पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा- हिमादेष्टत्वेन तत्र ववाद्यसिद्धेः पृथिवीत्वमेव स्वीकार्यमत आह् ॥ य व्यमिति ॥ तयाच करका. दिनाशोत्पन्नद्रव्यान्तरे द्रवत्वादेः प्रत्यक्षसिद्धत्वेन उक्तव्याप्या हिमादावपि जलवादिसिद्धिनिराबाधेति भावः । ननु हिमकरकयोजलत्वे कथं काठिन्यानुभव इत्यत आह ॥ अष्टविशेषेणेति ॥ जी- वनादृष्टविशेषेणेन्यर्थः । तन्मिळितौषधेन शरीरसंरक्षणादिति भावः । ननु तयोः जलत्वे कथं काठि. न्यप्रत्ययः जले काटिन्याभावात् अत आह ॥ करकायामिति ॥ इदमुपलक्षणं हिमेऽपात्यपि बो. ध्यम् ॥ भ्रान्तत्वादिति ॥ रूपादेश्चाक्षुषसामय्यभावरूपदोषेण यथा नीलं तम इति प्रत्ययः त. था द्रवत्वप्रतिरोधमात्रेण काठिन्यप्रत्यय इति भावः ॥ ४० ॥ इति जलग्रन्धः संपूर्णः ॥ मञ्जूषा. पृथिवीतो यो विशेष इति ॥ शरीरे योनिजत्वाभावः इन्द्रिये रसनत्वमित्यादिरूपो यः पृथिवीशरीरादिव्यावृत्तधर्म इत्यर्थः ॥ गन्धाद्यव्यञ्जकत्वे सतीति । अत्र जन्यमावस्य कालो पाधित्वाङ्गीकारान्नाप्रसिद्धिः ॥ सक्तुरसेति ॥ यादृशजलेन नवशरावगन्धो नाभिव्यजितस्तदेवान दृष्टान्तः । यदि च जन्यमात्रस्य कालोपारितापक्षेऽप्रसिद्धिवारणाय गन्धादिव्यजकतानवच्छेदकरसव्य- जकतावच्छेदकधर्मवक्त्वं विवक्ष्यते तदा नायं दृष्टान्तस्संभवतीति बोध्यम् । ननु यथाश्रुतेऽपि कथं दृष्टान्तसङ्गतिः सक्तुरसम्यक्षकजलस्यापि नवशरावगन्धादिसाक्षात्कारस्वरूपयोग्यत्वात् फलोपधायकत्वा- भावविवक्षायां यादृशगुडव्यक्तिरनुभूयमानारोपजनकदोषविधया पेष्टादी स्वीयरसाभिव्यक्तिमुत्पादयति न तु गन्धादेः तादृशगुडादिव्यको व्यभिचारापत्तिरिति चेन्न परकीयरसाभिव्यजकत्वविवक्षया तद्दोषवार: णसंभवात् । सक्तरसाभिव्यञ्जकोदकवदित्यनन्तरं वचित्पुस्तके वाय्वानीतजलावयववद्वेलि दृष्टान्तान्तरं ह. श्यते तत्तु नातिरमणीय वाय्वानीतजलावयवानां रसव्यजकतायास्सविवादत्वात् तेषां स्वीयस्पर्श- व्यजकत्वेन गन्धाद्यव्यप्तकत्वाभावाच । नच परकीयगन्धावस्यकत्वविवक्षातात्पर्यण तेषां दृष्टान्ततो- किरथवा गन्धस्पर्शरूपाव्यजकत्वघटितहेतुत्रयस्य तात्पर्यविषयतया स्पर्शाव्यलकत्व दिघटितहेतद्वये तस्य दृष्टान्तत्वसङ्गतिरिति वाच्यम् तेषां सक्त्वादिरसव्यजकत्तास्वीकारे नवशरावगन्धव्यशकवलुप्ताक्षरमषीनीला पव्यजकत्वयोः केवलमपराधाभावात् । नच वाय्वानीतेन जलावयवेन येन रसाभिव्यक्तिरेव जनिता नतु गन्धाभिव्यफिस्स एवात्र दृष्टान्त इति वाच्यं तथा सति सक्तुरसाभिव्यनकोदकवदिति पूर्वदृष्टान्तापे- क्षयास्य वैषम्याभावप्रसङ्गात् । स्वरूपयोग्यतारूपजनकत्वाभावविवक्षायां हि . ततोऽस्य वैलक्षण्यं स्यादिति ॥ विलीनयोरिति ॥ नष्टयोस्सतोरित्यर्थः ।। प्रत्यक्षसिद्धत्वादिति ॥ अर्थादनन्तरोत्पन्न व्य इति गम्यते तावता हिमकरकयोः किमायातमित्यत आह ॥ यहव्यमित्यादि ॥ द्रवत्यतिरो- धानादिति ॥ ननु द्रवत्वस्य किं तिरोधानं नाम । अत्र केचित् अनुत्पत्तिरिह तिरोधानं युज्यते चैतत् तथाहि करकादिमिळितेनौषधिविशेषेण रोगादिनिवृत्तिर्भवतीति सर्वसंप्रतिपनमिदं तथा रकादिपानन रोगविशेषोत्पत्तिरपि तत्र च करकादी द्रवत्वोत्पादे जलान्तरात्तस्य वैलक्षण्यपहाभावेन तत्पारप्रह एव न निष्पयेत ततश्च तेन रोगादिनिवृत्तिः रोगविशेषोत्पादो वा न स्यादतो रोग- नित्यादिप्रयोजकापन तत्र इवत्वोत्पत्तिः प्रतिबध्यत इति । अथैवं यावत्यः करकान्यकयः परिगृहीताः पुरुषाणां रोगविशेषाग्निवर्तमेयुरुत्पादयेयुर्वा सास्वदृष्टेन द्रवत्त्वप्रतिषम्धी प्यनेवंविधा स्खविलयनअनि- सजलसेकप्रयुक्ताकुरोत्पादादिद्वारेण भोगसाधनतामजहन्तीधु करकाप्नु स्वत्वोत्पादे बाधकामाव इति पेन तत्तदोगनिवस्यादिप्रयोगका विशेषाणामनुगमकरूपाभावेन नानाप्रतिबन्धकत्वकल्पने गौरवेण न संमवायेन वत्वाकावच्छिन्ने प्रति जन्यतासंबन्धेन करकारम्भकारणत्वेन करकास्वविशिष्टजन्यतासंबन्धे- मारवत्वेनैव वा प्रतिबन्धकतायाः कल्पनीयतया फरकासामान्ये स्वत्वोत्पादासंभवादित्याहुः । एतचा