पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० कारिकावली द्विश्रामो वाच्यः यत्र तु विश्रामस्तम्यानित्यत्वेऽसमवेतकार्योत्पत्तिप्रसङ्गात्तस्य नित्यत्वम् । प्रभा. इति । परस्परनिरूपितोकपपकर्षान्यतरशू-पपरिमाणबत्त्वप्रसङ्ग इत्यर्थः । तत्समवेतपरिमाणावधिकोरक- पाश्रयतत्समवेतपरिमाणसजातीयपरिमाणवत्त्वे तदारम्भकावयवपर्याप्तसंख्याधिकसंख्यापर्याप्त्यधिकरणावय- वारब्धत्वस्यैव नियामक याऽवयवधाराया अनन्तत्वे उत्कर्षापकपनियामकासंभवान्मसर्पपयोरुत्कर्षापक. पान्यतराश्रयपरिमाणवत्त्वानुभवापलाप प्रसङ्गः । त्रसरेणुघणुकयोस्समानसंख्याकावयवारब्धत्वेन ब्रसरेणोरि- व वणुकस्यापि महत्त्ववत्यापच्या राष्टुपत्यप्रसाधति भावः । नच मववयवसपंपावयवानां परिमाणतार- तम्यात् प्रचयसंयोगतारतम्याच न तयोस्साम्यप्रसंग इति वाच्यं मवयवसषपावयवयोरप्यनन्ताच यवकत्वन तत्परिमाणतारतम्यासंभचात प्रचयतारतम्यस्याप्यवयवगतसंख्याविशषनियम्यत्वे नोभयावयवाना- मानन्त्ये संख्याविशेपासंभवन प्रचयतारतम्यासंभवाच ॥ अत इति ॥ पूर्वोक्तात प्रसङ्गपरिहाराये- त्यर्थः ।। कचिदिति ॥ कुचिदित्यर्थः ।। धाच्य इति ॥ तथाच यंत्र विश्रामः प्रभृति सधपारम- कावयापु पोप्ता या संख्या तदाधिकसंख्यायाः विश्रामप्रभृति मेबवयवारम्भकावयवेषु पर्याप्तत्वानोक्तदो. पावकाश इति भावः । नन्वयवधारायाः विश्वामाहाकारऽपि विधामाश्रयस्य नित्यत्वे कि प्रमाणाम- त्यत आह ॥ यत्र विति ॥ असमवेतकार्यात्पत्तिप्रसङ्गादिति ॥ भावकार्यस्यासमवेतत्व मजूपा. रप्येव सर्वेष्ववयव ववविघु च तेषामेव स्पचलनाद्यात्मकत्वमपि प्रत्युक्तं सत्यक धामाण घटपरमाण्या- दौ पाकनोदनादिना रूपचलनाद्युत्पादविनाशयारनुभवसिद्धत्वादिति सर्व समञ्जसम् ॥ तेषांचति ॥ अवयवधारायाः अवयवपरम्परायाः ॥ अनन्तत्वे निरवयवांदतत्वाभावे ॥ क्वचिदिति । अवय- वधारायाः किंचिन्निरूपितनिरवयवघटितत्वं वाच्यमित्यर्थः ।। यत्र विश्राम इति ॥ अवयवधारानिष्ठनि- रवयवघाटतत्वं यनिरूपितमित्यर्थः तादशावयवधाराघटक यन्निरवयवामात यावत् । विश्रामनिरूपकस्य दिनकरीयम्. च द्वयणुकस्य सावयवारब्धाचे महत्त्वापत्तिः समुच्चायत । साम्यं परिमाणतारतम्याभावः परिमा. णकारणीभूताया अवयनसख्याया उभयत्र साम्यादिति भावः । नच मेवयवानां सपपतुल्यप-- रिमाणबत्त्वं न तु सर्वपावयवानां सर्पस्तुल्यपरिमाणवत्त्वमित्यवयवपरिमाणविशेषाद्विशेष इति वा' च्यम् । मेर्ववयवसपंपावयच्योर प्यनन्तावयवत्वेन तत्परिमाणतारतभ्याभावस्थाप्यापादनोयत्वात् । नच मे- सर्षपयोरचयबगतप्रचयाख्य संयोगावशेषाद्रिशेष इति वाच्यं चयविशेषम्यापि सङ्खयाविशेषनिया. भ्यत्वेन सङ्ख्याविशेपाभावे तद्विशेषानुपपत्तारति । ननु तथापि विश्रामाश्रयस्य नित्यत्वे मानाभाव इत्यत आह ॥ यत्र त्विति ॥ असमवेतति ॥ असमवेतभावकार्योत्पत्तिप्रसङ्ग इत्यर्थः । ननु त. रामरुद्रीयम्. त्र्यणुक एवावयवधाराया विश्रान्तिरिति दोधितिकारमते व्यणुकपुञ्जस्य केशसमूहवत् प्रत्यक्षसम्भवेऽपि नानाव्यशुकानां तादृशप्रतीतिविषयत्वकल्पने गौरवादेवातिरिकावयविसिद्धिशित सूचितम् ॥ महत्त्वा- पत्तिरिति ॥ अपकृष्टमहत्त्वं प्रति स्वाश्रय समवेतसमवेतत्वसम्बन्धेन संख्यायाः कारणत्वादिति भा. वः ॥ कारणीभूताया इति ॥ परिमाणोत्कर्षापकर्षप्रयोजिकाया इत्यर्थः ॥ साम्यादिति ॥ साम्यमत्र उभयावयनिष्ठाभावप्रतियोगित्वमेव न त्वेकजातीयत्वमवयवधाराया अविधान्तत्वे तद्तस- याया एवासिद्धेरिति ध्येयम् ॥ संयोगविशेषादिति ॥ मुष्टिपरिमितत्तूलस्य यथा प्रचय विशेषेण परिमाणतारतन्यमनुभवसिद्ध तथा रोरवयवेघु अत्यन्तशिथिलसंयागातू मेरुपरिमाणस्योत्कर्षः सर्ष- पाचयवेधु च किञ्चिच्छिाथलसंयोगातत्परिमाणस्यापकर्ष इति भावः ॥ सङ्ख्याविशेषनियम्यत्वेनेति ॥ यद्यप्यवयवानां सङ्ख्यासाम्येऽपि प्रचयविशेषेण परिमाणतारतम्यमनुभूयते तथापि सर्पपावयवेषु दृढ़-