पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मजूषा-दिनकरीय-रामन्द्रीयसमन्विता। प्रभा. न्यभिचारवारणाय बंसपदम् । ध्वंसत्वेन वेह जनकत्वं विवक्षितं तेन प्राचां मते प्रतिबन्धकसंस- र्गाभावत्वेन हेतुत्वेऽपि न क्षतिः । ध्वंसजन्यत्वं चात्र अदृष्टाद्वारा विवाक्षितं तेन सालपामध्वंसजन्ये नारकीयशरीरे न व्यभिचारः । नच दुग्धध्वंसजन्ये दनि दुग्धावयवजन्यत्वस्वीकारे दनोऽपि दु. ग्धत्वापत्त्या दुग्धावयवैः दधि न जन्यत इति अवश्यमङ्गीकरणीयं तथाच दनि व्यभिचार इति वाच्यं दध्नोऽपि ह्यणुकातिरिक्तदुग्धध्वंसजन्यस्वास्वीकारात् द्वयणुकरूपदुग्धध्वंसजन्यत्वेऽपि तस्य न तत्र व्यभिचारः तदुपादानपरमाणुजन्यत्वस्य दनि सत्त्वात् । नच दुग्धपरमाणुजन्यत्वेन दध्नोऽपि दुग्धत्वाए त्तिरिति वाच्यं दुग्धपरमाणौ दुग्धत्वाभावात् द्रव्यत्वव्याप्यव्याप्यजातेः परमाणुवृत्तित्वे मानाभावा- तू ॥ अन्यथा परमाणुस्वरूपदुग्धजन्यत्वेन दुग्धत्वापत्तिबारणासंभवात् दधित्वदुग्धत्वयोः परमाणों मञ्जूषा. सजन्ये घटे वा व्यभिचारवारणाय द्वितीयं द्रव्यपदं प्रतिवन्धकद्रव्यात्यन्ताभावजन्यद्रव्ये व्यभिचार- वारणाय ध्वंसपदं ध्वंसत्वेन चेह जनकत्वं विवक्षितम् । तेन प्राचाम्मते प्रतिवन्धकसंसर्गाभावत्वेन तस्य हेतुत्वेऽपि न क्षतिः वंसजन्यत्वं चादृष्टाद्वारा विवक्षितं तेन साळग्रामवंसजन्ये नारकीयशरीरे न व्याभिचार इति नीलकण्ठेनोक्तम् । अत्र मिथ्याज्ञानपदं तज्जन्यवासनापरं । अब विचार्यते सत्वेन जनकत्वविवक्षायाः किं प्रयोजनामिति एवं ह्यन वाच्यम् । वहि प्रति मणे: प्रतिबन्धकतया प्रति बन्धकसंसर्गाभावविधया मणिध्वंसस्य पहिं प्रति कारणत्वं एवं घटादिकं प्रति माणिविशेषादेः प्रति बन्धकतया तद्धंसोऽपि तत्र कारणं अतः तत्र व्यभिचारवारणाय तद्विशेषणमावश्यकमिति नचै- तथुक्तिसह तथाहि कश्चिन्माणविशेषादिर्दहने संयुज्य महादहनं प्रतिबध्नाति कश्चितु इन्धने सं. युज्यान्यस्तु समीपतोऽवस्थाय तल कस्य मध्यसो वह्नौ कारणं संयोगेन समनायेन वा यहि प्र. ति मणिसंसर्गाभावो दैशिकविशेषणतयैव हि कारणं स्यात् .। सब मणेरत्यन्ताभाव एव स्यात् न दिनकरीयम्. न व्यभिचारः । न च दुग्धध्वंसजन्य दान दुग्धावयवजन्यत्वस्वीकारे दध्नोऽपि दुग्धत्वापत्या दुग्धा. वयर्दधि न जन्यते इत्यङ्गीकरणीयं तथाच दनि व्यभिचार इति वाच्यम् । दध्नो द्वथणुकारि रि- क्तदुग्धध्वंसजन्यत्वास्वीकारात् द्वयणुकरूपदुग्धध्वंमजन्यत्वेऽपि तस्य न तत्र व्यभिचारः तदुपादानपरमाणुज. न्यत्वस्य दग्नि सत्त्वात् । नच दुग्धपरमाणुजन्यत्वेन दनोऽपि दुग्धत्वापत्तिरिति वाच्यं । दुग्धपरमाणौ दुग्ध. स्वाभावात् द्रव्यत्वव्याप्यव्याप्यजातेः परमाणुवृत्तित्व मानाभावात् अन्यथा परमाणुस्वरूपदुग्धजन्यत्वेन दु. ग्धत्वापत्तिवारणासम्भवात् दधित्वदुग्धत्वयोः परमाणुवृत्तित्वे जातिसङ्करप्रसङ्गादिति व्याप्तिबोधार्थ दृष्टान्तमाह रामरुद्रीयम्, तुरिति न व्यभिचार इति वाच्यम् । स्वानुकूलकृतिमत्त्वसम्बन्धेन निषिद्धकर्मणोऽपि हेतुत्वसम्भवादिति भा. वः ॥ दनीति ॥ स्थूलदनीत्यर्थः । दुग्धावयवेत्यस्यापि स्थूलदुग्धावयवेत्यर्थः । सिद्धान्तेऽपि दधिद्वयणुकस्य दुग्धद्वथणुकावयवजन्यत्वस्वीकारात् ॥ व्यभिचार इतीति ॥ दधित्र्यणुकस्य दुग्धव्यणुकध्वंसजन्यत्वे तत्र - दुग्धव्यणुकावयवदुग्धधणुकोपादानोपादेयत्वविरहेणेति भावः ॥ द्वथणुकातिरिक्तेति ॥ इदं च उपादान -पदस्य साक्षादवयवपरताभिप्रायेणोकं तदुपादानोपादेयमित्यस्य तदारम्भकपरमाण्वारब्धमित्यर्थकत्व तु स्थू. लदध्नोऽपि स्थूलदुग्धध्वंसजन्यत्वेऽपि न क्षतिस्तदारम्भकपरमाण्वारब्धत्वस्य तत्र सत्त्वात् परमाणौ तदार. म्भकत्वं च तत्सत्ताप्रयोजकसत्तावत्वमेव शक्यतं निर्वस्तुम् ! अन्यथा स्थूलपाषाणारम्भकावयवापादेयभस्म- नोऽपि पाषाणत्वापत्त्यविशेषाधिपर्यन्तानुधावने प्रयोजनाभाव एवेति चिन्तनीयमिति ॥ तस्येति ॥ नि- - यमस्येत्यर्थः ॥ तत्र दधिद्वयणुके ॥ मानाभावादिति ॥ दुग्धारम्भकपरमाणूनामन्यत्र गमनं भ्यारम्भकतद्भिन्नपरमाणूनामत्रागमनमित्यस्य कल्पनं तत्प्रयोजकविरहेणायुक्तमिति भावः ॥ अन्य वेति ॥ दधिधगुकस्य दुग्धारमाधजन्यत्व इत्यर्थः। ननु द्रव्यत्यव्याप्यव्याप्यजातेः परमाणुवृत्तित्वे