पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्वता। मिति ॥ घ्राणेन्द्रियं पार्थिवामित्यर्थः। पार्थिवत्वं कथमिति चेदिस्थम् । नाणेन्द्रियं पार्थिवं रूपादिषु मध्ये गन्धस्यैवाभिव्य जकत्वात् कुकमगन्धाभिव्यञ्जकगोघृतवत् । न च दृष्टान्ते प्रभा. न जातिः तथा सांकर्यरूपदोषवत्त्वाद्देवत्वस्यापि जातित्वाभावेन नृसिंहशरीरेऽव्याप्तिर्वारेति भावः । सांकर्य- स्यादोषत्वे तु शरीरत्वजातिमादायैव शरीरमाले लक्षणसमन्वयेन गुरुलक्षणानुसरणवैयापत्तेरिति हृदयम् ॥ लक्षणसमन्वयसंभवादिति ॥ एकव्यक्तिकस्वरूपबाधकाभावादिति भावः ॥ रूपादिषु मध्य इति ॥ (सगन्धस्पर्शाः आदिपदार्थाः अत्र सप्तम्याः घटकत्वमर्थः एतल्लाभायैव मध्य इत्युक्तं तस्य गन्धः पदसमाभिव्याहृतैवकारार्थगन्धेतरविषयकज्ञानाजनकत्वघटकगन्धेतरस्मिन्नन्वयः । तथाच रूपरसगन्धस्प- संघटकीभूतं यत् गन्धेतरत् तद्विषयकज्ञानाजनकत्वे सति गन्धविषयकज्ञानजनकत्वादिति हेतुः फ- मञ्जूषा. न मनुष्यत्वं सिंहत्वं वास्ति एकैकमात्रस्वीकारे विनिगमकाभावात् उभयोः स्वीकारे च जातिसं- करप्रसन्नात् आंशिकत्वापाताच्च । किन्तु तदीयमुखाद्यवयवेषु प्रसिद्धसिंहमुखाद्यवयववृत्तिजातिमत्त्वं तदीय- पादोदराद्यवयवेषु च प्रसिद्धमानुषीयपादादिवृत्तिजातिमत्त्वं स्वीक्रियते । तैश्चोभयजातीयैरवयबैरारभ्यमाणे शरीरे शुक्लपीताभ्यामारब्धे रूप इव चित्रत्वजातिः नृसिंह्वापरपर्यायः सच खीकारो न संभवति एकव्यक्ति- कत्वात् । नचास्मदादिशरीराणामिव नृसिंहशरीरस्याप्युपचयापचयाभ्यां भेदोऽस्तीति वाच्यम् संसार्यदृष्टस. चिवभगवत्सङ्कल्पमात्राकृष्टपरमाण्वारब्धस्य घटिकाद्वय कालावस्थितस्याशनायापिपासाद्यसंस्पृष्टस्य नृसिंहशरीर- स्यान्तरालिकोपचयापचय कल्पने मानाभाव इत्यभिप्रायात् ॥ कल्पभेदेनेति ॥ कल्पशब्दः कालविशेष वचन उपासनाप्रयोगवचनश्च उभयमपीह विवक्षितम् । प्रतिब्रह्मकलं नृसिंहावतारस्वीकारादुपासनादृष्टवशेन नृसिंहशरीराणामुत्पादस्वीकाराचेति ॥ रूपादिष्विति ॥ घटितत्वं सप्तम्यर्थः । मध्यशब्दस्समुदा. यपरः घटकत्वं सप्तम्यर्थः । एवकारार्थश्च गन्धेतराव्यजकत्वं रूपादिघटितसमुदायघटकत्वं गन्धे एव- कारार्थघटकगन्धेतरस्मिश्च विशेषणम् । केचित्तु रूपादिपदोत्तरसप्तम्या एव घटकत्वमर्थः तादृशार्थता- स्पर्यग्राहकश्च सप्तम्यन्तो मध्यशब्द इति वदन्ति । एतन्मतेऽपि रूपादिघटकत्वान्वयः पूर्ववत् । पक्ष- द्वयेऽपि गन्धे तदन्वयो वाक्यलब्धोऽपि प्रयोजनविरहान हेतुकोटौ प्रवेश्यते रूपादीत्यादिपदेन रसग. न्यस्पर्शशब्दा गृह्यन्ते अत एव रूपादिषु पञ्चसु मध्य इति सप्तम्यन्तप-चपघाटितोऽपि पाठो ब- हुषु पुस्तकेषु दृश्यते तथाच रूपरसगन्धस्पर्शशब्दसमुदायघटको यो गन्धेतरः तदव्यजकरवे सति गन्धव्यञ्जकत्वादिति हेतुः फलितः ॥ कुङ्कुमगन्धेति ॥ अत्र गन्धविशेषनिष्टलौकिक्रविषयतानिरू-- दिनकरीयम्. देनानाजातित्वाझीकारे वा देवत्वशरीरत्वजातिमादायैव लक्षणसमन्वय इति ध्येयम् ॥ रूपादिषु मध्य इ- ति ॥ रसगन्धस्पर्शा आदिपदार्थाः । नवशरावगन्धव्यञ्जकजले मनसि च व्याभिचारवारणायैवकारः तहाने च सक्तुरसस्याप्यभिव्यञ्जकत्वान्न दोषः । घ्राणेन्द्रिये गन्धत्वाभिव्यञ्जकत्वाद्धनप्रासद्धिवारणाय हेतौ म- ध्यान्तम् । नचासिद्धिवारकविशेषणं निरर्थक्रमिति वाच्यम् । व्यभिचारज्ञान हव हेत्वप्रसिद्धावपि व्याप्तिज्ञाना- रामरुद्रीयम्. कर म त सायमिति बोध्यम् ।। नवशरावेति ॥ ननु रूपाद्यव्यञ्जकत्वं तत्प्रत्यक्षानुपधायकत्वम् । तच पर कीयरूपाद्यव्यजकगन्धव्य नेकजलल्यकावक्षतमेवेत्येवकारेण न तत्र व्यभिचारवारणसम्भव इत्याशयेनान्य – व्यभिचारवारकता तस्य प्रदर्शयति ॥ मनसि चेति ॥ मध्यान्तमिति ॥ एवकारेण ग- वभिन्नाद्यव्यञ्जकरवं लभ्यते तच्च न गन्धत्वव्यञ्जकघ्राणेन्द्रियेऽपीति स्वरूपासिद्धिवारणाय मध्यान्तं तक त्साहितैवकारेण च गन्धभिन्नरूपाद्यन्यतमाव्यञ्जकत्वं लभ्यते अतो न गन्धत्वब्याकवाणेन्द्रियेऽपि हवरूपासिद्धिरिति भावः ॥ निरर्थकमिति || व्यभिचारावारकत्वादिति भावः ॥ व्याप्तिाहौल ॥