पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली जले सति जलत्वस्य पृथिवीत्वादिना सङ्करप्रसङ्गात् । नच तहि जलीयत्वादिकमेवास्तु नतु पार्थि- बत्वमिति वाच्यम् । क्लेदादीनां विनाशेऽपि शरीरत्वेन प्रत्यभिज्ञानात् गन्धाधुपलब्धेश्च पृ- प्रभा. देखि ॥ केदः स्वेदः ऊष्मा औष्ण्यं आदिना व्यूहावकाशपरिग्रहः । ट्यूहः क्रिया अवकाशः कण्डादौ अन्नादिगत्यप्रतिबन्धः । तथाचैतलिंगेजलादिचतुष्टयरूपत्वस्याप्यनुमातुं शक्यत्वादिति भावः । मजूपा. मुक्तावळ्यां क्लेदोमादेरिति ॥ केदः शतिस्पर्शः ऊष्मा उष्णस्पर्शः ॥ क्लेदादोनामिति ॥ तथाच शरीरे प्रतीयमानः शीतस्पर्शादिः न शरीरसमवेतः तस्मिन् सत्येव विनष्टत्वादिति भावः । अत्रले दोधमादरित्यत्र ले दशब्देन क्षरणं विवक्षितामिति कचिन्मन्यन्ते धर्मजले प्रतीयमानं क्षरणं शरीरसमवेतामेति भ्रान्त्येयमा शङ्केति तेषामभिप्रायः स च न युज्यते क्षरणस्य घृतादौ व्यभिचारण जलत्वासाधकत्वात् । किंच शङ्काया भ्रममूलत्वे श्रमवारणं सिद्धान्ते कर्तव्यम् । तचेह न कृतामात न्यूनता प्रसज्यते किंच क्षरणस्यैव जलत्वसाधकत्वेनाशङ्कितत्वे क्लेदादोनामियादिसिद्धान्ता विरुध्यते नहि कदाचित्क्षरणाभावमात्रेण जलत्वं वायते कुंभधृते रसौपाधविशेष बद्ध करकादिरूपे व व्यभिचारापत्तेः । ननिवह क्षरणाभावेन जलत्वाभावानुमानन्नाभिप्रतं तथासति जलत्यपृथिवीत्वादीनां सायप्रसङ्गादित्यादिग्रन्थसन्दर्भानर्थक्य प्रसङ्गात् किंतु भयन्तरेण जलत्वं वार्यते तद्यथा शरीरे गन्धवत्त्वात् पृथिवीय क्षरणवत्त्वा जलायं च स्वीक्रियेत तदा द्वयोस्सङ्करः प्रसज्यते तत्र किं स्वीक्रियतां किं वा न स्त्री. क्रियता इति विचारे जलत्वसाधकतयाभिगतं क्षरणमसार्यति के पृथिवीत्वसाधकतयाभिमतस्तु गन्धस्सा- चत्रिकः अतोऽणुरपीति न्यायेन पृथिवीत्वमेव चिनिगम्यत इति चेदस्वेतदेवम् । तथापि घृतादी व्यभिचा- रेण शङ्कानवतारः सिद्धान्त क्षरणस्य शरीरवृत्तित्वमानिराकरणं चेति दृषणद्वयमपरिहार्यम् । अन्ये तु क्लेदशब्देन स्वेदो विवक्षित इत्याहुः अधात्र जलविशेषरूपस्य स्वेदस्य संयोगेन हेतुत्वे स्वेदसंयुक्त घटादी व्यभिचारः शरीरस्वेदस्य कदाचित् घटेऽपि संयोगसंभवात् स्वेदकारणत्वमपि तन्निमित्तकारण कालादी असमवायिकारणे तदवयदसंयोगे चानकान्तिक स्वेदसमवायिकारणत्वं च स्वरूपासिद्धं आशङ्काया भ्रममूलत्वं सिद्धान्ते तदधारणं अवयविनाशेऽप्यवयवनाशस्य सार्वत्रिकतया क्लेदादीनां वि- नाशेऽपीत्यादिसमाधानानुपपत्तिश्च उच्यते । समवायेन स्वेदो हेतुः नच समाधानानुपपत्तिः क्षरण हेतुत्वपक्षोक्तरीत्या तदुपपत्तेः । नच नमवारणाभावः पृथिवीत्वे सिद्धे पश्चात्स्वेदसमवायित्वभ्रमस्य वा- रयितुं शक्यत्वात् । नहि क्षरणमिव स्वेदसमवायित्वमपि पृथिवी साधारणं येन भ्रमवारणं दुश्शक स्यात् अथवा समवेतत्वसंवन्धेन स्वदो हेतु: शरीरं च हस्तादाविव स्वेदेऽपि समवेतमिति मेणाशङ्का अवयवनाशेऽवयविनाशस्यावश्यकतया न स्वेदसमवेतं शरीरमिति च समाधीयते ॥ क्लेदा दीनां विनाशेऽपीति ॥ अतो न कोऽपि दोषः परं त्वत्र कल्पे जलत्वपृथिवीस्वयोः साङ्क- दिनकरीयम्. दिना शुक्लेतररूपपरिग्रहः । क्लेदोमादेरित्यादिना व्यूहावकाशपरिग्रहः । क्लेदः क्षरण स्वेद इति यावत् । ऊष्मा पाकः औष्यामिति यावत् तच्च शरीरसम्बन्धेन पुष्पादौ रूपादिपरावृत्त्यानुमीयते अनुष्णात्तद. नुत्पत्तेः । व्यूह : क्रिया अवकाशो मुखादावन्नादिगत्य प्रतिवन्धः । ननु कथं तर्हि शरीरे पाश्चभौतिकवध्य- रामरुद्रीयम्. दमिति भावः । शरीरस्याद्रवत्वेन क्षरणासम्भवादाह ।। स्वेद् इतीति ॥ ननु पाको रूपपराव- तकतेजस्संयोगः स च पृथिवीत्वस्यैव साधको न तु तेजस्वस्य पृथिवी भिन्ने पाकानीकारादत आह ॥ औषण्यमितीति ॥ उष्णस्पर्श इत्यर्थः ॥ व्यूहः क्रियेति ॥ यद्यपि क्रियावत्वं न