पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ताशस. मुक्तावळा-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता । २५९ तत्र क्षितिर्गन्धहेतुर्नानारूपवती मता। साधर्म्यवैधम्र्ये निरूप्य सम्प्रति प्रत्येक पृथिव्यादिकं निरूपयति ॥ तत्रे- ति ॥ गन्धहेतुरिति ॥ गन्धसमवायिकारणमित्यर्थः । यद्यपि गन्धवत्वमात्र पृ- प्रभा. तोः द्रव्यत्वाभावासाधकत्वादिति संक्षेपः ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४ ॥ इति मुक्तावळीप्रभायां प्रत्यक्षपरिच्छेदे प्रथमपरिच्छेदः समाप्तिमगादिति मङ्गळं भूयात् ॥ साधर्म्यवैधम्य निरूप्येति ॥ द्विवादीनां साधर्म्यवैधयें निरूप्येत्यर्थः । प्रत्येकमिति ॥ द्रव्यविभाजकपृथिवीत्वाद्ये ककधर्मावच्छिन्नमित्यर्थः । ननु गन्धं प्रति प्रतिबन्धकामावविधया गन्धाभा. वस्य हेतुतया गन्धहेतुत्वं गन्धाभावेऽतिव्याप्तमत आह ॥ गन्धसमवायीति केचित्तु काला. दावतिव्याप्तेरत आह गन्धसमवायीतीत्यवतरणिकामाहुः तदसत् गन्धहेतुरिति मूले गन्धपदस्य गन्ध- त्वविशिष्टशक्तत या गन्धपदसमभिव्याहतहेतुपदात् गन्थत्वविशिष्टनिरूपितहेतुताविशिष्टस्यैव लाभात् का- लादेस्तादृशत या तत्रातिव्याप्तेरनसके ॥ गन्धवत्त्वमात्रमिति ॥ समवायिकारणत्वाघटितमित्यर्थः । मजूषा. थः । तयोः परस्परमन्वयबलात् स्नेहाघटितगन्धघटितसमुदायघटका इति पर्यवस्यति । मुदायघटकत्वावशिष्टे क्षितिवृत्तित्वान्वयबलात् गन्धस्यापि क्षिातवृत्तित्वलाभः अथवा स्नेहहीना स्नेहाघटि- ता गन्धयुक्ता गन्धघटिता ये चतुर्द शचतुर्दशत्वसंख्यापर्याप्त्यधिकरणसमुदायस्तद्भिन्ना ये एते जलवृत्तिता- वच्छेदकगुणविभाजकोपाध्यवच्छिन्नास्ते क्षितावित्यर्थ इत्यपि वदन्ति ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४ ॥ इति मजूषायां प्रत्यक्षखण्डे प्रथमपरिच्छेदः ॥ साधयंवैधम्य इति ॥ पदार्थानां द्रव्याणाश्चेत्यादिः ॥ प्रत्येकमिति ॥ एकैकामित्यर्थः । स्वविषयकनिरूपणविषयद्रव्यनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वमिति यावत् । एकत्वशब्देन च द्रव्यविभा. दिनकरीयम्. च्छाप्रयत्नसुखानीति पश्चैवेश्वरस्य गुणा इत्याहुः ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४ ॥ इति श्रीभारद्वाजबालकृष्णात्मजमहादेवकृतौ मुक्तावलीप्रकाशे प्रथमः परिच्छेदः ॥ गन्धहेतुत्वं कालादौ गतमतो व्यानष्टे ॥ गन्धेति ॥ गन्धवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वमि- त्यर्थः । तेन सुरभ्यसुरभिकपालारब्धनिर्गन्धघटे नाव्याप्तिः । वृत्त्यन्तेन न जलादावतिव्याप्तिः । रामरूद्रीयम्. श्रुत्या ईश्वरे परिमाणमपि कुतो न सिध्यतीति वाच्यम् । महत्त्वाणुत्वयोर्विरुद्धत्वेन एकत्रीभयो- रसम्भवान्महत्त्वस्य देशकालापरिच्छिन्नत्वरूपताया अणुत्वस्य च सर्वान्तर्यामित्वरूपताया एव प्रकृते वक्तव्यत्वादिति हृदयम् ॥ ३० ॥३९॥ ३२॥ ३३ ॥ ३४ ।। इति श्रीरामद भट्टाचार्यविरचितायां मुक्तावलीप्रकाशतरङ्गिण्यां प्रथमस्तरङ्गः ॥ कालादाविति ॥गन्धनिष्ठकार्यत्वावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकालत्वावच्छिन्न- कारणतायाः कालेऽपि सत्त्वादिति भावः । ननु गन्धत्वावच्छिन्नकार्यताविवक्षणे नैष दोषः आवश्यक च तद्विवक्षणमन्यथा कार्यतायां समवायसम्बन्धावच्छिन्नत्वविवक्षणेऽपि गन्धनिटसमवायसम्बन्धावच्छिन्नगु- णत्वावच्छिन्नकार्यतानिरूपितद्रव्यत्वावच्छिन्न कारणतामादाय जलादावतिव्याप्त्यापत्तिरित्याशयेनादिपदमुपा- तम् । तेन च गन्धत्वावच्छिन्नकारणविजातीयादृष्टसह इति ध्येयम् । गन्धवद्वृत्तीत्यादिग्रन्थस्य गन्धवत्वमात्रमित्यस्येत्यादिः ॥ द्रव्यत्वव्याप्येति । द्रव्यत्वन्यूनवृत्तीत्यर्थः । तेन द्रव्यत्वस्यापि द्रव्यत्वव्या- प्यत्वेन न तदादाय जलादावतिव्याप्तिरेवमयेऽपि द्रष्टव्यम् ॥ नाव्याप्तिरिति ॥ अनेन च तादृशघटेऽव्या-