पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मजूषा-दिनकरीय-रामद्रीयसमन्विता । समवायिकारणत्वं द्रव्यस्यैवेति विज्ञयम् । गुणकर्ममात्रवृत्ति ज्ञेयमाप्यसमवायिहेतुत्वम् ।। २३ ॥ समवायीति ॥ स्पष्टम् ॥ गुणेति ॥ असमयायिकारणत्वं गुणकर्मभिन्नानां वैधयं न तु गुणकर्मणोः साधर्म्यमित्यत्र तात्पर्यम । अथवाऽसमवायिकारणवृत्ति- सत्ताभिन्न जातिमत्त्वं तदर्थम्तेन जानादीनामसमवायिकारणत्वविरहऽपि नाव्यानिः ॥ २३ ॥ प्रभा. गुणक मात्र नीति मूलेन लब्धासमवाय कारणत्वरूपगुणकर्नसाधय पारिमाण्डल्यादावव्याप्त- मिति विचिन्त्य वैधयंघरत या मृलं व्याकरोति ॥ असमवायिकारणत्यमिति ॥ मभवति साथर्यपरत्वे वैधर्म्यपरत्ववर्णन मनुचितं प्रकरणाविरुद्ध चेत्याशयनाह ॥ अथवेति ॥ द्रव्यःवजाति- मादाय द्रव्येऽतिव्यामिवारणाय इत्यन्त सत्ताजातिमादाय तत्रैवातिव्याप्तिवारणाय सत्ताभिन्नति । नित्वं जातिमत्त्वं च सनवायेन बाध्य नातः कालि कसंबन्धमादाय दोपः समवायेन धर्मवत्व लाभायव जातिपदम् ॥ २३ ॥ मजूपा. गुणकर्मभिन्नानां वैधर्म्य मिति ॥ अयमाशयः । गुणकर्ममात्रवृत्तीति मूलं न गुणकर्म- णोम्साधर्म्यप्रतिपादनाय प्रवन तथाहिं सति समवायिकारणत्वं द्रव्य स्यैवेति मूलस्यापि द्रव्यसाधर्म्यप्रति- पादन परताया वक्तव्यतया संदर्भविरोधापत्तेः द्रव्य साधर्म्य ह्यग्रे वक्ष्यते द्रव्यादीनां नवानां वित्यादि ए- पा ह्यत्र शतिः एकस्य यत्र बहनि लक्षणानि वाच्यतयाऽभिप्रतानि तत्र तानि सर्वाग्येक बोच्यन्ते नत्वन्यति । अतः पूर्व त्रिविध वेन दर्शिताबाः कारणताया विषयव्यवस्थापनपर एव समवायि- कारणत्वं द्रव्यन्ये त्यादिश्लोकः । नवैवं सति निमित्तकारणताया आश्रयप्रतिपादनाभावान्न्यूनतेति म- न्तव्यं अर्थतो लाभात् । तत्कथामिति बेदुच्यते समयायिकारणत्वं द्रव्यस्यैव असमवायिकारणत्वं गुणकर्मणारेवेति समवाम्यसम्पयायिकारणत्वघोराश्रयनिबमे कृते निमित्त कारणताया आश्रयनियमो ना. स्तीति स्वरमतो लभ्यते तेन निमित्त कारणत्वं सर्वनवास्तीति लब्धमेव । किन्तु यदि मम- वाव्यसमयागिकारणत्व योराश्रयमानं प्रतिपाद्य इतरप्रतिषेधो न कियेत तदा नायमों लभ्यते विपरीतं च प्राप्नोति । तद्यथा समवाधिकारणत्वं द्रव्य वृत्ति असमवायिकारणत्वं गुणकर्मवृत्तीवेतावत्युक्ते शिष्य एवं जानीयात् समवाच्य समवाय कारण वे हि भिन्नाश्रये उक्त आभ्यां भिन्नाश्रया निमित्तकारणता स्यादिति । नत्वेवं तयोराध्यनियमन स्यात् तथाहि सत्यवं जानीयात् समवार्थिकारणता व्य. स्यैवेति नियमनं कृतं असमवायिकारणतातु गुणकर्मणारेवेति च निमित्तकारणतायाः स्वाधयनियम- दिनकरीयम्. मूले गुणकर्ममात्रवृत्त्य समवायिकारणत्वभिन्युक्तं तच्चायुक्तम् । आत्मविशेषगुणध्वव्याप्तेर तो वै. धर्म्यपरत मूलं व्याचटे । अस वायिकारणत्वमिति ॥ साधयेप्रकरणे वैधर्माकथनम- युक्तमि याशयादाह ॥ अथयेति । सत्ताभिन्नद्रव्यत्वरूपजातिमति द्रव्येऽतिव्याप्तिवारणाय दृश्य- न्तम् । तत्रैव सत्ताजातिमादायात्तिभ्याप्तिवारणाय सत्ताभिन्नेति । तत्रैव द्रव्यगुणान्यतरत्वरूपधर्म- मादायातिव्याप्तिवारणाय जातीति । तिवं जातिमत्त्वं च समवायेन विवक्षितं तेन न णादौ द्रव्यत्वस्य कालिंकन वृत्तित्वात् द्रव्यस्य च कालिकेन गुणत्वादिमत्त्वात् द्रव्ये नातिच्याप्तिः ॥ २३ ॥ रामरुद्रीयम्. द्रव्ये नातिव्याप्तिरिति ॥ तथाच जातिपदं वृत्तित्ववृत्तिमत्त्वयोः समवायेन लाभायैव अतोऽन्यनरत्वस्यानयान्वेऽपि न तद्वैयर्यमिति भावः ॥ २३ ॥ 30