पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली नित्यस्तदन्योऽनिल्योऽवयवसमवेतश्च सोऽपि विविधः शरीरेन्द्रियविषयभेदात् तत्रशरीरमयोनि- जमतीन्द्रियं पिशाचादीनां परन्तु जलायतैजसवायवीयशरीराणां पार्थिवभागोपष्टम्भादुपभो- प्रभा- --- - इत्यर्थः । तत्रति ॥ तेषु मध्य इत्यर्थः ॥ अयोनिजमिति ॥ अयोनिजमवेत्यर्थः ।। अतीन्द्रियमिति ॥ लौकिकविषयत्ताशून्यमित्यर्थः । तादृशशरीर केषामित्यत आह ॥ पिशाचादीनामिति ॥ वायुलोके प्र- सिद्धमिति शेषः । ननु वायोवाग्व्यापाराभावात् करचरणाद्यभावाच तच्छरीरस्य कथं भोगायत नत्वमत आह ।। परं त्विति ॥ जलीयतैजसशरारयोरप्याक्षेपस्य तुल्यतया प्रकरणलाघवमभिप्रेत्यानेच साधारण्यन मजूया. नाभावसंबन्धः स्पर्शव व्यसंयोगप्रयोज्यतृणादिसंबन्धकः अस्मादाद्यनधिष्ठिततृणादिवृत्तित्वे सति पतना- भावत्वात् अस्मदायनधिष्ठित यधद्वृत्तित्व - पतनाभाचे स्पर्शव व्यसंयोगप्रयोज्यतत्संबद्धकत्वं तत्रेति सा- मान्यतो व्याप्त्यानुमानं वक्तव्यं तत्र च विहगडादिवृत्तिपतनामावे स्पर्श वद्दव्यसंयोगप्रयोज्यविहगा- दिसंबन्ध कत्वाभावात् सामान्यतो व्याप्ती व्यभिचारचारणा यास्मदायनधिष्ठितत्वं सार्थकमेव ॥ वृक्षा दीनां कम्पनेनेति ॥ रूपयव्यसंयोगासमवधानकालीन युक्षादों कर्म किाचव्यसंयोगजन्यं कर्म- वेगाजन्यकर्मत्वात् नदीपूराहतकाशादिकमवदित्य गुमानमत्र बोध्यम् । मृदुटिनस्पर्श शून्यस्य वायुश- रीरस्य का चरणाद्यवय वसन्निवेशव्यवस्थानु पत्त्या प्रणाय संभवेन भोगावच्छेदकत्वासंभवात् कथं श- रीरत्वमिति शङ्का परिहरति ॥ पर विति ॥ जलीयतैजस सरीस्योरपि शङ्कासाम्यात तयारपि ला- घवायात्रैव समाधानं उकम् । तत्र वायोः प्रकृतत्वात् तस्य प्रथमतो ग्रहणं कृतं अनन्तरं उ. द्देशक्रमेण जलतेजसोरिति मन्तव्यम् ॥ उपभोगक्षमत्त्वमिति ॥ सुखदुःखसाक्षात्काररूपभोगा. बच्छेदकत्व मित्यर्थः । अर्वाचीनास्तु शरीरमयोनिज्ञमित्यनेन वायुशरीरस्यामोनिजत्वमुक्तं तच निस्प- शस्य ईरण कस्वभावस्य वायोयोनिविशेषामृत्यवयव सनिवेशव्यवस्थित्यभावेन व्यवायाभावादिति सम्भा- ध्यते तच्चायुक्त इभे वै सहास्तां ते वायुर्व्यवात् आपो वरुणस्य पत्नय आसन् ता अग्निरभ्य- ध्यायत् तासमभवत्तस्य रेतः परापतत् इत्यादिश्रुत्या वाग्वादिशरीरेष्वपि व्यवाय प्रतिपादनात् इत्या- शपथ न वयं वाम्बादेः व्यवाय एव नेति ब्रूमः ततो वाब्वादिशरीरोत्पत्ति त्येव अत एव इ. में वै सहास्ता इत्यत्र वायुध्यवायेन पार्थिवस्यैवाजाशरीरस्योत्पत्तिदर्शिता आपो वरुणस्येत्यत्रापि अ. मिरेतसा हिरण्यस्योत्पत्तिदर्शिता तस्य रेतः परापतत् तद्धिरण्यमभवदिति हिरण्यं च तत्र तैजसभा. दिनकरीयम्. तेषु मध्ये । अयोनिजं अयोनिजभेवेत्यर्थः ॥ पिशाचादीनामिति ॥ । मरुतां लोके प्रसिद्धमिति शेषः। ननु वायोस्ताल्वादिवाग्व्यापाराभावात् कर चरणाद्यभावेन चाहरणविहरणाद्यभावात् कथं भोगायतनत्वमित्यत आह ॥ परन्विति ॥ जलीयतैजसशरीरयोरप्याक्षेपस्य तुल्यत्वात् प्रकरणलाधवमाभिप्रेत्य साधारण्यन स. माधानमाह !! जलीयतैजसवायवीयेति ॥ ननु कथं तर्हि जलीयत्वादिव्यपदेश इत्यत आह ॥ ज- रामरुद्रीयम्. तीयेति । विलक्षणीत तदर्थः । वेगाजन्य त्वे सति चेष्टाभिन्नत्वमेव प्रकृते बैलक्षण्यं न तु जाति- विशेष: अवच्छेदकतासम्बन्धावच्छिन्नयनगतकारणतानिरूपितकार्यतावच्छेदकतया चेष्टायां जातिविशेष. सिद्धिसम्भवेऽपि अचेतननिष्टक्रियासु तत्साधकप्रमाणाभावात् । न च स्पर्शवव्याभिधातजन्यतावच्छेद- कतयापि अचेतनक्रियासु जात्यन्तरासिद्धी बाधकामाच इति वाच्यम् । तथासति धूमादिपरामर्शज.. न्यतावच्छेदकतयापि अनुमिती जातिविशेषाणां पिद्धिग्रसङ्गाद्भूमादिलिङ्ग कानुमितित्वस्यैव तत्कार्यतावच्छेद- कतया सरूपगमेनेष्टापत्त्यसम्भवात्प्रकारान्तरेण कार्यकारणभावोधपत्तावतिरिकजातिकल्पनानौचित्यात् तत्त. बनन्तक्रियाव्यक्तिभेदस्य दुईयतथा चेष्टत इति प्रतीतौ विलक्षणतया च चेष्टास्वजातिसिद्धनिष्प्रत्यू. हत्वादिति विभावनीयम् । पूरं प्रवाहः तदाहतत्वं तत्संयुक्तत्वमेव । करिकास्थपूर्वपदस्याव्यवहितपूर्वा.