पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रमा. वीन्यस्य उपसगन्वेन पदत्वाभावान विशेषणवाचकवाभावाच आक्षेपपरिहारयोरसंगतवान् । अस्तु वा तस्य मध्जूषा. सिद्धेः । न च तदुद्देश्यकभ्रमाजन्यकृतिविधेयत्वस्यैव तत्कारणत्वव्याप्यत्वस्वीकारानोक्तव्यभिचार इति वाच्य प्रमाजन्यत्वांशस्य विघ्नविधातायेलनेनालब्धत्वात । अस्तु वा धमाजन्यत्वांशस्य कण्टतोऽनुक्तात्वेऽपि प्रन्ध- कृत्प्रयत्ने संभावनोपनीतत्रमाजन्यत्व मच गाह्य मानसात्मको दर्शितव्याप्यधर्मबोधः, कृधातोश्रमाजन्ययनलक्ष- णया शाब्दात्मक एच वा, एतावता मा. विघ्नध्वंसकारणत्वस्यार्थती लाभसंभवेऽपि ममाप्तिकारणत्वस्य कथमायलब्धतया नदनुपपत्तिशंका निवकाशव अप्रसक्तत्वादिति अत्र वमः । पूर्वप्राप्ताया विघ्न वंसकारण- ताया अनुपपत्तावुदावितायां मङ्गलस्य विनवंसदाग समाप्तिकारणत्वांगीकर्तृप्राचीनमतेऽध्यनुपपत्तेरुप- स्थितत्वेन प्रसङ्गसङ्गत्या समाप्तिकारणताया अपयनुपपत्तिशकायारसंगतः । अम्मद्गाचरणास्तु विश्नविधा- ताय कृतमित्यनेन विनवंस एवं फलमिति नवीनमतस्येच विन्नध्वंसद्वारा समाप्तिः फलामति प्राची- नमतस्यापि परम्परया दर्शितत्वेन मतद्वयेऽपि अनुपपनिशङ्का युज्यत एवं अप्रसक्तत्वाभावादिति प्राहुः। महादेवस्तु ननु निम्फल वान्मादाचरणमयुक्त, न च निष्फलत्वमेवासिद्धं तस्य फलविशेषशन्यत्वरूप- हेतुना साधनादित्यभिप्रायेण शकते नन्विति इत्यवतारयांचकार । तस्यायमाशयः विघ्नविघातायेति वाक्योपरि नयमाशहा येनाप्रसक्तप्रतिपंध आक्षिप्त. किंतु नूतनेत्यादिवाक्यप्रतिपाद्यं यन्मङ्गलं. तद- नुपपत्तिशवेति ने दोष इति । अत्र चायुक्तमित्यस्य बलबदनिष्टानुबन्धीत्यर्थः । तथा च मङ्गलं. बलवदनिष्टानुवन्धि, निष्फलत्वाचत्यवन्दनादिवत् इत्यनुमान पर्यवमन्नं । अत्र च न कुर्यान्निष्फलं कर्मत्यागम स्वानुकुलतकः । तत्र लिखुपस्थाप्यस्य बलवदनिष्टाननुवन्धित्वस्य योऽभावो बलवदनिष्टानुबन्धित्वरूप: तस्य निष्फल कार्यकृती नन्ना वोधनात् । एतदनुरोधनायैव मङ्गलमयुक्तमित्यनुक्त्वा मङ्गलाचरणम युक्तमित्युक्त महादेवेन । के चिन्नु मूलकृताऽग्रे मङ्गळ एव सफलत्वस्य सार्धायध्यमाणतया प्रथमतो निष्फलत्वशङ्गाया अपि तत्रैव युक्तत्वेन, तद्धेतुतया बलवदनिष्टानुबन्धित्यानुमित्याऽपि मा नविशेष्यकतयैव भवितव्यमिति पर्यालोच्य मा. बलवदनिष्टानुबन्धि इत्यनुमानमेव पर्यवसाय यांचकार । नतावना महादेवनन्थविरोधः, महळाचरणस्य बलवदनिष्टानुबन्धित्वे तद्विपयाभूतमङ्गळेऽपि तस्याचिन्यावर्जनीयत्वात । निष्फलत्वं जनकतासंबन्धावच्छिन्न- दिनकरीयम् संशयमभवात् । अत्र कादम्बयादिप्रन्धे मङ्गलमन्वेऽपि समाप्रदर्शनेनान्वयव्यभिचागेऽपि दोषी बोध्यः । रामद्रीयम् . ऽपि तत्र विनवसरूपद्वाराऽभावेन मङ्गले निष्फलत्वम्यवाङ्गीकरणीयत्वात् । तथा च प्राचीनानामपूर्वद्वारेच मालस्य समाप्तिहेतुता सम्मतेति न कश्रिदोष इति भावः । न चैवं विघ्नध्वंसस्तु मालस्य द्वारमिति प्राचीनो- तिविरोध इति वाच्यम् । द्वारत्वं हि तजन्यत्वे गति त जन्य जनकत्वं, तचापूर्वद्वारा मङ्गलस्य समाप्तिहेतुत्वे- ननु विघ्नविघाताय कृतं मंगलमित्यत्र विनविधातशब्दस्य विघ्नस्य विधातः इति पटीतत्पुरुषेण विनवमपरत्वं वा, उत, विघ्नस्य विधातो अस्मै फलायेति व्युत्पत्त्या समाप्तिपरत्वं वा । प्राचीननवीन- मतयोः अन्यत्तरदाश्रित्य उभयथापि वक्तुं शक्यत्वात् उभयमपि संभवतीत्याशयेन शङ्कते-नन्विति । तत्पुरुषापेक्षया बहुव्रीहे: जघन्यत्वात् प्रथमतो तत्पुरुषार्थों विघ्ननाशश्च बहुव्रीह्यर्थः समाप्तिश्च शङ्कादशायां चरमं उपक्षिप्ते । अथवा ननु विघ्नविघातायेति प्रयोजनत्वार्थिका चतुर्थी स्वर्गाय यागः कृतः इतिवत् किं मुख्य- प्रयोजनत्वमभिधत्ते, उत अपूर्वाय याग इत्यादिवत् अन्यार्धेच्छाविषयनिष्टं गौणप्रयोजनत्वमभिधत्ते । शेष पूर्ववदित्यभिप्रायेण आशङ्कते-नन्वित्यादि ॥ अत्रापि मुख्यफलप्रतिपादनापेक्षया गौणफलोक्तेः जघन्य. त्वात् पश्चात् समाप्तिकीर्तनं । विध्नध्वंसस्य गौणफलत्वं हि समाप्तिरूपफलान्तराधीनेच्छाविषयप्रयुक्त स्यात् तचायुक्त सति मुख्य संभवे गौणाश्रयणस्यायुक्तत्वात् इति ॥ -