पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रमा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । - . साक्षाद्वयाप्यजातिमत्त्रं तदर्थस्तेन शर्करादौ नातिव्याप्तिः । शीतेतरस्पर्शवदवृत्तिस्पर्शवढ्- त्तिद्रव्यत्वसाक्षाद्वयाप्यजातिमत्त्वं तदर्थः । ननु शुकुरूपमेवेति कुतः कालिन्दीजलादौ नी- लिमोपलब्धेरिति चेन्न । नीलजनकतावच्छेदिकायाः पृथिवीत्वजातरेभावाजले नीलरूपास- म्भवात् । कालिन्दीजले नीलत्वप्रतीतिस्त्वाअयोपाधिकी अत एव वियति विक्षेपे धवलिमोप- प्रभा. त्राप्यमास्वरशुलतररूपासमानाधिकरणेति पृथिवीतजसोः परिचायकं न तयोस्तेन रूपेणापि प्रवेशः गौरवात् । किन्तु पृथिवीत्वतेजप्त्वाभ्यामेबति इदमपि पूर्वलक्षणमेव । परन्तु पूर्वलक्षणे पृथिवीतेजसोः परिचायककोटि- प्रविष्टनैमित्तिकद्रवत्वमनुपस्थितमित्युपस्थितिकृतं गौरवं द्वितीयपरिष्कारे तयोः परि नायककोटिप्रविष्टशुक्लरू-- पमुपस्थितमित्येव लाघवं । लक्षणं तदेवेति हृदयम् ॥ तिक्तवदवृत्तीति ।। पृथिव्यवृत्तीत्यर्थः । एतल्लाभायै- व द्रव्यत्वसाक्षाद्वयाप्येति । पृथिव्यवृत्तिमधुरवद्वृत्तिजातिमत्त्वमित्येव लक्षणं बोध्यम् ॥ आश्रयौपाधिकी- ति ॥ स्वसमवायिसंयोग संबन्धेनाश्रयगतनीलविषयिणीत्यर्थः ॥ अत एवेति ॥ उक्तपरम्परासंबन्धस्य जलं नालमिति प्रतीतिनियामकत्वादेवेत्यर्थः ॥ वियतीति ॥ तादृशजले उक्त परम्परासंबन्धघटकाश्र- मञ्जूषा. ठिङ्गानां योगे तलिङ्गतापि चेति शीतशब्दस्य पुंस्त्वं ॥ तिक्तादिमदिति ॥ अत्र तिक्तादीनां म- धुरेतररसत्वेन निवेशः । तिक्तत्वादिना निवेशेन लक्षणपञ्चके तात्पर्यम् । गुणत्वादिवारगाय द्रव्यत्व- साक्षायाध्येति ॥ आश्रयोपाधिकीति ॥ अत्र नीलकण्ठः स्वसमवाथिसंयोगसंबन्धेनोपष्टम्भकपार्थिवभाम- गतनीलरूपप्रतीतिः कालिन्दीजलादाविति भावः । अत एवेति ॥ उपदार्शतसंवन्धस्य जलं नीलमिति प्र- तीतिनियामकत्वादेवेत्यर्थः ॥ वियतीति ॥ तत्रोपदर्शितसंबन्धघटकसयोगनाशादिति भाव इति व्याचख्यौ । दिनकरीयम्. गुण इति कोशात् क्लीबवोचिता तथापि विशेष्यस्य स्पर्शशब्दस्य पुल्लिङ्गत्वात पुल्लिङ्ग तथा निर्देशः शुक्लं रूपमित्यादा शुक्लपदस्य क्लीबतथैवेति । द्रव्यत्वव्याप्या या पृथिवावरूपा जातिस्तामादाय पृथि- व्यामतिव्याप्तिवारणाय तिक्तावृत्तीति । तेजस्वादिजातिमादाय तेजआदावतिव्याप्तिवारणाय मधुरव. दृत्तीति । शेषं दर्शितदिशाऽवसेयम् ॥ शीततरेति । द्रव्यत्वरूपजातिमादायातिव्याप्तिवारणाय शोते. तरस्पर्शवदवृत्तीति । आमत्वादिकमादायात्मादावतिव्याप्तिवारणाय स्पर्शवद्वृत्तीति । शेषं पूर्ववत् । ननु जले नालरूपाभावे कथं. नीलरूप प्रतीतिरत आह ॥ कालिन्दीति ॥ स्वसमवायिसंयोगसम्ब. न्धेनोपष्टम्भकपार्थिवभागगतनीलरूपप्रतीतिः कालिन्दी जलादाविति अत एवेति ॥ उपदर्शितसम्बन्धस्य जलं नीलमिति प्रतीतिनियामकत्वादेवेत्यर्थः ॥ वियतीतिः ॥ तदोपद- रामरुद्रीयम्. दृत्तिवद्रव्यत्वसाक्षायाप्यत्वयोः प्रवेश इत्यर्थः । न पटे नीलादिरूपस्याप्यनुभवसिद्धतया. समानाधिकरणान्तेनैव पटत्वादिवारणसम्भवात् शङ्खादावतिव्याप्तिवारणमेव साक्षात्पदप्रयोजनं तथाचैः वमेवेति कीर्तनमसनतमिति वाच्यम् ॥ नीलपटादिस्थले नीलादिरूपं न पटस्य अपितु नालयुक्तद्रव्या. न्तरस्यैवेति सिद्धान्तात् ॥ क्लीबतेवेति ॥ गुणे शुक्लादयः पुंसीति कोशसत्त्वेऽपि शुक्लं रूपमित्या दिप्रयोगो यथा चिन्तामण्यादौ दृश्यते तथानापीत्यर्थः कोशस्य विशेष्यवाचक्रपदासमभिव्याहारस्थल एव प्रवृत्तिरिति भावः ॥ द्रव्यत्वेत्यादिमूले शीतस्पर्शवत्त्वस्य जललक्षणत्वे कापि दोषाभावात्तनिरुतिर्न कृतेति मन्तव्यम् ॥ शेषमिति ।। वायुत्वमा दायातिन्याप्तिवारणाय मधुरवद्वृत्तीति ॥ शर्करात्वमावाया. तिव्याप्तिवारणायः साक्षाद्वयाप्येति ॥ जलशर्करोभयत्वमादाय तद्वारणाय जातीति पदमिति भावः ॥ उपएम्भकोति ॥ कालिन्दीजलसंयुक्तत्यर्थः ॥ इदं तु बोध्यम् ।। कालिन्दीजले नीलस्वप्रतीतावाश्नयो. भावः 11 च