पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळा-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । वा मजूषा. शरीरत्व इति ॥ नन्वत्राक्षिप्यमाणं शरीरत्वं कीदृशं न ताव जातिरूयं तस्य प्रागेव निराकृतत्वात् म तावच्छरीरपदवाच्यत्वं तस्य चेष्टावत्त्वरूपप्रवृत्तिनिमित्तेनैव सिद्धतया आध्यात्मिकवायुसंबन्ध रूपहेत्वन्त रानुसरणवफल्यापत्तेः । उच्यते तहगुल्मादयोऽपि शरीरपदाच्यतया प्राविश्वनाथेन परिगणिताः अतस्तत्र लक्षणसमन्वयो वृक्षादीनां चेष्टासत्त्वान्नाव्याप्तिरित्यनेन कृतः तत्रच देवदत्तश्चेष्टत इतिवद्वक्षश्चेष्टत इति प्रायो न व्यवहरन्ति लोकाः किंतु वृक्षः कम्पत इत्येवात स्तन चेष्टावत्त्वमव्याप्तमिति शङ्का भवति तदिदमाशङ्कयते नच वृक्षादेः शरीरत्व इति चेष्टावत्त्व इत्यर्थः । एवं शरीरत्वं चेष्टायत्त्वमिति प्रागु- क्तत्वान्नात्रार्थे क्लेशः चेष्टां प्रत्याध्यात्मिकवायुसंयोगस्य कारणत्वात् तेन तसिद्धिरिति च समाधीयते । अर्वाचीनास्तु नेयं लक्षणानुपपत्तिशङ्का किन्तु लक्ष्यतावच्छेदकीभूतशरीरपदवाच्यत्वानुपपत्तिशव । तच यद्यपि प्रवृत्तिनिमित्तचेष्टावत्त्वेनैव साधयितुं युक्तं तथापि तस्य सन्दिग्धतया तत्कारणी भूताध्यात्मिकवायुसंबन्धेनैव साध्यते आध्यात्मिकवायुसंवन्धवत्वमेव शरीरपदप्रतिनिमि.. त्तमभिप्रेतमिति पाठयन्ति । अन्नाध्यात्मिको वायुः प्रामाख्य इति नीलकण्ठः । ननु प्राणसंवन्धः काले प्राणायवे च शरीरतां व्यभिचरति तत्संयोगो गागने मूर्तत्वविशेषितोऽपि मनसि पयस्व- विशेषितोऽपि परस्परस्मिन् प्राणानां परस्परसंयोगसत्त्वात् रूपवर वविशेषितीमादी थासात्मकस्य प्राणवायोः कदाचित् घटेऽपि संयोगसंगवात् जीवन योनि पत्नभिन्नास्मदीय प्रयत्नासाध्यत्वविशेषितोऽपि निगाणी. नकबळादौ तत्रापि प्राणसंयोगस्यावर्जनीयत्वात् । उच्यते आध्यात्मिकत्वं वायुसंबन्धविशेषणं तनाव च्छेदकतासंबन्धावच्छिन्नजन्यात्मविशषगुणत्वावच्छिन्न कार्यतानिरूपितसम वायसंबन्धावच्छिन्न कारणत्वं तदनु- च्छेदकतया सिद्धो जातिविशेषो वा नच विजातीयत्य प्राणशरीरसंयोगस्य प्राण साधारणत्वात् व्याभि- चार. इति वाच्यं प्राणप्रतियोगिकत्वेन रूपेण तस्य प्राणावृत्तित्वात् ॥ भग्नक्षतेति ॥ भङ्गः शब्दवि- शेषजनको भूयोऽवयव विभागः क्षतिः शब्दविशेषाजनकः किंचिदवयव विभागः । ननु किमिदं भ- ग्नक्षतसंरोहणं नाम न तावत् भन्नस्य क्षतस्य वा पुनरुत्पत्तिः अप्रसिद्धेः नहि यो यावान वयवो भज्यते क्षाप्यते या स एव तावान् पुनरुत्पद्यते किंतु भूमी पतित्वा शुष्यति उत्पद्यमान त्ववय- नान्तरं एतेनात्र भमक्षतशब्दौ विभागविशेषजन्यनाशप्रतियोगिनमाचक्षाते इलपि निरस्त विभागजन्यलाशप्रतियोगिनः पूर्वावयविनः पुनरुत्पत्त्यभावात । अथ भने क्षते वा संरोहणं भनक्षत संरोहणं यत्किचिदवयविनाशोत्तरं तदवयवेषु पूर्वावयविसमवेतपारमाणजातीय परिमाणवतो द्रव्यान्तरस्य स्वत उत्पत्तिः । तथाच स्वनाशोत्तरकालीनास्मदीयप्रयत्नासाभ्योत्पत्तिकत्वस्वसामानाधिकरण्यस्वसमवे- तपरिमाणसजातीयपरिमाणवत्वैतत्रितयसंबन्धेन द्रव्यविशिष्टत्वं पर्यवसनम् । भानुपादिशरीरे हि किंचिदवयवक्षत्या पूर्वावयविविनाशेऽपि पश्चादुत्पन्नचाद्यवयवसन्धानेन तेष्वक्यनेषु तावदवयवव्य- त्यन्तरमुत्पद्यते । प्रच्छिन्ना यामळ्यामजुळ्यन्तरप्ररोहाभावस्तु वृक्षविशेष प्रच्छिन्नायां शिरइशाखा. यां शिरक्शाखान्तरप्ररोहाभाववत्कारण विशेषाभावात प्रतिवन्धकविशेषाद्वा कल्पनीयः । नचैवं चिनप्ररूड एव वृक्षादौ दर्शितहेतुसंभवात् भागासिद्धिरिति वाच्यं तस्यैवेदानी पक्षत्वाभ्युपगमात् पश्चादृक्षत्वहेतुन। सर्वत्र शरीरत्वसाधनेनेष्टसिद्धेः दर्शितत्रितयसंबन्धेन द्रव्यविशिष्टयत्तिद्रव्यत्यव्याप्यव्यायजातिमत्त्वस्यैव सर्वत्र हेतुत्वसंभवाच्च । अत्र स्वस्यापि स्वसमानाधिकरणत्वात् स्वसमवेतपरिमाणसजातीयपरिमाणवत्वाच घटादौ व्यभिचारवारणाय संवन्धघटकप्रथमदळे. महापटनाशानन्तरं पूर्वपटावयवेपु तन्वन्तरसंयी- असेनोत्पादिते पूर्वपटसजातीयपरिमाणवति पटान्तरे व्यभिचार वारणाय तत्रास्मदीयप्रयत्नासाध्यत्वनिवेशः। एकन पटनाशोत्सरमस्मदीयप्रयत्नं विना देशान्तरे दैववशपतितपाणपुटपाटितेपु तन्तुष्चेतद्देशीयपटसजा- तीयपरिमाणवतः खण्डपटस्योत्पत्या तत्र व्यभिचारधारणाय स्वसामानाधिकरण्यदलं दैववशनिष्पन्नमहा- पटनाशोस्तरकालोत्पत्तिके खण्डपटे व्यभिचारवारणाय तृतीयदळमिति चेदेवमपि दैववशपतिततकतण्ड. अवयव-