पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता । आत्मानो भूतवर्गाश्च विशेषगुणयोगिनः । यदुक्तं यस्य साधर्म्य वैधयेमितरस्य तत् ॥ २९ ॥ आत्मान इति ॥ पृथिव्यप्तेजोवाय्वाकाशात्मनां विशेषगुणवत्वमित्यर्थः ॥ यदु- क्तमिति ।। ज्ञेयत्वादिकं विहायेति बोध्यम् । तत्तु न कस्यापि वैधओं केवला- न्वयित्वान् ॥ २९ ॥ प्रभा. पृथिवीति ॥ अत्र पृथिव्यादि पश्च कात्मतदन्यतमत्वं लक्ष्यतावच्छेदकं । विशेषगुणवत्त्वमिति॥ विशेषगुणत्वं न लक्षणघटकं गौरवात् किन्तु स्पर्शशब्दज्ञानतदन्यतमत्वावच्छिन्नं लक्षणमिति बोध्यं ॥ई. यत्वादिकमिति ॥ पदार्थसामान्यलक्षणानि विहायेत्यर्थः । पदार्थसामान्यलक्षणानां विरुध्यधर्मत्वा- भावमुपपादयति ॥ केवलान्वयित्वादिति ॥ २९ ॥ मञ्जूषा. मूले विशेषगुणयोगिन इति ॥ योगपदविवक्षितार्थमित्याशयेनाह ॥ विशेषगुण यत्त्वमि ति ॥ द्रव्यविभाजकोपाधिव्याप्यतावच्छेद कजातिविशिष्ट गुणवत्वमित्यर्थः ॥ विशेषगुणलक्षणस्य दानीमप्रक ततया वंशदलद्वयविभागादौ तादशजातस्सत्त्वेऽपि क्षत्यभावादिति । एतावता प्रबन्धन पदार्थानां द्रव्याणां च साधायुक्तानि । अर्थतेषां वैधाय कोतया दर्शयति । मूले यदुक्तमिति ।। र यस्य साध मुक्त तत्तदरस्य वैधय॑मितीलर्थः यथाऽऽत्मभूतानां विशेषगुणवत्वं साधर्म्यमित्युक्ते तदितरेषां तद्वैध- यमिति । ननु क्रिमिदं वैधम्यत्वं न तावत्तदवृत्तित्वं विशेषगुणस्याप्यात्मभूतेतरस्मिन् कालादो कालिकसं. बन्धेन वृतेः । नच तेन संवन्धेन तद्वैधय॑त्वं तसंबन्धाचच्छिनतनिरूपित्तवृत्तित्वाभाववत्त्वमिति वा च्यम् तहि सत्तावन्तस्त्रयस्त्वाद्या इत्युक्तसत्ताया द्रव्य गुण कर्मेतरवैधयंत्वानुपपत्तेः तन्निरूपितसमवा- यावच्छिन्नवृत्तित्वाप्रसिद्धगिते चन्न तनिष्टाभात्रीसतत्संवन्दा वच्छिन्न प्रतियोगित्वस्यैव तेन संबन्धेन त द्वैधयंत्वपदार्थत्वात् अथैतावता यत यस्य येते संबन्धन साधयमुक्त तत्संबन्धावच्छिन्न प्रतियोगिताक तदभावस्तदितरत्र तिप्रीत्यायातम् तथा व क्षित्यादीनां नवानां गुणवत्वं साधम्र्पमित्युक्त तदितरपु गुणाभावास्तष्ठतीति वैधयं प्राप्तमिति गुणा। दर्निगुणक्रिय इति न वक्तव्यं स्यादिति चेत् न हि तत्र निर्गुणत्वं गुणाभाववत्त्वमातं किन्तु गुणवद वृत्तिधर्मवत्वं तच न वैधातिदेशेन प्राप्नोति । स्या- देतत् यद्यस्य सायमित्युक्तं तत्तदितरस्य वैधम्र्पमित्यल्पमिदमुच्यते कुतः यद्यस्य साधर्म्य तत्तस्य क्वचिद्वैधयं भवति यथा क्षित्यादीनां नवानां गुणवत्त्वं साधर्म्य तरिक्षत्यादौ उत्पत्तिकालावच्छेदेन वर्तमानाभावप्रतियोगीति चेदेवं सति तनिष्ठान्योन्याभावीय प्रतियोगितानिरूपिततत्संबन्धावच्छिन्नावच्छे दकत्वमेव तेन संवन्धेन तद्वैधयंत्वमस्तु । अथैवं गगनादिस्समवायेन कस्या चद्वैधयं न स्यादिति चेत् का नो हानिः यद्यस्य साधयं तत्तदितरस्य वैधयमित्येव हि वयमवाचाम । अतएव गु- णादिर्निगुणक्रिय इत्यत्र आद्यक्षणावच्छिन्नघटादावतिव्याप्तेर्गुणवदन्योन्याभाववत्त्वरूपलघुलक्षणविचक्षयव वारणसंभवेऽपि न तद्विवक्षितं विश्वनाथेन तादृशलक्षणस्य वैधातिदेशेनैव प्रप्तत्वात् । किन्तु गुण. दिनकरीयम्. ननु सप्तानामपि साधयं ज्ञयत्वं तत्कस्य वैधम्र्य मित्याशङ्कायामाह ॥ ज्ञेयत्वादिकमिति ॥ २९ ॥ रामरूद्रीयम्. ननु मूले यदुक्तं यस्य साधर्म्य वैधय॑मितरस्य तदिति सामान्यतोऽभिधानमयुक्तं सप्तपदार्थानां साधम्र्थे ज्ञेयत्वादौ तदितराप्रसिद्धया तदितरवैधयेत्वाभावादित्याशङ्कामपनेतुं मुक्तावल्यां ज्ञेयत्वादि- कं विहायेति पूरयतीत्याह ॥ नन्वित्यादि ॥ २९ ॥