पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रमा-मञ्जूषा-दिनकरीय-समन्द्रीयसमन्विता । २८५ न्निधाने तस्यैव प्रत्यक्षत्वात् । नच तदानीं दृश्यपरमाणुपुञ्जस्य उत्पन्नत्वान्न प्रत्यक्षत्वेऽपि विरोध इति वाच्यम् । अदृश्यस्य दृश्यानुपादानत्वात् अन्यथा चक्षुरूमादिसन्ततेः कदा- प्रभा. उक्तनियमे मानाभाव इत्यत आह ॥ दूरस्थकेश स्त्विति ॥ तस्यैवेति ॥ दूरस्थकेशस्यापा त्यर्थः ॥ प्रत्यक्षत्वादिति ॥ तथाच दूरस्थ केशस्य दूरत्वदोषवशात्प्रत्यक्षाविषयत्वेऽपि समीपगतस्य दूरत्वादिदोषनिवृत्तौ तस्यापि प्रत्यक्षविषयत्वेनातीन्द्रियस्वाभावात के.शरामुदायस्यातीन्द्रिय घटित त्वरू पव्या प्याभावेनाप्रत्यक्षत्वरूपव्याप काभावेऽपि न क्षतिरिति भावः । इदानी सन्मात्रस्य क्षणिकत्व वादिमत- मनुसृत्य नवीनैकदेशी शकते ॥ नचेत्यादिना ॥ नतु बौद्धस्यैवं शङ्का तैरप्रत्यक्षपदार्थानङ्गीकारेण परमाणोरप्यनङ्गीकारादिति हृदयम् ॥ तदानीभिति ॥ घट इलाकार के प्रत्यक्षपूर्वमित्यर्थः ॥ दृश्यप रमाणुपुञ्जस्येति ॥ अदृश्यपरमाणुपुरियादिः । उत्पन्नत्वादिति ॥ तैरसन्मानस्य क्षणिकत्व- स्वीकारेण तन्मतानुसारिनवीनैकदेशिना परमाणोरप्युत्पत्तिस्वीकारसंभवादिति भावः ॥ चक्षुरूमादीति ॥ आदिना ताम्बूलचर्वणोपयोगिचूर्णगततेजःपरिग्रहः । तथाच चक्षुस्रान्ततो ऊम्मसन्ततौ चूणांदिग- ध्यान्तरे द्रव्ये च विशेषणत्वस्वीकारात् एवं तादृशपरिमाणविशिष्टशुलद्रव्यप्रत्यक्षांदावपि दूरत्वविशेषाणां प्रतिबन्धकत्वं वोध्यमित्यन्यदेतत् । ननु वस्तुतो यदतीन्द्रियं तत्समूहः प्रत्यक्ष इति न बयमप्याचाह किन्तु क्षणभङ्गुरेषु प्रतिक्षणाभिनेषु परमाणुषु ये कमालबादिव्यपदेशमाजः परमाणुसन्तागारते नातीन्द्रियाः अतस्ते चक्षुषा गृह्यन्ते थे तु तत्पूर्वतनास्ते अतीन्द्रियाः अतो न ते गृयन्ते इत्येवास्माकं सिद्धान्त इत्याशङ्का निराकुरुते ॥ नंचति ॥ अन घटव्यपदेशभाज: प्रतिक्षणमुत्पद्य. मानाः परमाणषः सर्वेऽपि दृश्यन्ते चभुरात्मकाः प्रतिक्षणमुत्पद्यमानास्तु परमाणयो न दृश्यन्ते अतो व्यवस्थोपपत्तये दृश्यत्वे दश्योपादेयत्वं तन्वं अदृश्यत्वे चादृश्योपादेयत्वमित्यवश्यं त्वया वाच्यम् । तथाच पूरदृश्यैः परमाणुभिः कथं दृश्याः घटात्मकाः परमाणका उपादीयन्त इत्याशयेन समा. धत्ते ॥ अदृश्यस्येति ॥ दृश्यानुपादानत्वादिति ॥ सौगत इति गूढोऽयमभिप्रायः अत्र सौगतम. त इति कण्ठतोऽनुक्तत्वात् न्यायमतेऽप्यनियम आवश्यक इत्येव विश्वनाथामिप्रायोऽवगम्यते तथैव दिनकरीयम, दृष्टान्तस्य वैषम्यमित्याह ॥ दूरस्थकेशस्त्विति । तस्यैवेति ॥ तस्य दूरस्थकेशस्थ । एवकारश्च तच्छन्दप्राक्तनसन्निधानपदेनान्वति । तथा च सनिवागत एव तस्य प्रत्यक्षवादित्यर्थः । तथा च दूरत्वस्य प्रतिबन्धकत्वासराद्दशायामप्रत्यक्षत्वमात्रं तस्य न तु स्वाभाविकमप्रत्यक्षत्वमिति भावः ॥ उत्पन्नत्वा- दिति ॥ क्षणभावादिनां गते परमाणूनामुत्पत्तिस्वीकारादिति भावः ॥ अन्यथा अदृश्यस्य दृश्यो- रामरुद्रीयम्. त्यक्षवापत्तिरिति भावः । ननु तस्यैवेत्यस्य दूरस्थकेशस्यैवेत्यर्थकत्व एवकारासातिः सन्निधाने घ. टादेरपि प्रत्यक्षत्वादत आह् ॥ एवकारश्चेति ॥ ननु अदृश्यपरमाणुपुलोत्पत्तिर्मूलोक्ता न सङ्गच्छते परमाणूनां नित्यत्वादित्याशङ्का निराकुरुते ॥ क्षणभङ्गेति ॥ तथाहि तेषां प्रयोगः यत्सत्तक्षणि. के दीपसन्ततिवदिति भावः । अदृश्यस्य दृश्यानुपादानस्वादिति मूलं तत्र यशप्युपादानपदं न कारणा र्थक सम्भवति स्वमतेऽप्यदृश्यादृष्टस्य दृदयघटादिकारणत्वान्नापि समवायिकारणार्थक सम्भवति अहः श्यपरमाणी दृश्यपरमाणुसमबायि कारणतायास्तरप्याजीकारात समवायेन परमाणी परमाणावृत्तित्वा- गीकारे परमाणोरेव सावयवत्वापत्याऽत्रयविनिराकरणानुपपतेः । नापि प्रकृत्यर्थकं प्रकृतित्वं हि द. नो दुग्धादौ स्वजनकनाशप्रतियोगित्वम् । तद न लेषां भते परमाणु सम्भवति । क्षणभाषा दिनां तेषां पूर्वपूर्वब्यक्तित: एवोत्तरोत्तरन्यकरुत्पादस्यानुमततयान्तरनाशक्षणव्यवधानस्य तैरनङ्गीकारा.