पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली ति वाच्यम् । तादृशशरीरे प्रमाणामावान् । अथवा चेष्ठावदन्त्यावयविवृत्तिद्रव्यत्वव्याप्य- प्रमा. लक्षणत्वस्वीकारमात्रेणाव्याप्तिवारण संभवति तथापि मृतशरीरस्य जीवशरीरापेक्षया स्थाल्यन भिन्न- तया तत्र चेष्टाधिकरणत्वमपि न संभवतीति तत्राव्याप्तिर्दुवारेयस्वरसादाह् ॥ अथवेति ॥ मजूषा. क्षाखुरा उत्पद्यन्ते ऊष्मसंयोगविशेषाञ्च तत्र रूपादय उत्पद्यन्ते तद्यारेणैव पार्थिवैराप्यैश्च सरेणुभिः परमाणु- भिवाऽनवरतमन्तस्त्रीय व्यूह्यमान स्तरचो वर्धन्ते तत्रच बसरेणूनां परमाणूनां वा तत्तदुत्तरदेशसयोगे तत्तरिक याविशेषः कारणं क्रियाविशेषे च पवननोदनविशेषः तत्र च तदीयक्रियाविशेषः सर्वत्रादृष्टविशेषोऽपि पुरुषस्य सहकारो । भग्नक्षतसंरोहणादावप्येषैव रीतिः । किं तस्य वायोः प्राणत्वेन किंवा तत्संयोगाद्वृक्षादौ ज्ञाना. त्पत्तिस्वीकारण । ननु वर्धमाना इमाः पवनप्रतितिजनितविनिपातचकिता लता झटिति सन्निहितानुपघ्नत. रूनालम्बन्ले वेष्ट यान्ति च तदीयान्विटपानात्मीयैरंशुभिरशिथिलबन्धमेव बहुशः । अतो लतादीनां ज्ञानाच- बच्छेदकत्वमानय कमिति चेत्र वाहपवनसञ्चार्गविशेषणैव तदुपपत्तेः । नर्मदातीरसाता इत्यादिपुराणवचन तु प्रशंसामानपर गुरुं त्वंकृत्य हुंकृत्येत्यादितु निन्दामात्र परमिति वदन्ति । तदन्ये न क्षमन्ते विष्णुपुराणादी चेतनम टप्रकरणे वृक्षादमदक्तत्वादिति ॥ यदि हस्तादाविति ॥ वस्तुती हस्तादावपि शरीरव्यवहारो भवत्येव यद्धि चेष्टाबद्धोगावच्छेदकं वा तदेव हि शरीरपदवाच्यं हस्तादिक्रिया हि चेष्टव हस्तक्षेष्टत इति व्यवहारात एवं भोगावकछेदकोऽपि हस्तः हस्ते मे वेदनेत्य नुभवादिति सूचनाय यदीत्युक्तम् ॥ तादर्श प्रमाणाभावादिति ।। नच कथं तादशे प्रमाणाभावः मृतशरीरस्य तादशस्य सत्त्वात् परिमाणता रतम्यवतस्तम्य चटानयपूरशी रामिन्नत्वादिति वाच्यं मृतशरीरादौ शरीरव्यवहारस्य काष्ठलोहशरी- रादाविवकृतिविशेषमाम्यप्रयुक्तत्वेन गौणत्वात् । भोगायतनं शरीरमित्येव ह्यभियुक्तानामुक्तिः। ए. व नाथ यपूर्वसंगति चैत्रत्व दिजातिरपि मृत शरीर न स्वीक्रियते चैत्रोऽयामिति व्यवहारस्त्वाकारसाम्य- प्रयुक्त: अनो वक्ष्यमाण नातघाट तलक्षणस्य न तत्रातिव्याप्तिप्रसाक्तः । ननु शरीरस्य न चैतन्य मृनेषु व्यभिचारत इति वक्ष्यमाण या तत्रापि शरीरव्यवहारो मुख्य इत्येव विश्वन थपक्ष इति चेत् भ्रान्तो. ऽसि । नहि मृत शरीर चतन्यापादनं तत्र शरीरव्यवहार मुख्यत्वाभिप्राय तत्र शरीर व्यवहारमुख्यत्वामुख्यत्व- योरतन्त्रत्वात नहि चेतनत्वे शरीरपदाच्यत्वं तन्त्रमिति पराभिप्रेतं येनै तमापाद्येत । किन्तु मृतशरीरस्य पूर्वशगगदभेदनभिप्रेत्यैव तदापादितम् । युज्यंत चदमापादनं यदि शरीरस्यैव ज्ञानवत्त्वमुच्यत तदा पूर्वज्ञा- नाश्रमस्य वारस्य मृतत्वावस्थायामपि सत्त्वात्तदानामपि तत्रज्ञानाद्यापतिः । मन्मते तु पूर्व ज्ञानाश्रयस्या. स्मनस्तदानीमा यातना देशरीरामनरावच्छेदेन ज्ञानादिमत्त्वमिष्यत । तच्छरीरावच्छे. देन तदानी तदात्माद झानाभावस्तु नात्मनश्चैतन्यक्षतिमावहतीति हि तन्याधः । नचायमर्थो मृ. तशरीरस्य पूर्वशशिरभेदाभिप्राये सङ्गच्छते पूर्वशरीरस्यैव वयं चेतनत्वमाचक्ष्महे न मरणकालोत्पन्न दिनकरीयम् भावेनाव्याप्राह ।। अथवेति ॥ घटत्वमादाय घटेऽतिव्याप्तिवारणाय चेष्टावदिति । हस्तादावतिव्याप्तिवा- रणायान्यावयवीति । नच हस्तत्वादिकं न जातिः पृथिवीत्वादिना सङ्करादिति वाच्यम् । पृथिवीत्वादिल्या. प्यनानाहस्तत्वाद्यगीकारात् । पृथिवीवरूपतादृशजातिमति घटादावतिव्याप्तिरतो लक्षणान्तरमाह ॥ अ- रामसदीयम्. वोत्तमगतिप्राप्तिसम्भावात जीवात्मनो भोगायतनस्य च ग्राणवत्त्वनियमादिति भावः ॥ मृतशरीर इति ॥ न च मृतशरीरेऽपि पूर्व चेष्टासत्त्वात्कथमन्याप्तिर्नहि यदा यस्य चेष्टावत्वं तदा तस्य श. रीरत्वमिति कालपटितं लक्षमिति वाच्यम् । यत्र मरणानन्तरं खण्डशरीरान्तरमुत्पन्नं तत्राव्याप्ती तात्पर्यात् ॥न चेति ॥ यद्यपि हस्तत्वस्य जातित्वाभावेऽपि पृथिवीत्वादिकमादायैवातिव्याप्तिः प्र-