पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली रूपवद्वृत्तिद्रव्यत्वसाक्षाद्वयाप्यजातिमत्त्वम् अभास्वरशुक्लेतररूपासमानाधिकरणरूपवढ्- त्तिद्रव्यत्वसाक्षाद्वयाप्यजातिमत्त्वं वा तदर्थः तेन स्फटिकादौ नातिव्याप्तिः ॥ रसस्पर्शा- विति ।। जलस्य मधुर एव रसः । शीत एव स्पर्शः । तिक्तरसववृत्तिमधुरवद्वृत्तिद्रव्यत्व- प्रभा- कासमानाधिकरणबनिवेशे द्रव्यविभाजकोपाधित्वमेव द्रव्यत्वसाक्षाद्वयाप्यत्वमित्यस्यैव निर्दुष्टत्वेन शेषवैया. त् मूर्तत्वान्यत्वनिवेशपक्षे तु ध्यसमवापि कारणतावच्छेदकतया सिद्धपृथिव्यादिचतुष्टयमात्रवृत्तिजात्यभ्युप. गमक्षे रूपसमवायिकारणतावच्छेदकतया सिद्धपृथिव्यादित्रिकमात्रवृत्तिजात्यभ्युपगमपक्षे गुरुत्वसमवायिका. रणतावच्छेदकतया सिद्धगृथिवीजलमात्रवृत्तिजात्यभ्युपगमपक्षे च तादृशलक्षणस्यासंभवग्रस्तत्वात् तत्तत्पक्षे असंभववारणाय लक्षणे तत्तद्भिन्नत्वनिवेशे निवेशितः परिहास्यत्वापत्तरिति दिक् । ननु वर्णइशुक्ल इति मूला. नैमित्तिकद्रवत्वस्यानुपस्थिततया तदुपस्थितिकल्पने गौरवमिति शुक्लघटितमेव लक्षशमाह ॥ अभास्वरेति ।। अभास्वरशुक्लसमानाधिकरणेत्युक्तौ पृथिवी त्वजातिमादाय पृथिव्यामतिव्याप्तेरभावद्वयगर्भतेति बोध्यम् । अ- मञ्जूषा. धक्यमेवमन्यत्राप्यूह्यम् । द्रव्यविभाजकत्वमेव द्रव्यत्व साक्षायाप्यजातित्वमित्यपि केचित् ॥ अभा- स्वरेति ॥ शवत्वादिवारणाय द्रव्यत्वसाक्षायाप्यत्वनिवेशः ॥ शीत एवेति । अस्त्रीनियत. दिनकरीयम्. वृत्तीति । यथा च वायुवं जातिस्तथाग्रे वक्ष्यते । पृथिवीत्यादिजातिमादाय पृथिव्यादावतिप्रसङ्गवा. रणाय नैमित्तिकदवत्ववदवृत्तीति । साक्षादिति पटत्वादिवारणाय । द्रव्यत्वसाक्षाद्वथाप्यत्वं च द्रव्यत्व- व्याप्याव्याप्यत्वमात्रं नतु द्रव्यत्वव्याप्यत्वस्यापि तत्रान्तर्भावः रूपवद्वृत्तित्वविशेषणेनैव रूपत्वादीनां वारणात्तनिवेशे प्रयोजनाभावात् । यद्यप्यवश्योपस्थितिकद्रवत्वस्यैव रूपस्थाने प्रवेशो युक्तस्तेना- पि वायुत्वादेवारणात् एवं च द्रवत्ववत्तित्वाभावादेव पटत्वादीनां वारणसम्भव द्रव्यत्वसाक्षाद्वया-- प्ये त्यपि न देयमिति लाघवम् । तथापि मूले वर्णः शुक्ल इत्यादिना रूपघटित लक्षणस्योक्तत्त्वात्तदघ- टितलक्षणपरिष्कारे मूलविरोध: स्यादिति तथा न कृतमिति ध्येयम् । मूर्तत्वजात्यनभ्युपगमेन चेदं तेन जलत्यस्य द्रव्यत्वप्याप्यमूर्तत्वव्याप्यत्वेऽपि न क्षतिः । जलघटान्यतरत्वमादाय घटादावतिव्याप्तिवा- रणाय जातीति । क्वचिच्छुक्लरूपनद्वृत्तीति पाठः । तत्र शुक्लपदं रूपपदं वा सम्पातादायातम् । एवमेव च व्यावृत्तिरभास्वरशुक्लेतररूपेत्यत्र रूपवद्वृत्तिद्रव्यत्वसाक्षाद्वयाप्यपदयार्वा बोध्या पृथिवीत्वमादाय पृथिव्या- मतिव्याप्तिवारणायाभास्वरशुक्लेतररूपासमानाधिकरणेति । जलत्वस्य शुक्लरूपसामानाधिकरण्यादस- म्भव इति शुक्लेतरोति । तेजस्त्वमादाय तेजस्यतिब्याप्तिवारणायाभास्वरेति ॥ शीत एवेति ॥ यद्यपि शीतं रामरुद्रीयम्. स्वानुमतमेव स्नेहत्वस्यैव जन्यतावच्छेदकत्वसम्भवेन जन्यत्वाप्रवेशेऽपि न क्षतिरित्यस्य स्वेनैव पूर्वमु. कत्वादिति मन्तव्यम् ॥ तत्रान्तर्भाव इति ॥ ननु द्रव्यत्वव्याप्यान्याप्यत्वमात्रस्य द्रध्यत्व साक्षा. द्वघाप्यतारूपत्वे तथाविधरूपत्वमादाय रूपादावत्तिव्याप्तिरित्यत आह ॥ रूपवदित्यादि ॥ अव- श्योपस्थितिकेति ॥ नैमित्तिकद्रवत्ववदवृत्तित्वस्य पृथिवीत्वादिवारणायावश्यमुपात्ततया द्रवत्वस्याव- श्योपस्थितिकत्वेन तत्परित्यज्यानुपस्थितरूपप्रवेशस्यानुचितत्वादिति भावः ॥ रूपघटितेति ॥ तत्र वर्णपदस्य रूपार्थकत्वादिति भावः ॥ यद्यप्येवमपि मूले शुक्लपदस्याप्युपात्तत्वेन तस्य चोकलक्षण- भटकतया मूलविरोधो दुर्वार एव तथापि शुक्लवद्वृत्तित्वं रूपवद्वृत्तित्वं वा प्रवेशनीयमित्यत वि. निगमनाविरहेण लक्षणद्वये मूलतात्पर्यस्य विवक्षणीयतया न मूलविरोध इति भावः ॥ पव- मेवेत्यादि । एकस्मिन् लक्षणे शुक्लरूपपदयोरघटकत्वेनापरितोषान्मूले कारिकानुसारिलक्षणान्तर- मस्यबधेयम् ॥ बोध्येति ॥ वायुत्वमादायातिव्याप्तिवारणाय पढत्वादिकमादाय सद्वारणाय च कपब.