पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ कारिकावली ममहत्त्वं च । परममहत्वत्वं जातिविशेषः अपकर्षानाश्रयपरिमाणत्वं वा ॥ क्षि- प्रभा. त्वपरताया आवश्यकत्वात् अत्र भेदप्रतियोगितावच्छेदकमूर्तत्वं जातिविशेषः पृथिव्यादिचतुष्टयमन- एतदन्यतमत्वं वा बोध्यम् । तेन नानुगतप्रतियोगितावच्छेदकामसिद्धिः । अत लक्ष्यतावच्छेदकमाका- मशादिचतुष्टयान्यतमत्वं ॥ जातिविशेष इति । अहँ महानिति प्रत्यक्षसिद्धपरममहत्त्वत्वजातः गगना. दिपरिमाणसाधारण बाधकाभावादिति भावः ननु टीकाकृन्मते आत्मगतपरिमाणस्यातीन्द्रियतया अहं हा- निति प्रलक्षाभावात् कथं परममहत्वत्वं जातिरित्यत आह । अपकति ॥अपकर्षानाश्रयमहत्त्वत्वामित्यर्थः । तेन परमाण! नातिव्याप्तिः । अत्रापकर्षो जातिविशेषः मूर्तावृत्तित्वं वा । द्वितीयपक्षे मुकावळीस्थपरिमाणश- मञ्जूपा. द्रव्यसंयोगित्वं सर्वे ये मूर्तद्रव्यसंयोमास्तद्वत्वं सर्वमूर्तद्रव्यसंयोगित्वं वा । नाद्यः सर्वेषां मूर्तद्रव्यसंयोगाना- भकत्र क्वचिदप्यवर्तमानत्वात् । नापि द्वितीयः सबैमूर्तद्रव्येस्सयोगित्वं हि सर्वमूर्तद्रव्य प्रतियोगिकसंयोगानु. योगित्व तथाप्रसिद्धमेव नहिं सर्वमूर्तद्रव्यप्रतियोगिकः कश्रित्संयोगोऽस्ति घटाकारासंयोगात पटाकाशसंयोगस्य भिन्नत्वादिति चेदुच्यते नात्र सर्वच संयोगप्रतियोगितावच्छेदकतया लक्षणघटक वनाप्रसिद्धिस्स्यात् । नच सर्वत्वनोपस्थिताना सर्वपा मूर्नद्रव्याणां एकन्मिन संयोगे विशेषणतया लक्षणघटकता किन्तु यथा- योग तत्तसंयोगेष्वेव सर्वत्वधर्मितावच्छेदकतापनमूर्तद्रव्यत्वावच्छिन्ना या नानाप्रकारताः तान्नरूपिता- स्संयोगिनिष्ठ संयोगरूपैकधर्मावच्छिन्ना या नानाविशेष्यता: तच्छालीति तद्वाक्यजन्यशाब्दबोधस्तेन ह्ययमों लभ्यते यावन्ति मूर्तद्रव्याणि प्रत्येकं तत्तत्प्रतियोगिकसंयोगानुयोगित्वमिति । नच दुय- स्वमिति वाच्यम् । तत्तयक्तित्वानां लक्षणेऽप्रवेशन दुयित्वाप्रसिद्धः । सर्वत्वधर्मितावच्छेदकतापन्न- मूर्तद्रव्यत्वरूपराामान्यधर्मपुरस्कारेणेव हि तत्तन्मूर्तद्रव्यव्यच (नां तत्तत्संयोगव्यक्तिपु संयोगत्वरूपसा- मान्यधर्मावच्छिन्नासु विशेषणतया लक्षणज्ञान भान नतु तत्तद्वयक्तित्वेन। अथवं सर्वत्वाश्रयविशिष्टमूर्तद्रव्यत्व- विशिष्टकतिपय प्रतियोगिकसंयोगानुयोगिनि भूतलादावतिव्याप्तिरिति वाच्यम् सर्वत्वधर्मितावच्छेदकतया किञ्चिद्धमावगाहिज्ञानस्य तदाश्रययावद्वयक्तिविषयकत्वनिय मेन यावतामेव मूर्तद्रव्याणां प्रत्येकप्रतियोगिकसं. योगानुयोगिरवस्यैव सर्वमूर्तद्रव्यसंयोगित्वपदलभ्यतया तस्य भूतलादावभावात् । तथाच यावन्ति मूर्तद्रव्या. णि प्रत्येकं तत्तत्प्रतियोगिका ये संयोगास्तदनुयोगित्यं लक्षण तच्च सर्वमूर्तदव्यसंयोगित्वमित्यनुगताका- रेण ज्ञायत इति नामनुगमः । एवमक्षरलभ्यार्थी निदुट एव । मूर्तत्वव्यापकस्वानुयोगिकसंयोगप्र- तियोगित्वकत्वं स्वासंयुक्तमूर्तकभिन्नत्वं स्वप्रतियोगिकसंयोगवाद्धनत्वसंबन्धेन किञ्चिन्मूर्तद्रव्यविशिष्टान्य. त्वमित्यादयस्तु वक्षिका एवार्थाः । नन्वत्र सर्वमूतेद्रव्येति द्रव्यपदं किमयामिति चेदत्र केचित् उ. त्पन्नविन द्रव्यापीकर्तृमते तस्यापि सर्वमूर्तान्तःपातित्वात्तत्संयोगित्वस्य गगनादावसंभवात् द्रव्यपदं निविष्टम् । तदर्थश्च संयोगित्वं ततश्च सर्वाणि यानि संयोगिमूर्तानि तत्संयोगित्वं लक्षणम् एवं संयोगिमूर्तत्वब्यापकस्वानुयोगिकसंयोगप्रतियोगित्वकत्वं स्वासंयुक्तसंयोगिमूर्तकभिन्नत्वमित्यादिरीस. व वैवक्षिकाओं अपि ज्ञेया इत्याहुः । एतच्च मूर्तत्वं जातिरिति पक्षमादायोक्तम् । अपकृष्टपरिमाण. धत्त्वं मर्तत्वमिति विश्वनाथपक्षे तु कल्पवृक्ष इत्यादी वृक्षत्वादिकमिव द्रव्यत्वमत्रोपरजकविशेषण- दिनकरीयम् जागनपरिमाणादिसाधारणस्य जातित्वसम्भवेऽप्यात्मपरिमाणमयोग्यमिति टीकाकृन्मतमनुसृत्याह ।। अपकर्षे. ति ॥ यद्यप्यणुपरिमाणे द्वथणुकपरिमाणमेवापकर्षाश्रयो न परमाणुपरिमाणमिति परमाणावतिव्या रामरुद्रीयम्. अहमित्यादि । महानित्यस्य परमेत्यादिः तेन महानिति प्रतांती परममहत्त्वत्वस्याविषयत्वेऽपि न क्षतिः ॥ यद्यपीत्यादि ॥ न च परमाणुपरिमाणे अणुपरिमाणापेक्षया अपकर्षाभावेऽपि घटाांदेपरिमाणा- पेक्षयाऽपकर्षों वर्तत एवं प्रत्यक्षसाधनत्वतदसाधनत्वाभ्यां तयोरप्युत्कर्षापकर्षसम्भवादिति वाच्यम् । -