पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । . इन्द्रियं रसनं सिन्धुहिमादिविषयो मतः ॥ ४० ॥ पृथिवीतो यो विशेषस्तमाह । किं त्विति ॥ देहमयोनिजं अयोनिजमेवेत्यर्थः । लीयं शरीरं अयोनिजं वरुणलोके प्रसिद्धम् ।। इन्द्रियमिति ॥ जलीयमित्यर्थः । तथा हि रसनं जलीय गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् सक्तुरसामिव्य कोदकवत् । रस- नेन्द्रियसान्निकर्षे व्यभिचारवारणाय द्रव्यत्वं देयम् । विषयं दर्शयति ॥ सिन्धुरिति ॥ सिन्धुः समुद्रः हिमं तुषारः आदिपदात्सरिकासारकरकादिः सोऽपि प्राह्यः । नच हिम- करकयोः कठिनत्वात्पार्थिवत्वमिति वाच्यम् । ऊष्मणा विलीनस्य तस्य जलत्वस्य प्रत्यक्षसि- द्धत्वात् यद्दव्यं यहव्यध्वंसजन्यामिति व्याप्तेर्जलोपादानोपादेयत्वासद्धेः । अदृष्टविशेषण द्रवत्वप्रतिरोधात् करकायाः काठिन्यप्रत्ययस्य भ्रान्तित्वात् ॥ ४० ॥ प्रभा. मात्रे हस्तपादाद्यसंभवेऽपि पार्थिवभागानां निमित्तत्वात् करपादादिमत्त्वं संभवतीति हृदयम् । ननु प्रत्यक्षाविषयत्वात् ताशशरीरे मानाभाव इत्यत आह ॥ वरुणलोक इति ॥ तथाच प्रत्यक्षाभा- वेऽपि श्रुतिपुराणादिकं तत्र प्रमाणमिति भावः ॥ गन्धाद्यव्यञ्जकत्वे सतीति ॥ अत्रापि हेतुत्रये तात्पर्य गन्धादिविषयमनिवेश्य पूर्ववत् बोध्यम् । करकादिरित्यवादिपदात् कूषादिपरिप्रहः ॥ वि- लीनयोरिति ॥ नष्टयोरित्यर्थः ॥ तयोरिति ॥ हिमकरकयोरित्यर्थः । तथाच हिमे नष्टे सति करकायां नष्टायां सत्यामिति फलितोऽर्थः । ननु हिमादेर्नाशानन्तरं जायमानद्रव्ये द्रवत्वजलत्वयोः प्रत्यक्षसिद्धत्वेऽपि दिनकरीयम्. रमिति ॥ तच्च पार्थिवावयवरुपष्टब्धं बोध्यम् । तेन जलमाले हस्तपादादिव्यवस्थाया असम्भवेऽपि न क्षतिः । ननु ताशशरीरे मानाभावोऽनुपलम्भादित्यत आह | वरुणलोक इति ॥ तत्र च श्रुतिरेव प्रमाणमिति भावः ॥, गन्धेति ॥ रसव्यञ्जके मनसि व्यभिचारवारणाय गन्धाद्यव्य. ञ्जकत्व इति । कासारः सरः । करकादिरित्यत्रादिपदाकूपादिपरिग्रहः ॥ कठिनत्वादिति ॥ कठि- नस्पर्शवत्वादित्यर्थः ॥ विलीनस्य तस्येति ॥ सप्तम्यर्थे षष्ठी । कचिद्विलीनयोरिति पाठः । स तु ऋ. जुरेव विलीनताया द्रवस्वरूपाया जलत्वय्यकत्वादिति भावः । ननु विलीनता नैमित्तकद्वत्वमेव तदुक्कमूष्मणेति तच न जलत्वव्यञ्जकं यदि च विलीने तस्मिन्नित्यस्य तस्मिन्नष्टे सतीत्यर्थस्तथा- पि करकादिनाशोत्तरं द्रव्यान्तरोत्पादात्तव द्रवस्वजलवयोः प्रत्यक्षं न करकायां नष्टत्वादत आह ॥ य- इव्यमिति । तथा च करकादिनाशोत्पन्नद्रव्यान्तरे जलवस्य प्रत्यक्षसिद्धत्वादुकव्याप्त्या करकादि. घु जलत्वमिद्धिरिति भावः । ननु हिमकरकयोः पार्थिवत्वाभावे कथं काठिन्य प्रत्यय इत्यत आह ॥ अरष्टविशेषेणेति ॥ ४० ॥ ॥ इति जलप्रन्थः ॥ रामरुद्रीयम्. निरूपणेऽपि ॥ जलमात्र केवले जले ॥ स विति ॥ तादृशपाठास्वत्यर्थः ॥ ऋजुः स्पष्टार्थकः ।। तदु. तं नैमित्तिकस्वत्वमुकम् । ऊष्मण एव निमित्तत्वप्रतिपादनादिति भावः ॥ तच नैमित्तिकद्रवत्वं. च । सासिद्धकस्यैव सस्य अलरमव्यक्षकत्वादिति भावः । मष्टत्वादिस्यत्य करकाया इत्यादिः । मू. लेडाविशेषणेश्यस्य दुरवलेनेत्यर्थः । प्रतिरोधोऽप्रत्यक्ष तथा च प्रतिबन्धकवलात अवस्थामा है श्रान्तिकपेव काठिन्यप्रतीतिरिति भावः ॥ ४० ॥ ॥ इति अलपन्धः ॥