पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली चैको घटः स्थूल इति बुद्धेरनुपपत्तिरिति वाच्यम् एको महान धान्यराशिरितिवदुपपत्तेः । मैव । परमाणोरतीन्द्रियत्वेन तत्समूहस्यापि प्रत्यक्षत्वायोगात् दूरस्थकेशस्तु नातीन्द्रियः स- प्रमा. परिहरति ॥ यथेति ॥ अनुपपत्तिरिति ॥ परमाणनामेकत्वाभावान्महत्वाभावाचेति भावः ।। इतिवदुरपत्तेरिति ॥ यथा धान्याशेरेकत्वान्महत्वाचेको महानित्ति प्रत्यक्षं तथा समूहगतैक- त्वमादायावयवसंयोगरूपमहत्यमादाय च एकः स्थूलो घट इति प्रत्यक्षसंभवादित्यर्थः । अतीन्द्रि- यसमुदायस्थाप्यतीन्दियत्वमावश्यकं अन्यथाऽऽकाशकालदिवसमुदायस्यापि प्रत्यक्षत्वापत्तेरित्यभिप्रायेण समाधत्ते ॥ मैवमित्यादिना ॥ ननु एकस्य केशस्य दूरे अप्रत्यक्षत्वेऽपि तत्समूहम प्रत्यक्षत्वात् मजूपा. इति तन्मतन्निरा कर्तुमाशते ॥ नन्विति ।।एको महानिति ॥ धान्यराशिहि तव मते न वस्तुतो धान्येभ्यो तिरिच्यते धान्यानामन्यावयवित्वेन द्रव्यान्तरानारम्भकत्वात् अतस्तकत्वप्रतीतिः न संख्यामवगातुमर्हति धान्यानामनेकत्वात किन्तु परस्परसंयुक्त पदार्थमात्रपतिसमुदायत्वरूपमे कत्वमेव तद्विघयः एवं सामान्यतो महान् धान्यराशिरिति प्रतीतों धान्यगतमहत्त्वस्यैव कथंचिद्धा निर्वाहऽपि धान्यशतर्घाटतरायपेक्षया धान्यसहस्रघटित राशौ महत्तरत्वप्रीत धान्य समवेतमहत्वालम्बनत्वमुभयविधराशिघटकधान्यसम- वेतानां महत्त्वानामुत्कर्षापकर्पयोरभावात् अतस्तदाशिघटकपरस्पर संयुक्तधान्यपर्याप्तसंख्याधिक संख्याप- र्याप्त्याधिकरण परस्परसंयुक्तधान्यघटितत्वमेव तदपेक्षया महत्तरत्वमिति वक्तव्यम् । तद्वदेकः स्थूलो घट इत्यत्रापि परस्परसंयुक्तपदाधघटितसमुदायत्वरूपमेकत्वं परस्पर संयोगविशेषापन्नवहुपदार्थघटितत्वरूपस्थूल- त्वमाप घटपदोल्लिखितपरमाणुपुछे शासत इति भावः एवमस्मादयं स्थूलतर इत्यादावप्यूहनीयम् ॥ परमाणारतीन्द्रियत्वेनेति ॥ तशाच शतमप्यन्धानान पश्यति सहस्रमपि पङ्खना न चलताति. न्यायन स्वभावतोऽतीन्द्रियाः परमाणतः संहता अपि न प्रत्यक्षविषयीभवितुमर्हन्ति दूरस्थ केशस्तु न स्वभावतोऽतीन्द्रियः तदानीमेव सन्निहितेन पुरुषान्तरेण गृह्यमाणत्वात् । किन्तु दूरत्वरूपप्ततिबन्ध- कसमवधानात् न तदा तत्प्रत्यक्ष प्रतिवध्यतावच्छेदकं चात्र न केशप्रत्यक्षत्वं तत्समानपरिमाणाश्रमत- न्तुर्विशेषादिदव्यान्तरप्रत्यक्षासङ्ग्रहात किन्तु तत्तदपकर्षाश्रयपारमाण दध्यप्रलक्षत्वं च्यामादिव्यवधानरूपतत्त. दूरत्वप्रतियध्यतावच्छेदकं अथवं दूरस्था: बहवः केशाः समूढाश्चक्षुषा न गुह्येरन् प्रतिबन्धकसत्त्वात् । नच तादृशपरिमाणविशिष्टककव्यक्तिमात्रविषयकमलक्षवं प्रतिबध्यतावच्छेदकमिति वाच्यं तथासत्यसं- युक्तकेशद्वयविषयकप्रत्यक्षस्य प्रतिबध्यतावच्छेदकानाकान्तत्वापत्तेरिति चेन्न तादृशंपरिमाणय व्यान्तरसंयोगा- भावविशिष्टतादृशपरिमाणवद्दव्यविषयकत्व प्रत्यक्षत्वस्यैव प्रतिवध्यतावच्छेदकत्वस्वीकारात् । अथैवं समानजा- तीयपरिमाणाश्रय शुरु तन्तुसमुदायघटितस्य नीलतन्तोद्दूरे प्रत्यक्षत्वापत्तिारति चेन्न । नीलत्वस्यापि तत्र - दिनकरीयम्. शसमूहस्य ॥ अनुपपत्तिरिति ।। परमाणूनामनेकत्वादणुत्वाचेति भावः ॥ इतिघदुपपत्तेरिति ॥ सत्र यथा धान्यसमूहस्यैकत्वादेक इति प्रतीतिरेवं संयोगविशेषस्यैव महत्त्वात्मकतया महानिति प्रतीतिस्त. श्रा परमाणुपु ध्वपीति भावः ॥ प्रत्यक्षत्वायोगादिति ॥ तथा च स्वभावतोऽयोग्यानां परगाणूनां परस्प. रसे योगमात्रेण योग्यत्वं न सम्भवतीति भावः । दूरस्थ केशस्तु स्वभावतो नातीन्द्रिय इति त्वदुक्त-. रामरुद्रीयम्. स्वादित्यतस्तद्वयाचटे ॥ विलक्षणेति । संस्थान संयोगः ॥ समूहस्यकत्वादिति ॥ समूहशब्दा. थस्तावद्धान्यनिष्पसङ्खयाविशेष एव चतु तद्विशिष्टधान्यानि तत्रैकत्वाभावात् प्रत्येकमेकत्वसत्त्वेऽपि राशि- पदप्रयोगानुपपत्तरिति ध्येयम् ॥ संयोगविशपस्येति ॥ एकधान्यसंयुकापरवान्यसंयुक्तान्यधान्य प्रतियोगिक संयोगस्येत्यर्थः । न सम्भवतीति ॥ अन्यथा पिशाचादानामपि परस्परसंयुक्तानां प्र.