पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. अपेक्षाबुद्धिद्वितीयक्षणे तदधिकरणे ज्ञानादिजनकसामग्रीसत्वेऽपि ज्ञानादिकं नोत्पद्यत इत्यत्र प्रमाणा- भावात् स्वांद्वतीयक्षणात्यनेच्छादनाशं प्रति स्वद्वितीयक्षणोत्पन्नानां समानधिकरणज्ञानादीनामसमाना- धिकरणशब्दादानां चानुगतत्वन काणचे वाधकाभावात् कारणतावच्छेदकसंबन्धकोटी सामानाधिकरण्य- निवेशस्थ ययात् तस्मादम्मदुक्तरायैव वक्तव्यामिति । परेतु स्वत्वस्य तत्तयक्तिपर्यवसायितया तत्त. द्वणस्य तत्तद्गुणो नाशकः अपेक्षाबुद्धस्तु द्विवप्रत्यक्षामन्याहुः । अन्येनु एतत्क्षणोत्पत्तिकयोग्यविभुवि- शेषगु गत्वेन नाश्यता एतत्क्षणोत्तरक्षणवृत्तित्वविशिष्टगुणवेन नाशकता । अपेक्षाबुद्धिनाशे द्वित्व प्रत्यक्षं वि- शेषसामग्री चरमज्ञानादिकं तृत्तरक्षणवृत्तित्वविशिष्टं स्वमेव नाशकं तत्तत्क्षणोत्पत्तिकसकलविशेषगुणसा- धारणं चेदमित्याहुः । मतद्वयमपि तत्तद्यक्तिगटिततया क्षणघटिततय! च तत्तयक्तिभेदेन क्षणभेदेन मजूपा. क्षणस्तित्वरूप स्याव्यवहितपूर्व वृत्तित्वमपि स्वस्मिन्नबाधितं स्वद्वितीयक्षणप्रागभावाधिकरणप्रथमक्षणवृत्ति स्वस्य तत्र सत्वात् अतो नाद्य दोषः । नापि द्वितीयः जीवनयोनियत्नवजात्यस्यैव यावज्जीवमनु- वृत्तिस्वीकारात् । नचैवं चतु क्षणकृतीत्यादिवश्यमाणलक्षणे यत्नत्व जातेः घटकता न स्यादिति वाच्यं तावता क्षतेरभावात् । अथवा योग्यत्व मन्द्रियगुणत्वव्याप्यजातिमत्त्वं । नवं भगवज्ज्ञानेच्छाकृता नामुक्तरीत्र स्वन नाशापत्तिः जन्य योग्यविशेषगुगस्यैव नाशकत्वस्वीकारात् । लौकिकसाक्षात्कारवि घयनिर्विकल्पकजीवनयोनियत्नान्यतमत्वं वा नाशकतावच्छेदककोटिप्रविष्टं योग्यत्वमस्तु जीवनयोनि- यत्नमनही कुर्वतां मतमाश्रित्य वा इदमुक्तमिति अस्त्वेतदेवमेवमपि द्वितीयक्षणोत्पत्रादृष्टेन तृती. यक्षणेऽपेक्षाबुद्धिनाशवारणाय कारणतावच्छेदके योग्यत्वनिवेशनमिति यदुक्तं तदयुक्तमेव । एवमप्य. क्षाबुद्धिद्वितीयक्षणोत्पन्नज्ञानेच्छादिना तृतीयक्षणे तन्नाशस्य दुरितया योग्यत्वविशेषणस्याजागळ गळित- स्तनायमानत्वात् । अथापेक्षाबुद्धिद्वितीयक्षण तदात्मनि योग्यविशेषगुणो नोत्पद्यते नच कारणसत्त्वे कुतो नोत्पद्यत इति वाच्यम् । अगत्या कस्यचि प्रतिबन्धकस्य कल्पनात् आनुभाचिकं चैतत् लोके हि पुमान् घटादिकं ग गयन् अवाहतचित्ता दृश्यते यस्तु चित्तं नावधत्त नासो द्वित्वादिकं साक्षात्करोत्ति जी. वनयोनियत्नस्तु नाभ्युपेयते तद्व्यावृत्तमेव योग्यत्वं कारण नावच्छेदके निवेश्यतामिति चेदस्तु तथा. दिनकरीयम्. तु एतत्क्षणोत्पन्नयोग्यविभुधिशेषगुणत्वेन नाझ्यता एतत्क्षणोत्तरक्षण गृत्तित्वविशिष्टयोग्यविभुविशेषगणत्वन नाश- कता अपेक्षा बुद्धिनाशे तु द्वित्व प्रत्यक्षा विशेष सामग्री तनापेक्षावुद्धयुत्तरक्षणे सामान्य सामग्रीसत्त्वेऽपि न क्ष- तिः चरमज्ञानादिकं तूत्तरक्षणगृत्तित्वविशिष्टस्वयमेव नाशकं एतत्क्षणोत्पन्नसकलविशेषगुणसाधारणं चेद- रामरुद्रीयम्. तत्क्षणोत्तरक्षणवृत्तित्वविशिष्टगुणत्वेनेय कारणता वक्तुमुचितेत्याशयेनाह ॥ एतत्क्षणोत्पन्नोति ॥ नन्वेवमपे- क्षाबुद्धरपि स्वद्वितीयक्षणवृत्तिगुणेन नाशापत्तिस्तथा च द्वित्वनिर्विकल्पकक्षण एवापेक्षाबुद्धिनाशे चतुर्थक्षणे द्वित्वनाशाद्विषयाभावेन तत्क्षणे द्वित्वविशिष्टप्रत्यक्षानुपपत्तिरित्यत आह ॥ अपेक्षावुद्धीत्यादि ॥ वि. शेषसामग्रीति ॥ तथा च विशेषसामग्रीसहिताया एव सामान्यसामथ्याः कार्योपधायकतया सामान्य- सामग्रीसत्त्वेऽपि द्वित्वप्रत्यक्षरूपविशेषकारणाभावात् तृतीयक्षणे नापेक्षावुद्धिविनाश इति भावः । नन्वेचं प्रथमकल्पे यज्ज्ञानानन्तरं भुक्तिस्तादृशज्ञानानन्तरं तदात्मनि ज्ञानाद्यनुत्पत्त्या तन्नाशानुपपत्तिः तद्वयक्तित्वेन ख. स्यैव नाशकत्वे तस्य क्षणिकल्लापत्तिः । यदि च तदनन्तरमपि तत्र घटादिसंयोगोत्पत्त्या तदेव नाश- कामिन्युच्यते तथापि महाप्रलयपूर्वतृतीयक्षणोत्पन्नचरमात्मसाक्षात्कारद्वितीयक्षणे गुणोत्पादीकार क्षणिकगु- भानङ्गीकारेण तृतीयक्षणे महाप्रलयानुपपत्तेस्तन्नाशक दुर्लभमेव । न च चरमात्मसाक्षात्कारेणादृष्टमात्रनाशे कारणाभावेन महाप्रलयानुपपत्तिरिति वाच्यम् । महाप्रलयानुरोधेन तत्क्षणस्यैव तज्जनकादृष्टनाशे प्रतिबन्धक वोपगमात् इत्यत आह ॥ चरमज्ञानादिकं स्विति ॥ अत्र कार्यकारणभावानन्त्यप्रयुक्तगौरव आहु.