पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली मिति वाच्यम् । तत्रापि गन्धसत्त्वात् अनुपलब्धिस्त्वनुत्कटत्वेनाप्युपपद्यते कथमन्यथा प्रभा. पटानुयोगिकत्वाञ्च पृथिवीत्वरूपेण पृथिव्यास्संसर्गशरीरे निवेशे प्रयोजनाभावः तेजसि स्वानुयोगिक- त्वाभावेनैव तनिष्ठ रूपे व्यभिचारतारणात् । एवं प्रतियोगितासंबन्धन नाशं प्रति तादात्म्यसंयन्धेन प्रतियोगिनः वारणतया स्वसमानाधिकरणरसगन्धादौ तादात्म्येन प्रतियोगिरूपकारणाभावादेव तादृश. रूपनाशापत्तिवारणे स्वगृत्तिरूपत्वस्यापि संवन्धघटकत्वे प्रमाणाभावः । तथाच स्वानुयोगिसमवेतत्वसं- धन्धेन विजातीयतेजस्संयोगस्य हेतुत्वं फलितमिति पृथिवीत्वजातेः तादृशसंबन्धघटकत्वाप्रसिद्धया ताशसंवन्धघटकतया पृथिवीत्व जातिसिद्धेरप्रामाणिकत्वादिति ॥ तनापीति ॥ पाषाणादावपीत्यर्थः । गन्धसत्त्वादिति ॥ गन्धानुमानादित्यर्थः । सुरभ्यसुरभ्यवयवासमवेतद्रव्यत्तित्वविशिष्टपूथिवीत्वेनेति शेषः । केवलपृथिवीत्वस्य सुरम्यमुरभ्य वयावारब्धघटादिवृत्तित्वेन व्यभिचारितया न तस्य गन्धानुमाप- कत्वमिति शङ्काया अनवकाशः । पाषाणादौ गन्धसत्त्वेऽप्यनुपलम्भमुपपादयति ॥ अनुपलब्धि. स्त्विति ॥ अप्रत्यक्ष ॥ अनुत्कटत्वेनेति ॥ अनुभूतत्वेनेत्यर्थः । ननु पाषाणादौ निरु. मञ्जूषा- जोरूपेऽतिप्रराशाभावेन तत्र पृथिवीत्वनिवेशनमफलमिति ध्येयम् । ननु यदि गन्धसमवायिकारणतावच्छे. दकं पृथिवीत्वं तदा नानाजातीयगन्धवदवयवारब्धे घटादौ घटत्वादिना सार्यवारणाय तत्राप्यव्या- प्यत्तिगन्धस्वीकारेणव धृथिवीत्वजातिसिद्धावपि पाषाणादौ न तस्यास्सिद्धिसंभवः ततश्च पाषाणा- दिन पृथिवी कित्वतिरिक्तद्रव्यमिति शङ्कां परिहरति ॥ नचेति ॥ पापाणे गन्धाभावात् कथं तत्र पृथिवीत्दामिति पाटः ततश्च पाषाणस्य पृथिवीत्वसाधनायैव नचेत्यादिग्रन्थः प्रवृत्तः युज्यते चैत. तू तथाहि जलनिकपणे करकादेर्जलत्वं साध्यते यथा चा तेजोनिरूपणे सुवर्णस्य तेजस्व साध्यते तथा पृथिवानिरूपणे पाषाणस्य पृथिवीत्वं साध्यते यद्यपि करकसुवर्णयोर्विषयप्रकरण एव जलवादिक साधयिष्यते तथाप्यत्रैव पूर्वपक्षयुकेरुपस्थितत्वात् प्रसङ्ग सङ्गत्यात्रैव पृथिवीत्वं साध्यत इति बोध्यम् । अत्र पाषाणो न पृथिवी गन्धाभावादित्यनुमाने तात्पर्य प्राचीनमते तु गन्धवदवृत्तिजातिमत्त्वं हेतुः तेन न पूर्वोक्तनिर्गन्धघटे व्यभिचार: उभयथाप्येतदनुमानं पाषाणे गन्धाभावमप्रसाध्य दुरुपपादम् । उरच पापाणस्य गन्धाभाववत्त्वे किञ्चिसामाणमस्त्यतः स्वरूपासिद्धोऽयं हेतुरित्याह ॥ तत्रापति ॥ ननु यदि पाषाणे गन्धोऽभविष्यहि अघ्रास्यत अतोऽनुपलब्ध्या गन्धाभावो निर्णीयते इत्यत आह ॥ अनुपलब्धिस्त्वित्ति ॥अनुत्कटत्वेन अनुतत्वेन | अपिशब्देन दृढतमावयवसंयोगस्समुचीयते तथा चानुपलब्धिमानं नाभावनिर्णायकं किंतु योग्यानुपलब्धिः साचेह नास्ति इति भावः । ननु पाषाणे बन्धसत्वं त्वया कथं निश्चितमिति चेन्न हि वयं पाषाणे गन्धसत्तां निश्चिनुम; किंतु संभाक्यामः तावता त्वदुःकतोस्सन्दिग्धाया अनुमापकत्वासंभवः एतत्सूचनाय वानुत्कटत्वेनापीत्यापिशब्दः प्रयुक्तः न हि स्वरसतो गन्धाभावस्समुच्चीयते ततश्च पायाणे गन्धानुपलब्धिस्तद्गन्धस्यानुद्भूतत्वाद्वा स्यात् तत्र गन्धाभावाद्वा स्यात् तथाच सन्देहे पर्यवसानम् । ननु पाषाणे गन्धत्वसाधकप्रमाणाभावोपोलितेन लाघवज्ञानेन तत्र गन्धाभावो निश्चीयते अतो न स्वरूपासिद्धिरित्यतो दूषणान्तरमाह ॥ कथम दिनकरीयम्. वलक्षणत्वे पाषाणादौ गन्ध शून्येऽव्याप्तिरित्याशङ्का निराकरोति ॥ नचेत्यादिना ॥ तत्रापि पाषाणादा- वपि । पृथिवीत्वेनेति शेषः ॥ गन्धसत्त्वात् मन्धानुमानार । ननु पाषाणादौ गन्धसत्वेऽनुपलम्भो न स्या. दित्यत आह ॥ अनुपलब्धिस्त्विति ॥ अनुत्कटत्वेन अनुभूतत्वेन ॥ ननु पाषाणस्य पृथिवीत्व एव मानाभावे नितरां तदधीनगन्धवत्त्वे इत्यतस्तत्र पृथिवत्विसाधनाय भूमिकामारचयति ॥ कथमन्यथे. रामरुद्रीयम्. कसम्बन्धधटकतयैव ससिद्धेरिति भावः ॥ पृथिवीत्वेनेतीति ॥ पाषाणादी गन्धसत्त्वादिति मू-