पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता। २८९ तथा च त्रसरेणमिहत्त्वात्प्रत्यक्षत्वं न तु द्वयणुकादेस्तदभावात् । न हि त्वन्मतेऽपि सम्भ- बतीदं परमाणौ महत्त्वाभावात् । इत्थं चावयविसिद्धौ नेपामुत्पादाविनाशयोः प्रत्यक्षसिद्धत्वा- दनित्यत्वम् । तेषां चावयवधाराया अनन्तत्वे मेस्सर्षपयोरपि साम्यप्रसङ्गः अतः कचि. प्रभा. स्वाभ्या कार्यकारणभावो न संभवतीति भावः । दृश्यत्वाश्यत्वयोरर्थसमाजग्रस्तत्वमेवोपपादयति ॥ पर- नित्वत्यादिना ॥ इदं संभवतीति ॥ मन्मते द्वषणुके महत्त्वाभावाददृश्यत्वं त्रसरेणोर्महत्त्वात् दृश्यत्त्वो. पपादनवत् तब मते कार गीभूतपरमाणुपुत्रस्य महत्त्वाभावाददृश्यत्वोपपादनेऽपि कार्यभूतपरमाणुपुढेऽपि म. हत्त्वाभावात् दृश्यत्वोपपादनं न संभवतीति भावः । नच कार्यभूतपरमाणुपुले महत्त्वस्याप्युत्पत्तिखाकारात असरणाविवावापि दृश्यत्वोपपादनमस्त्विति वाच्यम् । अयं घट इत्यादिप्रतीतिविषयताया विनिगमनाविर- हेणानेकपरमाणुषु कल्पनापेक्षया तद्विषयताया अतिरिक्तावयविनि स्वीकारस्यैव लघुत्वादिति ॥ इत्थं चति ॥ पूर्वोक्तयुक्त्या वेत्यर्थः ॥ मेरुसर्षपयोरपीति ॥ अपिना असरेणुद्धणुकयोस्समुच्चयः ॥ साम्यप्रसङ्ग मञ्जूपा. तस्मादवयवा एवावयवीति चेन्न सरस्वेवावयवेषु उत्पन्नः पटः विनष्टः पटः उत्पन्नो घटो वि- नष्ठो घटः उत्पन्नो वृक्षो विनष्टो वृक्ष इति सार्वजनीनप्रतीतिसिद्धोत्पादविनाशविशिष्टस्य वस्तुनो द्रव्या. न्तरत्वावश्यंभावात् । नचावयवसयोगविभागावेव उत्पादविनाशाविति वाच्यं संयोगविभागयोरप्युत्पा- दविनाशप्रतीतेरनुभवसिद्धतया तन संयोगविभागयोर्षिषयीकरणेऽनवस्थापत्त्या तत्रान्यविधयोरेवोत्पाद- विनाशयोर्वाच्यत्वेन एकजातीयप्रतीतेः भिन्नजातीयार्थविषयकत्वकल्पनायाः अन्याय्यत्वात् पटोऽयं न तन्तबस्तन्तब इमे न पट इति प्रतीतेवावधवगुरुत्वकार्याधिककार्यजनकत्वस्यावयविगुरुत्वेऽनङ्गीका. रेण द्रव्याभावविशिष्टद्रव्यनिष्टगुरुत्वस्यैव कार्यजनकतास्वीकारेण वा न पूर्वोक्तदोषः । एवंच सिद्धेषु स्थि- दिनकरीयम्. यभावे ॥ तदभावात् महत्त्वाभावादित्यर्थः । अत नास्तिकमतानुयायिनः परस्परविभक्तपरमाणून महत्त्वाभावादप्रत्यक्षत्वेऽपि परस्परसंयुक्तानां पुजारमनां तेषां प्रत्यक्षे बाधकाभावः । नच महत्त्वा- भाव एव वाधकः परस्परविलक्षणसंयोगरूपस्यैव महत्वस्य प्रत्यक्षजनकत्वात । नच णूनां नित्यत्वात् घटादावुत्पत्तिनाशप्रतीत्यनुपपत्तिरिति वाच्यम् । तन्मते पदार्थमात्रस्यैव क्षणिक- त्वात्परमाणूनामुत्पत्तिनाशयोः स्वीकारात् । नच परमाणुपुञ्जेषु घटत्वाङ्गीकारे कपालात घट इति प्र- तीत्यनुपपत्तिः परमाणूनां कपालजन्यत्वाभावादिति वाच्यम् । तन्मते कपालस्यापि परमाणुपुल- रूपतया घटरूपपरमाणुपुजेषु कपालरूपपुजजन्यत्वस्वीकारात् पुजारपुञ्जोत्पत्तिरिति तेषां सिद्धान्ता- दित्याहुः । तन्न । घट इत्यादिप्रतीतिविषयताया अनेकपरमाणुषु कल्पन गौरवादित्यवयवातिरि- कावयविसिद्धिरिति दिक् ॥ मेरसर्पपयोरिति ॥ अपिशब्दः साम्यप्रसङ्ग इत्युत्तरं सम्वध्यते तेन रामरुद्रीयम्. तदभावात् द्वयणुकस्यातीन्द्रियत्वसम्भवाददृश्यस्य दृश्यकारणत्वेऽपि न क्षतिरिति भावः ॥ विलक्ष- णसंयोगेति ॥ विजातीयतेजस्संयोगेयर्थः । तच्च वैजात्यं चक्षुःपिंशाचादिसंयोगव्यावृत्तमेवाङ्गीक- रणीयमतो न तेषां परस्परसंयोगेन प्रत्यक्षत्वापत्तिरिति भावः । एक्कारेण तदतिरिकमहत्त्वास्वी- - कारः सूचितः अवयविमावस्यैवानजी कारादाकाशकालायप्रत्यक्षपदार्थानामप्यनीकाराश्च तन्महत्त्वेऽव्या -प्यसम्भवादिति ध्येयम् ॥ उत्पत्तिस्वीकारादिति ॥ न चैवं प्रतिक्षणं घटादावुत्पत्तिविनाशप्र- - त्यक्षापत्तिरिति वाच्यम् । घटधाराया दीपकधारावच्छिन्नत्वेन तत्प्रत्यक्षासम्भवात् प्रत्यक्षपुञ्जस्य • जातीयपुत्रान्तरपूर्वत्वाभावे नाशस्य तादृशपुत्रान्तरानुत्तरत्वे चोत्पत्तेः प्रत्यक्षसम्भवादिति भावः ॥ सि- - द्धान्तादिति । कपालरूपपुञ्जद्वयात् घटरूपैकपुलोत्पत्तिरिति तत्सिद्धान्तादित्यर्थः ॥ दिगिति ॥ 37 परमा.