पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली मजूपा. योग्यत्व विशेषत्वे न कारणतावच्छेदककोटौ प्रविशेन तदा सुषुप्तिप्राक्कालापन्नज्ञानेच्छादेस्तदात्मनि विभौ यत्र क्वापि प्रदेशे तदुत्तरक्षणमवश्यमेवोत्पद्य मानान वरतपरिस्पन्दमानापरिमितपवमानपरमाणुसंयोगस. न्तानान्तःपातिना केतचित्संयोगेन नाश उपपद्यत इति स्वसमानाधिकरणस्वाव्यवहितपूर्ववृत्तित्वनिवेशन- क्लेशोऽपि नावश्यक । यदप्युक्तं शब्दादिनेच्छादीनां नाशवारणाय कारणतावच्छेदकसंबन्धमध्ये सामानाधिकरण्यप्रवेश इति तत्र किमिच्छाद्वितीय क्षणोत्पन्नेन शब्देनेच्छाया नाश आपाहात उतेच्छो- त्पत्तिक्षणोत्पन्नेन । आये इष्टापत्तिः । द्वितीय विच्छागां तदव्याहतपूर्ववृत्तित्वविरहः । नन पूर्वो- तं यत्किञ्चिक्षणघटितं तादृशशब्दाव्यवहितपूर्वक्षणतित्वं शब्दोत्पत्तिद्वितीयक्षणमादाय तदिच्छायम- क्षतमिति वाच्यम् । तथापि नाटशशब्दरूपकारणवशात्तदिच्छायाः तृतीयक्षणे नाशापादने इष्टन्वादिच्छो त्पतिक्षणे कारणतावच्छेदकीभूनाव्यवहितपूर्वक्षणवृत्तित्वघटकरय शब्दोत्पत्तिद्वितीयक्षणस्यानिष्पन्नतया त दिच्छोत्पत्तिद्वितीयक्षणे तनाशस्यापादयितुमयन्यत्वादन्यथा ज्ञान योरेव न योगपदामिति दिनकरेग गुणनिरूपणे उक्तनया तत्पक्षे इच्छोत्पत्तिकालोत्पत्तिकोणा इच्छगा द्वितीय क्षणे नाशप्रसङ्गात् । किं बहुना ज्ञानेच्छादेर सर्वस्य द्विताचक्षणे नाशप्रसंगः स्वद्वितीयक्षणमादाय स्ताव्यवहितपूर्ववसंवन्धस्य स्वम्मिनुत्पत्तिक्षणेऽपि त्वदुक्तरीत्या उपादभितुं शक्यत्वात् तस्मात्कारणानेप्पत्तिरिख कारण तात्र दकीभू- ताव्यवहितपूर्वक्षणवृत्तिवघटकस्वाधिकरणक्षणनिष्पत्तिरपि कार्योत्पत्तेः नागावश्यक इति प्रकृतेऽवइयं वक्त- व्यतया न शब्दन इच्छाया द्वितोयक्षण नाशप्रसक्तिरिति व्यर्थ स्वसामानाधिकरण्यनिवेशन मेवञ्च सुषुप्तिप्राकालोत्पन्नज्ञागेच्छादीनां यत्र क्वचिदात्मनि पृथिव्यादी वा तदुत्तरक्षणभुत्पन्नेन येन केनापि गु- णेन नाशस्संभवति एवन प्रतियोगितासंवन्धेन योग्यविभुविशेषगुण नाश वाग्छिन्नं प्रनि स्वाव्यव. हितपूर्वक्षणबृत्तित्वसंबन्धेन गुणवेन कारणत्वमिति पतंव सन्नं कार्यतावच्छेदककोटिविटानां तु वि- शेषणानां प्रयोजनानि महादेवोक्तरीत्याचसेय नि । ननु लद्रीतिस्तव मते न संभवति तथाहि प्रायश्चित्ता- दिजन्यादृष्टनाशे रूपादिनाशे संयोगादिनाशे च न व्यभिचार: अराऊते तत्रापि कस्यचित् गुणस्य स्व'व्यवहितपूर्वक्षणवृत्तित्वसंबन्धेन सत्त्वादिति चेन्नहि वयं व्यतिरेक्रव्यभिचार बारणं तत्प्रयोजनमाच- क्ष्मदे किन्वन्वयव्यभिचारबारणं प्रसन्यले ह्यन्वयव्यभिचारः गुणनाश मालस्य कार्यतावच्छेदकत्वे अदृष्टरूपसंयोगेषु नृतीयक्षणे गुणनाशवाद च्छन्ना पत्तरित्वात् नच प्रायश्चित्तपाकाश्रयनारा विभागादीनां विशेषसामग्रीत्वामानुपपत्तिरिति वाच्यं प्रायश्चित्तादिकं विनापि स्वाव्यवहितपूर्वक्षणवृत्तिन संबन्धेन गु- पारूपसामान्य सामग्या ज्ञानादौ गुणनाशवावच्छिनोत्पादनेन तेषां विशेष सामग्र त्यासंभवात् । योग्यत्वादेः कार्यतावच्छेदकग्नवेशेऽपि गुणरूपकारणवलादृष्टादी योग्यविभुविशेषगुणनाशत्वावच्छिन्नाप- त्तिर्दुवारेति वाच्यम् तत्तद्धंसव्यक्तित्वच्छिन्नं प्राते तत्त प्रतियोगिव्यक्तः तत्तयक्ति स्वेनापि कारणतया गुणत्वावच्छिन्नरूपसामान्यसामग्या प्रतियोगितासंबन्धेन योग्यविभुविशेषगुणनाशत्वावच्छिन्ने जननीये तत्तयोग्यविभुविशेषगुणव्यक्तधन्य तमस्य तादात्म्य संबन्धेन विशेषसामग्रं त्वाङ्गीकारेण रूपादृष्टा- दौ योग्यविभुविशेपगुणनाशत्वावच्छिन्नापादनाराभवात् अथवा प्रतियोगितासंबन्धेन योग्यविभुविशेषगुणना- शत्वावच्छिन्नं प्रति तादात्म्य संबन्धेन योग्यविभुविशेषगुणत्वेन कारणतान्तरं स्वीकृत्य स्वाव्यवहितपू- वंक्षणवृत्तित्व संवन्धेन गुणत्वावच्छिन्नस्य तदात्म्यसंवन्धेन योग्यविभुविशेषगुणत्वावच्छिन्नस्य च पर- स्पर सहकारेण फलोपधायकत्वस्वीकारानोक्तापत्तिः । अथैतादृशकारणतास्वीकारे गुणकार्यतावच्छेदककोटौ योग्यत्वादिनिवेशे प्रयोजनविरहः स्वाव्यवहित पूर्वक्षणवृत्तित्वसंबन्धेन गुणत्वावच्छिन्न रूपसामान्यसामय्या प्रतियोगितासंबन्धेन गुणनाशत्वावच्छिन्ने जननाये तादात्म्यसंवन्धेन योग्यविभुविशेषगुणः प्रायश्चित्तं क आश्रयनाशो विभाग इत्यादीनामन्यतमस्य विशेषसामग्रीत्वाङ्गीकारेमादृष्टादेः गुणरूपसामान्यका- णमात्रेण तृतीयक्षणे नाशापादनासंभवादिति चेदुच्यते गुणरूपसामान्य सामग्री प्रतियोगितासंवन्धेन नच