृत्तेरपि कालिकसम्बन्धे. न वृतितामते कालिकम्बन्धेनैव गगनस्य नियतपूर्ववृत्तित्वसम्भवादति ध्येयम् । अवश्यक्लप्तेति ॥ । .. . 2 M इस