पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता! २२३ प्रभा. भिचारानिर्णयस्य प्रतिबन्धकत्वेऽपि अन्वयव्यभिचारानिर्णयस्य प्रतिबन्धकत्वे मानाभावात् । दण्डत्वादिरूप- नियतपूर्ववृत्तीनां तत्तयारकत्वेन भेदकूटस्यैव कारणघटकतया ताहाशभेदकूटरूपान्यथासिद्धत्वांशे अन्वय - व्यभिचारनिर्णयस्य ग्राह्याभावानवगाहित्वेन प्रतिबन्धकत्वासंभवात् । नव्यास्तु कारणत्वस्य नियतपूर्व- अन्तिावच्छेदकधर्मरूपत्वे मणित्वावच्छिन्न प्रतियोगिन काभावावस्येव ततन्गणित्वार्यक्छन्नप्रतियोगिताका. भावत्वादीनामपि मणि सामान्याभावो दाहनियतपूर्वत्तिरितिवन् तत्तन्मण्यभावो दाहानियतपूर्ववृत्ति. रिति प्रतीतेः सत्त्वेन नियतपूर्ववृत्तितावच्छेदकत्वावश्यकतयाऽनन्त कारणत्वापात्तः । नचानन्तविशेषाभावानां कारणत्वसंबन्धकल्पने बहूनां तादृशधर्माणां कारणतारूपत्वकल्पने च गौरवात् सामान्याभावस्यैव का. रणत्वसंबन्धः तद्वतिसामान्याभावत्वस्यैव कारणत्वरूपत्वं च स्वीक्रियत इति वाच्यम् । मन्मते विशेषाभावातिरिकसामान्याभावे मानाभावेनातिरिक्तसामान्याभावाप्रसिद्धेः सामान्याभावानामुक्तरीत्या नियतपूर्ववृत्तितावच्छेदकत्वे सिद्ध सामान्याभावत्वस्येव विशेषाभावत्वानामपि कारणतारूपत्वस्यानिवा- मजूषा. लाघव विशिष्टत्वं गौरवशून्यत्वं वा वाच्यम् । तत्र लाघवं गौरवञ्च शररिकृतत्वसंबन्धकृतत्वोपस्थि तिकृतत्वस्त्रिविधमपि प्रत्येक निरूपकभेदाद्भिनं नानुगतं निर्वक्तुं शक्यम् । तथादि स्वल्पपदार्थघटित. नियतपूर्ववृत्तितावच्छेदकवत्त्वरूपं न सामान्यतो लाघवं शरीरकृतमत्र निवेशयितुं युक्तं दण्डरूपत्व- स्यापि किञ्चिदपेक्षया स्वल्पपदार्थघटितत्वानपायात् । नच प्रकृतकार्यनिरूपितपूर्ववृत्तितावच्छेदकधर्मान्त- रघटकपदार्धन्यूनपदार्थघटितत्वं विवक्षितं स्वस्यापि स्वघटितत्वेन दण्डत्वस्यापि दण्डत्वघटितत्वान्न दण्डेऽव्याप्तिरिति वाच्यम् । दण्डरूपत्वत्वदण्टरूपदण्डर सान्यतरत्वानामपि नियतपूर्वत्तितावच्छेदक- तया तदपेक्षया न्यूनपदार्थघटितत्वस्य दण्डरूपत्वे अनपायात । एवं तत्कार्यनिरूपितनियतपूर्ववृत्ति तावच्छेदकधर्मान्तरघटकपदार्थाधिकपदार्थघटितधर्मावच्छिन्ननियतपूर्ववृत्तितावद्भिन्नत्वं तादृशधर्मानच्छिन्न- नियतपूर्ववृत्तित्वं तादृशाधिकपदार्थाघटितधर्मावच्छिन्ननियतपूर्ववृत्तित्वं वा न शरीर कृतगौरवशून्यत्वं कपाल. संयोगत्वचक्रभ्रमणत्वादीनां दण्डत्वकपालत्वाद्यपक्षयाधिकपदार्थघटितत्वेन द्रव्यचाक्षुषादिजनकतावच्छेदक- दिनकरीयम्. तु सर्वज्ञनैव ज्ञेयं तत्तद्वयक्तिभंदकूटवत्त्वसम्बन्धेन कार्यविशिष्ट यो धर्मस्तद्वत्त्वं तदित्यपि न युक्त तस्य सम्बन्धत्वसन्देहात् तस्मात्कारणत्वं पदार्थान्तरमेवेत्याहुः । तदसत् कारणत्वास्यातिरिक्तत्व दण्डादौ सर्वदा तत्प्रत्यक्षापत्तः । न चानन्यथासिद्धत्वे सतीत्यादिधर्मस्तयन्नक इति वाच्यं ता. दृशधर्मज्ञानस्यावश्यकत्वेन तस्यैव कारणातप्रहरूपत्वौचित्यातू अस्तु वा दण्डत्यादिकमेव कारणत्वं घटा- रामरुद्रीयम्. त्यस्यापि भेदकूटवद्धर्मवत्त्यमेवार्थः तेन तयक्तित्वावच्छिन्नभेदस्य प्रतिबन्धकाभावत्वावच्छिन्नेऽसत्त्वेऽपि न क्षतिः ॥ सर्वक्षेनैवेति ॥ कारणतावच्छेदकभिन्नसकलयर्माणां तत्तब्यक्तित्वेन अस्मदादीनां ज्ञाना. सम्भवादिति भावः । ननु यद्यद्धर्मावच्छिन्ने न कारणत्वव्यवहारः तत्तद्यक्तिभेदकूटवञ्चसम्बन्धेन प्रकू- तकार्यविशिष्टो यो धर्मस्तद्वत्त्वमेव कारणत्वमित्युक्तौ नैष दोषः विशिष्टयुद्धौ संसर्गज्ञानस्य अहेतुत्वे. न पूर्वमनुपस्थितानामपि तत्तव्यविभेदेन संसर्गष्टकतया भाने वाधकाभावादित्याशङ्कां निराचष्टे ॥ तत्तद्वय तीति ॥ तस्येति ॥ तादृशभेदकूटस्येत्यर्थः ॥ सर्वदेति ॥ कदाचिद्दण्डादौ घटकारणता प्रत्यक्षानुरोधन कारणतायां योग्यत्वस्यायीकरणीयतया यदा यदा दण्डप्रत्यक्षं तदा तदा तद्गत घटकारणताया अपि प्रत्यक्षाप- त्तिरित्यर्थः । स्वमते तु कारणताया व्यापकताघटितत्वेन व्यापकता ज्ञाने च सहचारज्ञानव्यभिचारज्ञानाभावयोः कारणत्वेन तद्विलम्बान्नतदापत्तिरिति भावः ॥ तद्वयक इति ॥ कारणताप्रत्यक्षजनकप्रत्यक्ष इत्यर्थः । तादृशधर्मज्ञानस्पेत्यस्य कारणतामहात् पूर्वमित्यादिः । ननु तादृशधर्मज्ञानस्य कारणताज्ञानार्थमपेक्षितत्वेऽपि न