पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली दाय लक्षणसमन्वयः । न च नृसिंहशरीरे कथं लक्षणसमन्वयः तत्र नृसिंहत्वस्यकन्याक्त- वृत्तितया जातित्वाभावात् जलीयतैजसशरीरवृत्तितया देवत्वस्यापि जातित्वाभावादिति वा- च्यम् । कल्पभेदेन नृसिंहशरीरस्य नानात्वेन नृसिंहत्वजात्या लक्षणसमन्वयात ।। इन्द्रिय- प्रभा. अवयवावृत्तीत्यर्थः । सत्यन्तेन हस्तत्वादेः पृथिवीत्वद्रव्यत्वादिध्यापकजातिगात्रस्य. व्युदासः चेष्टावतीत्य नेन घटत्वादिव्युदासः । चेष्टात्वं हितप्राप्त्यहिनपरिहारानुकूल क्रियात्वं वेपत इति प्रत्यक्षसिद्ध जाति. विशेषो वा नतु स्पन्दमात्रं घटादायतिव्याप्त्यापत्तेः ॥ जलीयेति ॥ देवत्वस्य जातित्वाप्रवे सांकर्य- घटकसामानाधिकरण्योपपादकामदम् । अपिना नृसिंहत्वपरिग्रहः । तथाचैकव्यक्तियत्तित्वात् गृसिंहत्वं यथा मञ्जूषा. चैत्रशरीरेषु एक वैजायं तादृशेषु मैत्रशरीरेषु एक वैजाल्यमित्येवं चेत्रत्वमैवत्वादिपरिभाषिताः काचन जातयः एवं मानुषगवाश्वगजोष्ट्रलतागुल्मौषधिवनस्पतिषु मानुषत्वादिशब्दपरिभाषिताः काश्चन जातयः एवं नहणादिष्वेता एव जातयः पृथिवीत्वादिव्याप्यानि नानाशरीरत्वानीति मन्महे । यथा हि चैत्रमैत्रश रीरयोः परस्परबैजात्यमनुभवासद्धं तथा तदवय वेषु हस्तमुखपादादिष्वपि वैज्ञात्य मनुभवसिद्धम् । एवं मनुष्याद्यवयवापेक्षया गजाश्वाद्यवय वेषु लतागुल्माश्ववयवेषु च मिथो वैलक्षणयमानुभाविकं दुग्पह्नवं ता एता जातयः पृथिवीत्वादिव्याप्यानि नानाहस्तत्वादी नीति मन्महे । ततश्च न कश्चन विरोधः । पृथिवीत्वादिजातिचारणाय द्रव्यत्वव्याप्यव्याप्यत्वनिवेशः । केघुचित्पुस्तकेषु व्याप्यपदद्वयघटितः पाठो न दृश्यते तत्र एकव्याप्यपदविलोपः प्रामादिकः । द्रव्यत्वव्याप्यत्वमात्रेण पृथिवीत्वादिजातिवारणासंभ- वात् । इममेव दोपं लक्षणान्तरावतरणबीजमाचक्षाणो नीलकण्ठस्तु बभ्राम । अतिमात्रव्यक्तदोषा- ख्याने विधनाथस्य मौढ्यापत्तेः । भूतेषु भाविषु च बहुविधेषु लक्षणपरिष्कारेणु द्रव्यत्वव्याप्यजा- तिपदेन पृथिवीत्वादिजातय एवं गृह्यन्ते ता इह कथं द्राक् नोपतिष्ठेरन् । अतिव्याप्तिश्च नेयमल्पा पार्थिवे जलीयेषु तैजसेपु वायवीयेषु च सर्वेष्विन्दिये पु विषयेषु च प्रसरणादिति अन इव्यत्व- व्यायव्याप्यत्वं द्रव्यत्वसमानाधिकरणान्योन्याभावप्रतियोगितावच्छेदिका या जातिः तत्समानाधिकरणा- न्योन्याभावप्रतियोगितावच्छेदकत्वे सति तत्समानाधिकरणत्वं वाच्यम् । अतो लाधवाय लक्षणान्तरमाह ॥ अन्त्यावयविमात्रवृत्तीति || द्रव्यसमवाय्यवृत्तीत्यर्थः ॥ नच नृसिहेति ॥ नृसिंहशरीरे हि दिनकरीयम. सः । चेष्टाच हिताहितप्राप्तिपरिहारार्थी क्रिया ग्राह्या न तु स्पन्दनमा प्रा घटादाचपि सत्त्वात् । ननु देवत्वजातिमादाय लक्षणसमन्वय इत्यत आह ।। जलीयेति ॥ देवत्वस्यापीति ॥ अपिना नृसिंहत्व- परिग्रहः ॥ जातित्वाभावादिति ॥ जातिसाङ्कर्यादिति भावः । जातिसार्यस्यादोषत्वे देवत्वशरीरत्वा- रामद्रीयम्. शारीरक्रियानिष्टजातिविशेषस्तदा मन्त्रादिमहिम्ना नोदनं विनापि यत्राचेतने घटादौ क्रियोत्पत्तिः तत्रापि म- स्त्रमहिना घटश्चेष्टत इति प्रयोगात्तत्रापि ताशजातेशीकरणीयतया घटत्वमादाय घटादावतिव्याप्तिः । य. दि च शरीरक्रियात्वं चेष्टात्वं तदात्माश्रय इत्यतश्चेष्टात्वं प्रकारान्तरेण निर्वक्ति ॥ चेष्टा चेति ॥ परिहा- रार्थति ॥ अष्टत्वं खावच्छिनेच्छाविषयत्वमनिष्टत्व खावच्छिन्नद्वषविषयत्वं तेन घटादिक्रियाया अपि कस्यचिदिशानिष्टप्राप्तिपरिहारानुकूलत्वसम्भऽपि न घरवादिकमादायातिव्याप्तिः तदर्थत्वंच तत्प्रयोजनकत्वं तदनुकूलत्वमिति यावत् । न च शरीरे कीदृशजातिमादाय लक्षणं सामनीयं पृथिवीत्वादेरतथात्वादिति वा यम् । मनुष्यत्वादिकमादायैव तत्सम्भवात् । नच मनुष्यत्वमपि न जातिनृसिंहत्वादिभिरेव साकादिति बाच्यम् । तत्र मनुभ्यत्वाचनहीकारादिति भावः ॥ अपिनेति ।। नृसिंहृत्वस्य जातित्वे बाधकमेकच्याक-