पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० कारिकावली अपाकजोऽनुष्णाशीतस्पर्शस्तु पवने मतः ।। ४२ ।। वायुं निरूपयति ।। अपाकज इति ।। अनुष्णाशीतर्पशस्य पृथिव्यामपि सत्त्वादुक्तम- प्रभा. पृथिवी त्वस्य पीतरूपसमवायिकारणतावच्छेदकत्वात् रूपनाशे तादात्म्येन सुवर्णस्य विरोधित्वाच्च न पातनाश इति वदन्ति । तन्न आश्रयनाशाजन्यरूपनाशं प्रति स्वानुयोगिसमवेतत्वसंबन्धेन तेजस्संयो- गस्य हेतुतया भुवर्णसमवेतरूपे तादृशसंवन्धेन विजातीयतेजस्संयोगसत्त्वेन प्रतियोगितासंबन्धन तत्र ताशरूएनाशापत्तेः प्रतियोगितासंबन्धेन तादृशरूपनाशं प्रति तादात्म्यसंवन्धेन तेजस्समवेतरूपस्य दैशि. कविशेषणतासंबन्धेन तादृशरूपनाशं प्रति तादात्म्य संयन्धेन सुवर्णस्य समवायसंबन्धेन सुवर्णत्वसुवर्णगतैकत्वा. दीनां वा प्रतिबन्धकत्वमित्यत्र विनिगमनाविरहेण बहूनां प्रतिबन्धकत्वकल्पनापतेः पीतं सुवर्ण द्रुतमित्या- दिप्रतीतेः रक्तो बहिरिति प्रतीतिवत् साक्षासंबन्धेन द्रवत्वावगाहिरवे मानाभावेन तत्प्रतीतेः भ्रमत्वात् क्षालितशुभ्रवस्त्रस्य मालिन्यनिवृत्या इदानीं सुनतरमिति प्रतीतिवत् तेजस्संयोगातिश- येन सुवर्णेऽपादानी दुततरमिति प्रतीत्युपपत्तेः दवत्वनाशे मानाभाचात् पूर्वोक्तश्रुतिविरोधापत्तश्च ॥ ॥ इति तेजीग्रन्थः ॥ मजूया. सः कारणत्वमिति पर्यवसन्नम् । आलोकसंयोगसमवधानकाले उत्पद्यमानं सुवर्णचाक्षुध च न द्वयोरपि जन्य- तावच्छेदकाक्रान्तं चक्षुःसंयोगादिघटितसामग्रीबलादेव तदुत्पत्तिस्वीकारे च तद्वलादन्धकारे सुवर्णस्य घटा- देवाशुपापत्तिरिति चेदत्र केचित् अनभिभूतरूपवत्तेजोभिन्नद्रव्य चाक्षुयत्वं संयोग संबन्धावच्छिन्नकारणतानि. रूपितकार्यतावच्छेदकं अतरसुवर्णचानुपस्यापि संग्रहः अनभिशूनरूपवत्तेजश्चाक्षुषत्वं च तादात्म्य संबन्धा- वच्छिन्न कारणतानिरूपितकार्यतावच्छेदकं नातः सुवर्णचाक्षुषस्य तदाकान्तत्वमाभिभूतत्वं च पूर्वनिरुक्तम् । परागकिरणादिव्यावृतं सुवर्णभिन्नं यत्तेजः तद्भिन्नद्रव्य प्रत्यक्षं प्रत्येव तस्य हेतुत्वमिति नीलकण्टन न्थेऽपि सुवर्णभिन्न पदमनभिभूतरूपवपत्तेजःपरं अतो रजतमरतककिरणादिप्रत्यक्षस्यापि संग्रहात नान्ध- कारे तदापत्तिरित्याहुः । वस्तुतस्तु द्रव्यचाशुपं प्रति अनभिभूतरूपवत्तेजोवृत्तिसंयोगस्य समवायेन कारणत्वमित्येव कार्यकारणभावः । अनभिभूतरूपवत्तेजोवृत्तित्वसंयोगत्वयोः विशेष गविशेष्यभावे विनिगम- नाविरहेण कारणताद्वयस्याविशिष्ट वेऽपि पूर्वमते कार्यतावच्छेदककोटिप्रविष्टयोरनभिभूतरूपवत्तेजोभिन्नत्व- दबत्त्रयोः अनभिभूतरूपवत्वतेजस्त्वयोश्च विशेषण विशेष्यभावे विनिगमना रहेण कार्यकारणभावाधिक्या-- त् । एवं च तेजस्यपि तेजोवृत्ति गगनादिसंयोग सत्वात् न तच्चाक्षुषे व्यभिचारः । सुवर्णस्यानभिभूतरूपवत्त्वाभा. वात् न तद्वृत्तिगगनादिसंयोगेनान्धकारे तचक्षुषम् किन्तु सौरालोकादिसंयोगेनैवेति न कोऽपि दोषः । इदन्तु तत्त्वम् । मतद्वयेऽपि चक्षुरूष्मादिसंयोगेन चाक्षुषापत्तिवारणायोद्भूतत्वमपि रूपवि- शेषणम् । अत एव उद्भूतानभिभूतरूपवदालोकसंयोगस्य हेतुत्वमिति नीलकण्ठेनाप्युक्तम् । वस्तुतस्तु पूर्वो- पदार्शतानभिभूतत्वशरीरे सजातीयसंबन्धप्रयुक्तत्वनिवेशे प्रयोजनाभावात् प्रत्यक्षविषयत्वं अनभिभूतत्वमिति पर्यवसन्नम्। तथाच प्रत्यक्षविषयरूपवत्तेजसंयोगस्य कारणत्वमिति न चक्षुरूष्मादिसंयोगात् प्रत्यक्षापत्तिः ॥ ॥ इति तेजोप्रन्थः ॥ दिनकरीयम्. पायो प्रमाण दर्शयितुं मूले पाकजोऽनुष्णाशीतस्पर्शस्तु पवने मत इत्युक्तं तनापाकजादीनो कमे. ण ध्याभूतिमाह ॥ अनुष्णाशीतस्पशेति ॥ उक्तमपाकज इति ॥ यद्यप्यपाकजानुष्णाशीतस्पर्श. भत्त्वं पटादावतिव्याप्तं तथाऽप्यपाकजानुष्णाशीतस्पर्शवन्मानयुत्तिद्रव्यत्वसाक्षाद्याप्यजातिमत्वं पाकजस्प- रामरुद्रीयम्. अपाकजानुष्णाशीतस्पर्शवन्मात्रेति ॥ पृथिवीत्ववारणाय मात्रपदम् । अपाकजानुष्णाशीत- पर्शवद्भिने पार्थिवपरमाणौ पृथिवीत्वस्य वृत्तस्तद्वयुदासः । अत्र च तादृशस्पर्शवन्मात्रवृत्तित्त्वं तादृशस्पर्शव