पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । २९९ न थिवीत्वसिद्वेः तेन पार्थिवादिशरीरे जलादीनां निमित्तत्वमात्रं बोध्यम् । शरीरत्वं न जातिः पृथिवीत्वादिना सार्यात् किंतु चेष्टाश्रयत्वं वृक्षादीनामपि चेष्टाश्रयत्वान्नाव्याप्तिः । नच प्रभा. ननु तर्हि कथं पाञ्चभौतिकत्वोपपत्तिरित्यत आह ॥ तेनेति ॥ जलत्वादिनिराकरणेनेत्यर्थः । ननु शरीर- स्वं करचरणादिनिष्ठसमनायिकारणतानिरूपितसमवाय संबन्धावच्छिन्नकार्यतावच्छेदकतया सिद्धो जातिवि- शेषः तादृशशरारत्वं वृक्षादौ बाधितामति कथं वृक्षादीनां अयोनिजदेहत्वमित्याशङ्कां तस्य जातित्व- निराकरणेन परिहरति ॥ शरीरत्वमिति ॥ नाव्याप्तिरित ॥ तथाच वृक्षादिक्रियायामपि चेष्टत इति प्रत्यक्षसिद्धचेष्टाल्वरूपवैजात्याङ्गीकारादिति भावः । ननु स्थावरा वृक्षास्तृशोषधिगुल्मलतावनस्पतय इ. त्यादिना भाष्यकृता वृक्षादेविषयमध्ये परिगणितत्वात् तद्विरुद्धत्वेन कथं वृक्षादेशरीरत्वाङ्गीकार इति भाष्यकारानुयायी आक्षिपति ॥ नचेति ।। नर्मदातार संजालास्सरलार्जुनपादपाः । नर्मदातोयसंस्पर्शाते यान्ति परमां गतिं ॥ मुरुं त्वंकृत्य हुकृत्य विनं निर्गिल चादतः । श्मशाने जायते वृक्षः कं- कगृध्रोपसेवितः ॥ इत्यादिवचनेन वृक्षाद्यवच्छेदन कृतिसत्कर्मणा पुण्यलोकवासोपयोगिदिव्य शरीरप्राप्तेः करचरणाद्यवयवविशिष्टशरीरावच्छेदेन कृतगुरुाधिकारादिनिषिद्धकर्मणा कंकगृध्रोपसेवितश्मशानवृत्तिवृक्षसंबन्ध- प्राप्तेश्च व्यासेन प्रतिपादनात् भाष्यकारवचनव्यासवचनयोमध्ये व्यासवचनमेव सयुक्तिकामिति गङ्गेशो- मञ्जूपा. पिादनमनतिप्रयोजनकम् । ननु क्ले दशब्देन शीतस्पर्श विवक्षतामप्येष दोष इति चेलायमस्ति दोषः तथाहि शीतस्पाजलीयं शरीरमिति शङ्कमाने प्रति शीतस्पर्शनाशेऽपि शरीरप्रत्यभिज्ञानादिति प्रथमतो युक्तं वक्तुम । अहित यावच्छरीरावस्थानं तत्र शीतस्पर्शः किंतूत्कटोमसमवेतोष्णस्पर्शेन प्र. तिबन्धान स्पृश्यत इति प्रत्युक्तिसंभवात् तत्रहीद वक्तव्यं यकस्य गन्धवत्वात् पृथिवीत्वं शीतस्पर्शवत्त्वा- तू जलत्वं च स्यात्तदा तयोसंकरस्स्यात् अतः कतरदन युक्तमिति विचारे पृथिवीत्वमेवेति वाच्यम् । कुतः गन्धवत्त्वप्रतीते: सार्वत्रिकत्वात् शीतस्पर्शवत्त्वप्रतीतेरसार्वत्रिकत्वात् । नहि सार्वत्रिकप्रतीतेः भ्रमत्त्वमु. चितं एवंच केदादीनां विनाशेऽपीयस्यानुएलम्भेऽपीयर्थः । नत्येवं स्वेदसमवेतत्वहेतुत्वपक्षे तद्रन्थसार्थक्य- मुपपादयितुं शक्यं तत्रहि नोक्तरीला प्रत्युक्तिरवतरराति सर्वदा स्वेदसत्त्वे चाक्षुषप्रसङ्गात् नह्यूष्मस्पर्शस्तप्त- जलशीतस्पार्शनमिबोष्मा कचिजल चाक्षुषं प्रतिबध्नन् दृष्टः अयोग्यस्य कस्यचित्प्रतिबन्धकत्वकल्पने च गौ- दिनकरीयम् . वहार इत्यत आह ॥ तेनेति ॥ शरीरस्य पार्थिवत्व साधनेनेत्यर्थः । एवं च शरीरे पाञ्चभौतिकत्वव्यव. हारो न पञ्चभूतोपादानकत्वनिबन्धनः किंतु तजन्यत्वनिवन्धनस्तत्राप्येकैकस्योपादानत्वं चतुर्णा निमित्तत्व- मिति विवेकः ॥ किंतु चेष्टेति ॥ चेष्टात्वं जातिविशेषश्चेष्टत इति प्रत्यक्षसिद्धः । नच शरीरत्वमेव पृथि- चीत्वा दिव्याप्यजातिः चेष्टात्वं तु तकियात्वमिति वाच्यम् । पृथिवीरवादिना सरेण पृथिवीत्वादिव्याया- रामरुद्रीयम्. नायुत्वसाधकं तस्य पनद्रव्यसाधारणत्वात् तथापि वायोरेव सदागतिमत्त्वेन क्रियापदस्थात्र सर्वदा कियावत्त्वार्थकतया न तेन वायुत्वसाधनानुपपत्तिः । न च सुप्तिदशामां शरीरं कियाविरहारस्त- रूपासिद्धिरिति वाच्यम् । तदानीमप्युच्छवासादिप्रयुक्तक्रियासत्त्वादिति भावः ॥ चतुर्णामिति ॥ यद्यपि जल रमाश्वादिसंयुक्तपार्थिवपरमाणुष्वेव घट इव शरीरमुत्पद्यत इति वाय्वन्तत्रयाणां तत्र कारणरवं जलसम्बन्धाभावे संश्लेषाभावेनावथव्यनुत्पादादुष्णस्पर्श सदागत्यभावापत्या च जलादीनां का- रणतासम्भवादाकाशसंयोगल्याव्यावसकतया कथं तस्य कारणत्वं तथापि निबिडयाषाणादौ भेकादी. नामुत्पत्त्यावकाशविधयाऽऽकाशस्य शरीरकारणत्वमिति मन्तव्यम् ॥ विवेक इति ॥ भेद इ. त्यर्थः ॥ न चेति ॥ विनिगमनाविरहेणेति शेषः ॥ तक्रियात्वं शरीरसमवेतक्रियात्वम् ॥ स-