पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५३ मुक्तावळी-प्रभा-मञ्जूषा मा-दिनकरीय-रामरुद्रीयसमन्विता । त्रापि तेजस्त्वादिना रूपानुमानात । एवं वाय्वानीतपृथिवीजलतेजोभागानामपि पृथिवी- त्वादिना रूपानुमानं बोध्यम् । न च घटादौ दुतसुवर्णादिभिन्ने तेजसि च वत्ववत्त्वमव्याप्तमिति वाच्यम् । द्रवत्ववद्वृत्तिद्रव्यस्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । घृतजतुप्रभृतिषु पृथिवीषु जलेषु द्रुतसुवर्णादौ तेजसि च द्रवत्वसत्त्वात्तत्र च पृ- थिवीत्वादिसवात्तदादाय सर्वत्र लक्षणसमन्वयः । न च प्रत्यक्षविषयत्वं परमाण्वा- दावव्याप्तमतिव्याप्तं च रूपादाविति वाच्यम् । चाक्षुषलौकिकप्रत्यक्षविपयवृत्तिद्रव्य. प्रभा. चक्षुरादीनामित्यादिना घ्रणादिपरिग्रहः ॥. तनापीति ॥ चक्षुरादिष्वपीयर्थः । तेजस्वादीत्या. दिपदात् पृथिवीत्वजलत्वयोः परिप्रहः । पृथिवीत्वादिनेत्यादिना जलत्वतेजस्वयोः परिग्रहः । पृथि वत्विादौ द्रस्त्वसामानाधिकरण्यमुपपादयति ॥ धृतजस्वित्यादिना ॥ लौकिकचाक्षुषविषयवृत्ती ति ॥ चाक्षुषनिरूपितलौकिकविषयतावद्वृत्तीत्यर्थः । तेन घटो वायुमानिति चाक्षुषस्य घटांशे लौकिकतया तादृशचाक्षुषविषयवृत्तिवायुत्व जातिमादाय न बायावतिव्याप्तिः । अल द्रव्यत्वव्याप्यजातो लौकिकविषयतावद्वृत्तित्वनिवेशापेक्षया लौकिकविषयतावत्त्वमेव निवेशनीयं लाघवात् द्रव्यत्वव्याप्यत्वं च द्रव्यत्वसमानाधिकरणाभावप्रतियोगित्वे सति द्रव्यत्वसमानाधिकरणत्वं । सत्तावारणाय विशेषणदलं गुणत्वादिवारणाय विशेष्यदलं । वस्तुतः सत्ताभिन्नत्वद्रव्यत्वभिनत्वोभयविशेषणेनैव सत्तादिवारणे गुरु- भूतसत्यन्तं व्यर्थमिति प्रतिभाति । नच मूर्तविजात्यभ्युपगमपक्षे तादृशमूर्तत्वजातिमादाय वाय्वा- मञ्जूषा. योगश्चेति द्वन्द्वान्मत्वर्थीयः । प्रत्यक्षयोगः प्रत्यक्षाविषयत्वं । नच समवायेन रूपादेरिव विषयतया प्रत्यक्षस्यैव लक्षणत्वमास्तामिति वाच्यम् विषयतायास्संबन्धत्वस्य सविवादतया वृत्त्यनियामकतया च सर्वसंप्रतिपन्नसंबन्धताकवृत्तिनियासकस्वरूपसंबन्धेन प्रत्यक्षविषयत्वस्यैव लक्षणत्वस्य युक्तत्वात्तदिद. मभिप्रेलाह ॥ मुक्तावळ्यां रूपवत्वं द्रवत्ववत्त्वं प्रत्यक्षविषयत्वञ्चेति ॥ अनुभूतरूपान- ङ्गीकर्तृदीधितिकृन्मतमाशङ्कय निराकरोति ॥ नच चक्षुरादीनामिति ॥ नच प्रत्यक्षविषय स्वमिति ॥ ननु परमाणौ योगिप्रत्यक्षविषयत्वसत्त्वात् कथमव्याप्तिः नच योगिप्रत्यक्षविषयत्वस्या- व्यावर्तकत्वात् लौकिकप्रत्यक्षविषयत्वमेव वाच्यमित्यव्याप्तिसंगतिरिति वाच्यम् उपादानलौकिकत. त्यक्षविधया कारणीभूतप्रत्यक्षनिरूपितविषयतायाः कार्यानुपादानरूपादिनिष्ठाया लौकिकत्वप्रमाणा- भावेऽपि धणुकाद्युपादानपरमाणुनिष्ठायाः तस्या लौकि तत्वस्य वक्तव्यत्त्वात् ईश्वरप्रत्यक्षविषयताया लौ-- किकत्वस्य हरिरामेण कण्ठत उक्तत्वाचेति चेदीश्वरप्रत्यक्षविषयताया लॉकिकत्वानीकारेण तथो केः । अथवा बावादावतिव्याप्तिवारणाय जन्य प्रत्यक्षनिरूपितलौकिकविषयतःया एव लक्षणत्वस्य वाच्यत्वा दिनकरीयम्. चक्षुरादीनामित्यादिना घ्राणादिपरिग्रहः । तत्रापि चक्षुरादिष्वपि । पृथिवीत्वादौ यत्वव दृत्तित्वमुपपादयति ॥ धृतजस्वित्यादिना ॥ योगिप्रत्यक्षविषयत्वादाह ॥ अतिव्याप्तं चेति ॥ घदो वायुमानिति चारवंशे उपनीतभानात्मकघटविशेष्यकचाक्षुषविषयवायुवत्तिद्रव्यत्त्वव्याप्यवायुत्वजातिम- ति वायावतिच्याप्तिवारणाय लौकिकेति ॥ गुरुत्ववत्त्वमिति ॥ गुरुत्वं रक्तिकमाषकतोलकत्वादि । - इदमुपलक्षणम् । पतनवस्वमित्यपि बोध्यम् । पतनत्यं गुरुत्वासमवायिकारणककर्मत्वम् । उल्का प. रामरुद्रीयम्. मूलस्य न्यूनतीमपनेतुमाह ॥ पतनवत्वमितीति । लोध्यमियम क्षितिजलयोः साधम्र्य- मिस्यादिः । क्तमत्वं मिर्वक्ति | गुरुस्वेति ॥ न च परमाणूनां सर्वदा पतनापत्त्या प्रकृष्टा. - 17