पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ कारिकावली - नच प्रभा. टाविति ॥ ईश्वरस्य गुणानाह ॥ संख्यादिपञ्चकमिति ॥ नवीनास्तु ईश्वरस्य परिमाणवत्त्वे मानाभावः । नच द्रव्यत्वेन तदनुमानमिति वाच्यम् उत्पन्न विनष्टपटे व्यभिचारेण द्रव्यत्वस्यासाध- कत्वात् समवाय संबन्धेन परिमाणसंबन्धित्व समवायघटितसामानाधिकरणपसंबन्धेन परिमाणसंबनिधत्वैतदन्यतरत्वावच्छिन्नस्य स्वरूपगंवाधन साध्यतया तम्योत्पन्नविष्टघटेऽपि सत्त्वेन घ्य- भिचाराभावान् द्रव्यत्वस्य तत्साधकल्ले बांधकामाव इति वाच्यम् ईश्वरे व्यत्वाभावेन द्रव्यत्वहेतोः स्वरूपासिद्धत्वात् अनित्यगुणाश्रयत्वस्यैव द्रव्यत्वसाधकत्वेन तादृशहेत्वभावेन तेन गत्वानुमानासंभवात् ईश्वरस्य द्रव्यत्वबोधकथुतेरभावेन श्रुत्यापि तसिद्धरसंभवात् । नच अणोरणीयान् इति श्रुतिरेव प- रिमाणवत्त्वे प्रमाणमिति वाच्यम् महतो महीयानिति श्रुत्या महावस्यापि प्रतिपादनेन विरोधात् ॥ तत्परिहाराय परिमाणाभाववत्त्ववोधन एव श्रुतेस्तात्पर्य स्वीकाराच्च । अत एव तत्र संयोगविभागयो. स्तत्त्वेऽपि मानाभावः द्रव्यत्वस्यैव तत्साधकत्वात् पृथक्त्वस्यैवान्योन्याभावरूपत्वेन तस्य गुणत्वाभानात् एवंच एकमेवाद्वितीयं ब्रह्मेत्यादिश्रुत्या एकत्वं यस्सर्वज्ञ इत्यादिश्रुत्या ज्ञानवत्वं सत्यकामस्सत्यसंकल्प इ. लादिश्रुत्या इच्छाकृतिमत्त्वमानन्दं ब्रह्मत्यादिश्रुतिघट कानन्दशब्दस्य मत्वर्थीयाचप्रत्ययान्न चं विना नपुंस- कलानुपपत्त्याऽऽनन्दवदर्धकत्वावश्यकतया श्रुत्याऽऽनन्दबत्वमपि सिध्यतीति ईयरम्य चव गुणा इत्याहुः तन श्रुन्या ईश्वरस्य गुणपक्षकसिद्धौ तैरेव लिङ्गै जीवदृष्टान्तेन श्रुत्यनिषिद्धदव्यत्व साधने बाधकाभावात् । नचा नित्यगुणाश्रयत्वाभावेन द्रव्यवाभावसाधकेन सत्प्रतिपक्ष इति वाच्य उत्पन्नविनष्टघटे व्यभिचारेण तादृशहे. मजूषा. नाधिकरणद्रव्यविभाजकोपाधिसमानाधिकरणत्वं गन्धयुक्तत्वमिति ययुच्यते तदा न दोषः । अत्र स्नेहहीना इत्यस्य स्नेहाघटितममुदायघटका इत्यर्थः । गन्धयुता इत्यस्य च गन्धघटितसमुदायघटका इत्य- दिनकरीयम्. दिशोर्गुणानामैक्यादेकोक्त्यैवाह || सङ्ख्यादिपञ्चकमिति ॥ आकाशस्य गुणानाह ॥ शब्दश्चेति ॥ तथा चाकाशे शब्दः सङ्ख्यादयः पञ्चैवं षड्गुणा इत्यर्थः । ईश्वरस्य गुणानाह ॥ सञ्जयादीति ॥ अत्र नव्याः ईश्वरस्य परिमाणवत्त्व प्रमाणाभावः; न च द्रव्यत्वेन तदनुमानमिति वाच्यं अप्रयोजकत्वा- त् ईश्वरे द्रव्यत्वसत्वे मानाभावाच्च । अत एव तत्र संयोगविभागयोः सत्त्वेऽपि मानाभाव: पृथक्त्व- स्य च गुणत्वमेव निरस्तम् । यथा चश्वरे मुखसम्भवस्तथाप्रे व्यक्तीभविष्यति । एवं च सङ्खशाबुद्धी- रामराद्रीयम्. व्यं एतद्वाक्यस्वरसात् ॥ ऐक्यादिति ॥ एकजातीयत्वादित्यर्धः । तेन दिक्कालयोः परिमाणादि- भेदेऽपि न क्षतिः ॥ अप्रयोजकत्वादिति ॥ ईश्वरपरिमाणस्थाजन्यत्वेन जन्यपरिमाणं प्रति व्य. त्वेन कारणत्वेऽपि तादृशकार्यकारणभावप्रहरूपानुकूलतर्कसहकृतेनोक्तानुमानेन ईश्वरे परिमाणसिद्धयसम्भ- वादिति भावः । ननु द्रव्यत्वं यदि परिमाणव्यभिचारि स्यात्तहिं निरुपाधिकं न स्यादित्यनुकूलतर्कसह- कृतेनोक्तानुमानेन ईश्वरेऽपि परिमाणसिद्धिनिष्प्रत्यूहैव अन्यथा कालदिशोरपि परिमाणासिद्धिप्रसङ्गादित्य स्वरसादुक्तानुमाने खरूपासिद्धिमाह ॥ ईश्वर इति ॥ अत एव वेदान्तिनामीश्वरस्य स्वप्रकाशसुखा- त्मकत्वे विवादोऽपि सङ्गच्छत इति भावः ॥ निरस्तमिति । रूपं घटात्पृथगिति व्यवहारा- मुरोधेन पृथक्पदस्य भिन्नार्थकताध्रौव्येण घटः पटात्पृथगित्यत्रापि तद्विषयकतयैवोपपत्ती तादृशप्रती- त्या पृथक्त्वरूपगुणान्तरासिद्धिरिति भावः ॥ तथाग्रे व्यक्तीभविष्यतीति ॥ नित्यं विज्ञानमानन्दं ब्रोति आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेत्यादिश्रुतिभिरीश्वरे नित्यसुखसिद्धेरिति भावः ॥ स इख्येति ॥ एको ह वै नारायण इत्यादिश्रुत्या तसिद्धिरिति भावः । ज्ञानेच्छाप्रयत्नास्तु क्षितौ स- कर्तृकत्वानुमानेनैव सिध्यन्तीति प्रतिपादितमधस्तात् । न चैवमणोरणीियान् महतो महीयानिति