पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ कारिकावली अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहोच्यते । क्षित्यादीनां नवानां तु द्रव्यत्वं गुणयोगिता ॥ २४ ॥ अन्यत्रेति ॥ नित्यद्रव्याणि परमाण्वाकाशादीनि बिहायाश्रितत्वं साधर्म्यमित्यर्थः । आश्रितत्रं तु समवायादिसम्बन्धेन वृत्तिमत्त्वं विशेषणतमा नित्यानामपि कालादौ प्रभा. नित्यद्रव्याणि परमाण्वाकाशादानि विहायेत्यनेन अनित्यध्या रक्ष्यतावच्छेदकमित्यर्थों ल भ्यते तच परमाणुपारमाणगतं यदुत्कर्षरूपं वैजात्यं परममहत्त्वत्वं च एतदभ्यतरावच्छिन्नसमवायसंब. न्धावच्छिनावच्छेदकताकयतियोगिताकभेदवत्त्वरूपमपकपानानयत्वविशिष्टपरिमाणत्वावच्छिन्नसमवायसंब --- धावाच्छमावच्छेदकताकप्रतियोगिताकोदवत्त्वरूपं वा बोध्यम् । अतो न लक्षणतावच्छेदकाननुगमः ॥ आथितत्वं च समवायादिसंबन्धनति ॥ समवायसंबन्धावच्छिन्नवृत्तित्मस्वरूपसंबन्धावच्छिन्न- मञ्जूपा. नं न कृतं तेन सा सर्वत्रैव स्मादिति । अतश्चात्राश्रयान्तरप्रतिषेष आवश्यकः तदिदमभिप्रत्योचि. वानसमवायिकारणत्वं गुणकमभिन्नानां वैधयमिति । नन्वावश्यफेऽपि असमवायिकारणताया गुणक- मभिन्नवधम्यत्वे संभवताध्यम परित्यागानौचित्यात् असमवायिकारणत्यं गुणकर्मणोस्सावमित्यत्रा. पि तात्पर्यमस्वित्यत आह ॥ नत्विति ॥ तनेति ॥ तत्र तात्पर्य कल्पनेनेत्यर्थः ॥ ज्ञानादी नामिति ॥ यद्यपि समवायसंबन्धावच्छिन्न कार्यतानिरूपितसमवायस्याश्रय समवेतत्यान्यतरसंबन्धावच्छि-- नकारणत्वमेव ह्यसमवाधिकारणत्वं तबासन्नं जनक द्वितीयमिति मूलतो लब्धं तश्चात्मविशेषगुण- भिन्नत्वेन गुक्कावळाप्रतिपादितन प्रागम्मदुपदार्शतावशेषणन वा विशषितमेव सत् ज्ञानादिभ्यो व्यावतत नत्वन्यथा समवायेनेच्छादी समवायेन ज्ञानादीनां कारणत्वात् मुखदुःखयोरपि पुत्रादिस्मृती उट्रोधविधया समवायघटितसामानाधिकरण्यन कारणत्वात्तथाच तदविशेषितम समवायिकारणत्वं न झानादावव्यान तथापि निष्कृष्टस्यवासमवायिकारणत्वस्य आश्रयव्यवस्थाप्रदर्शनायैतद्ग्रन्थस्य प्रवृत्ततया तस्यैव गुणक- मसाधर्म्यत्वं न तात्ययविषय इति प्रतिपिपादाय पुर्विश्वनाथस्तस्य ज्ञानादावव्याप्ति प्रतिपादयन्नापरा- ध्रांति । यदि तु तद्विशेषणाघटितमसमवायि कारणत्वं तयोः साधर्म्यमस्त्विति शयत तदोद्रोध- कानां तत्तयक्तित्वनैव कारणतया अनुत्पादितपुत्रादिस्मृति कयोस्मुस्पदुःखयोः परत्वापरत्वयोः द्विपृथ- क्वादावजनितपरिमाणामु द्वित्वादिसंख्यामु अणुएरिमाणे चाव्यानिध्या । यदि गुणकर्मणाः किम- पि साधर्म्य बकव्यामित्यभिनिवेशः तदा राह ॥ अथवति ॥ असमवायिकारणवृत्तीति ॥ अन निष्कृष्ट समवायकारणत्वं न निविष्टं प्रयोजनाभावात् किन्तु यथाश्रुतमेव । तत्रापि लक्षण- द्वये तात्पर्य तच समवायसंवन्धावच्छिन्न कारणताघटितमेकं लक्षणं स्वानयसमवेतत्वसंवन्धावच्छिन्न- कारणताघटितमकं उभयविधकारणतयोरेकत्र निवेशे प्रयोजनाभावात् । जातिवं • चेह न निविट प्रयोजनाभावात् । जातित्वनिवेशेऽपि संयवान्तरावच्छिन्नात्तत्वं संबन्धान्तरेण तद्वत्वं चादाय दोष- दिनकरीयम्. ननु गगनादिकं सर्वदैवास्तीत्यादिव्यवहारात् नित्यद्रव्येष्वपि कालिकसम्बन्धनाश्रितत्वसत्त्वादन्य- त्र नित्यव्येभ्य इति मूलमयुक्तमत आह ॥ आश्रितत्वमिति ॥ समवायादिसम्बन्धेन सांधारतानियामककालिकसंवन्धातिरिकसम्बन्धेन ॥ विशेपणतयेति ॥ कालिकाविशेषणतयेत्यर्थः । रामरुद्रीयम्. सभवायादिसम्बन्धेनेत्यस्य विवरणं साधारतेत्यादिकम् । आदिपदेन कालिकस्यापि संभवात् ॥ कलिकसम्बन्धातिरिक्तेति ॥ अत्र कालिकपदं दिग्विशेषणताया अप्युपलक्षणं तस्या अपि सर्वाधारताप्रयोजकलादिति बोध्यं । दैशिकविशेणताव्यावर्तनायाह ॥ कालिकेति ॥ ननु मूले आ-