पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ कारिकावली तिर्यगमनवानेप ज्ञेयः स्पर्शादिलिङ्गकः । एप वायुः ॥ स्पर्शादिोलङ्गकः ॥ वायुर्हि स्पर्शशब्दधृतिकम्पैरनुमीयते विजातीयस्प- प्रभा स्य पाकाप्रयोज्यत्वकथनेनेत्यर्थः ॥ विजातीयति ॥ पृथिवीस्पर्शस्य पाकप्रयोज्यत्वात् जलसमवेतस्पर्शस्य शीतत्वात् तेजस्समवतस्पर्शस्य उष्णत्वाच्च तद्विलक्षणस्पर्श एव वायुनिष्ठ इत्यर्थः ॥ दर्शित इति ॥ सू- चित इत्यर्थः । अत्र रूपव व्यसंयोगसमानकालीन प्रत्यक्षविषयस्पर्शेषु तादृशप्रत्यक्षेण वैजात्यसिद्धौ बाधका भावात् व्यवहारबलाच्चातीन्द्रियतादृशस्पर्शेष्वेतादृशवैजात्यं सिध्यतीत्यभिप्रायः ॥ तजनकतावच्छेद- कमिति ॥ तादृशवजात्यनिष्टकालकसमवायोभय संबन्धावच्छिन्नावच्छेदकतानिरूपितसमवाय संबन्धावच्छि. प्रजन्यतानिरूपितजनकतावच्छदकमित्यर्थः । को चनु शब्दविशषस्य वाहत्वावच्छिन्नस्य च निमित्तकारण- तावच्छदकतया वायुत्वजातिसिद्भिरित्यपि ज्ञातव्यमित्याहुः । तदसत् स्पादिलिङ्गक इति मूले शब्दावशे- पालन ज्ञाप्य त्वस्य वक्ष्यमाणतया तेनैव वायुत्वस्य शब्दविशेषजनकतावच्छेदकत्व लाभेन प्रदर्शनानौचि- स्यात् वह्नित्वावच्छिन्नं प्रति वायोनिमित्तकारण वे मानाभाव: वह्निविशषं प्रति वायुविशेषस्य निमित्तत्वेऽपि तादृशकारणतावच्छेदकतया सकलवायुमाधारणवायुत्वजातिसिद्धवसंभवात् । वस्तुतस्तु वायुपदशक्यतावच्छ- दकतया वायुत्वजातिसिद्धिः असति बाधके शक्यतावच्छ दकतयापि जातिसिद्धस्तत्वादिति हृदयम् ॥ ४२ ॥ मजूषा. पटादावर्तिव्याप्तिवारण संभवात् तत्र जातिघटनं विश्वनाथस्य विरुभ्यत इति वाच्यं तृण दहनसंयोगन महादह्नोत्पत्त्या तदीयोष्णम्पर्शयापि तृणसमवेतपूर्वरूपादिनाशकतृणदहन संयोगरूपपाकप्रयोज्यतया त- जातिव्याप्तिप्रसङ्गात् । नच जातिघटनेऽपि कालावधया पाकजन्यस्पर्शवति जलादावतिव्याप्तिवारणाय पा. कत्वरूपजातिविशेगावच्छिन्नजनकता निवेशनीया । तथा च तादृशजातिविशेषावन्छिन्नपयोजकतयैव तत्र प्र.. वेश्यतां किं जातिघटनेन तृणाग्नि संयोगत्य तृणाग्निसंयोगत्वेनैव महादहनोत्पादकतया तेन रूपेणैव तस्य म. हादहनोत्पादप्रयोजकता नतु पाकत्वेनेत्यनतिप्रसङ्गात् पार्थिवपरमाणुस्पर्शजनकतावच्छेदकीभूतं यत्पाकत्वं तदेव पार्थिवस्पर्शसामान्यप्रयोजकतावच्छेदकामति नाव्याप्तिप्रसक्तिरिति वाच्यं स्पन्दमात्रस्यैव कालोपाधित्वनये पाकत्वावच्छिन्न जनकताप्रवेशम्यानावश्यकत्वात् । यद्यपि स्पर्शस्तस्यास्तु विज्ञयो ह्यनुष्णाशीतपाकज इति मूलोक्तं अनुष्णाशीतत्वमपि लक्षणे प्रवेश्य दर्शितमहादहनातिव्याप्तिश्शक्यते वारयितुं तदुक्तेः स्वरू. पाख्यानपरतास्वीकारे प्रयोजनाभावात् तथाप्येकत्रानुसृतरीतेरेवान्यत्राप्यनुसरणीयत्वे नियमामावात् पृथि. वीलक्षणे पाकजन्यतानिवेशेऽपि वायुलक्षणे पाकप्रयोज्यतानिवेशेऽनतिविरोधः । वस्तुतस्तु कारणस्य का- र्यप्रयोजकरवं कारणत्वं तत्कारणस्य कार्य प्रयोजकत्वं कारण कारणत्वमिति रीत्याननुगतान्येव प्रयो. जकत्वानीत्येकैकविध प्रयोजकतानिवेशेऽन्यविधप्रयोजकतानिरूपक्रस्पर्शवत्या पृथिव्यां पूर्वलक्षणस्याव्याप्ते- रेतल्लक्षणस्यातिव्याप्तेश्च प्रसङ्गादुभयत्रापि प्रयोजकतानिवेशनं अयुक्तमेव । तस्मादपाकजानुष्णाशीत- स्पर्शवत्त्वस्य कारणगुणप्रक्रमजन्यस्पर्शवति पटादौ अतिव्याप्तिमाशङ्कयैव एतेनेत्यायुक्तम् । एतेन अपाक जानुष्णाशीतस्मर्शवत्त्वकथनेन ॥ विजातीयस्पर्शः पृथिव्यादिस्पर्शव्यावृत्तजातिविशेषावच्छिन्न- सार्शः ॥ दर्शितः विवक्षितः । तथाच विजातीयस्पर्शवत्त्वमेव वायोलक्षणमित्यर्थः । विजातीयस्प- वित्त्वस्य लक्षणत्वोक्त्या च वायुत्वजातौ प्रमाणमपि सूचितामिति दर्शयति तज्जनकमितीति रीत्या व्याख्यानमृजु । अन्न वायोरनुष्णाशीतस्पर्शे पृथिवीस्पर्शव्यावृत्तजातिविशेषो नास्तीति गुणनिरूपणे दि. नकरेणाभिधानमेतन्मुक्तावळीग्रन्धविरोधादुपेक्षणीयम् ॥ ४२॥ • मूले तिर्यग्गमनवानिति ॥ तिर्यग्गम- दिनकरीयम्. मूले स्पर्शादिलिङ्गक इति ॥ स्पर्शादीन लिङ्गानि यस्य स तथा ॥ मुक्तावळ्यां धृतीति ॥ धृति- गुरुणो द्रव्यस्यापतनम् । विजातीयस्पर्शनेति तृतीयान्त-चतुष्कमनुमानादित्यनेनान्वितम् । अनुमितिप्रकारस्तु योऽयं रूपबद्दव्यासमवेतस्पर्श; स क्वचिदाधितः स्पर्शत्वात् पृथिवीसमवेतस्पर्शवत् पृथिव्यादिस्पर्श