पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली ताहश- प्रभा. यत्वात् तस्मात् सकलाभावानुगतमातरिक्तपदार्थरूपकारणत्वमङ्गीकायांमत्याहुः । तन्न कारणत्वस्यातिरि- नाव दण्डादा सर्वदा तत्प्रत्यक्षापत्तः । नचान्यथासदेत्यादिधर्मः तयाक इति वाच्यं धर्मजानस्यावश्यकत्वं तम्यैव कारणताप्रहरूपत्वाचिस्यात् । नचोक्तरीत्याऽनन्ततादृशधर्माणां कारणता- रूपन्चे गारवामति वाच्यं विशप भीगा नियतपूर्व सतारच्छेदकत्वेन कृप्तटाप बहूनां नियतपू. बालक पछदकत्वे शशरकृतगोरखसवा लापवावशिष्टतादृशरूपावच्छेदकत्वरूपान्यत्रासियानरूपकता. शधर्मत्वाभावन सामान्याभावत्वस्येव तारशधर्मरूपतया कारणतानिरूपकत्वात् । नच कारणतायाः दण्डत्वादिरूपत्वपक्षऽपि सर्वदा त प्रत्यक्षापातः दुरिवति वाच्यं अन्यधारायानरूपकत्वानयतत्व. योः ज्ञानस्य तधनकायस्वीकारणव तदापात्तवारणसभवात् ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ मञ्जूषा. स्य उद्धृतरूपत्वादस्तादृशचक्षुष्ट्रापेक्षयाधिकपाधघाटतत्वाच । एवं संबन्धकृतलाघवगौरव कृतयारपि द्रव्यम । दण्ड पादानाच यत पूर्वत्तितावच्छेदक संबन्धस्य दण्डरूपत्वादिनिष्पनियतपूर्व वृत्तितावच्छेदक- संबन्धापेक्षया लघुत्वात् नालन्पामधानयतपूर्ववत्तितावच्छेदकसंबन्धस्य नीलरूपावाराष्ट्रानष्टानयतपूर्ववृत्ति नावच्छेदकोभूतममवतत्वापेक्षया पृथियोनिष्टनालसमवायकारणतावच्छेदकाभूनतादात्म्यापेक्षया च गु रत्वाच । उपास्थातकृत तु लाघवगाव कालभेदनापि मिमें न व्यवस्थित न हि सर्वदा. मर्वेषां दण्डरामभयारकम्य प्रथमोपारयतत्वमन्यस्य चरमोपस्थितत्वं च नियन्तुं कनिच्छक्यम् नवा गन्धज्ञाने सति गन्धमागभाव एवं प्रथममुपतिष्ठत न रूपप्रागभाव इति नियमोऽस्ति गन्ध- ज्ञानोतरं न प्रायभावमांवज्ञायब रूपं ज्ञान्या तत्प्रागभावज्ञानस्य कम्यचिराभवादपा पत्र तिस्तुल्यवदितर कारणमन्य कार्याभावो यद्यदर्माछिनाभावात्तत्तद्धर्मावाच्छन्नानां मध्ये यव गौरव तन्न दिनकरोयम. दिकार्य सम्बन्धितया तट रक्तधरम्य व्यजकत्वादिनि । परे नु कार्यान्वयव्यतिरेककालपूर्वकाला. न्यायव्यतिरेक शालिवामिन्यूचुः । तदयुगं आत्माद! मुखादिकारण ग्रामभावरूपतिरेकासम्भवेनाव्या- 1 कारणता- 11 रामरुद्रीयम्. तस्य कारणतारूपत्यसंभवःउक्तदोषम्य नादयस्थ्यादिलस्वरसादाह ॥अस्तु वेति ॥ पदार्थान्तरकल्पनेः गो. स्वादिति भावः । ननु दण्डत्वस्य कारणतारूपत्वे यदा यदा दण्डप्रत्यक्षं तदा तदैव घटकारणाताप्रत्यक्षापत्तिः दण्डसनिक दण्डत्वेऽपि तस्यावश्यकत्वादित्याशङ्का निराकुरुते ॥ घटादिकार्यसम्बन्धितयेति ॥ घटा- दिनिरूपितत्वेनेत्यर्थः ॥ कायति ॥ कार्यान्वयव्यतिरेको कार्यप्रतियोगिकसंसर्गकार्यप्रागभावी तदधिकरण कालपूर्ववर्तित्वं तनिष्टध्वसप्रतियोगित्वं । तादृशपूर्वकालवृत्त्यन्वयव्यतिरेकशलित्वं तत्तिसंसर्गप्रतियोगित्वे गति तद्वत्तिप्रागभावप्रतियोगित्वं । धरसंसर्गकालपूर्वकालवृतिसंसर्गप्रतियोगितले मति घटप्रागभावकालपूर्व त्तिप्रागभापप्रतियोगित्वान् दण्डादेषटकारणत्वं अत्र च कार्यान्वय कालपूर्वत्वं तादृशकालत्वव्यापक वंसप्रति योगित्व । तेन न स्सस्य स्वकारणतापत्तिः । कार्यव्यतिरेककालपूर्वत्वं तु न तथाविध घटप्रागभाव कालत्व. व्यापकध्वंगप्रतियोगिकालाप्रसिद्धः । किंतु तादृशकालवृत्ति वंसप्रतियोगित्वमेव । व्यतिरेकघटितदलप्रवेशस्तु दण्डत्वगगनादीनां कारणताचारणायेनि द्रष्टव्यम् । आत्मादाविति ॥ व्यतिरेकपदस्य दण्डत्वादिवारणानु राधेन प्रामभावपरताधोव्यादिति भावः । इदमुपलक्षण कार्यान्वयपूर्वकाले कार्यप्रागभावाधिकरणकालनागभा- वाधिकरणत्वं विशेषणमुपादाय व्यवहितपूर्ववर्तिनां कारणत्वासंभवेऽपि दादरूपरासभादीनां कारणत्वापत्तिरश क्यपरिहारैव एवं प्रामभावे कार्यप्रागभावपूर्वकालीनत्वस्यापि प्रागभावम्याच्यावर्तकतया तद्वयर्थ्य चेत्यपि इष्टव्यम् ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥